समाचारं

चीन-थाईलैण्ड्-रेडबुलः पुनः युद्धं करोति!कथनद्वयं प्रत्येकं स्वकीयदृष्टिकोणस्य आग्रहं करोति, रेनवुड्-व्यापारिणां विक्रय-अधिकारं प्रत्यक्षतया दर्शयति ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-थाईलैण्ड्-देशयोः रेडबुल-व्यापारचिह्नस्य विवादस्य विषये नूतनाः वार्ताः सन्ति ।

३० जुलै दिनाङ्के रेनवुड् समूहेन "चाइना रेडबुल पार्टनर्स् विरुद्धं थाई टेन्सेल् द्वारा व्यापारचिह्न उल्लङ्घनस्य सर्वेषां मुकदमानां अनुरोधानाम् न्यायालयस्य अस्वीकारस्य विषये वक्तव्यं" इति स्वस्य आधिकारिक वीचैट् सार्वजनिक खाते प्रकाशितम्, यत्र २०२१ तमे वर्षे थाई टेन्सेल् इत्यनेन चाइना रेड बुल्स् इत्यनेन सह सहकार्यं आरब्धम् इति उक्तम् industrial chain भागीदारेन Changsha Huaxia Food and Wine Co., Ltd. (अतः "Huaxia Food and Wine Company" इति उच्यते) द्वारा आनयितम् मुकदमा। २०२४ तमस्य वर्षस्य जुलै-मासस्य २९ दिनाङ्के हुनान्-प्रान्तस्य चाङ्गशा-नगरस्य मध्यवर्ती-जनन्यायालयेन अस्य प्रकरणस्य विषये सिविल-निर्णयः जारीकृतः, थाईलैण्ड्-टेन्सेल्-देशस्य सर्वान् दावान् अङ्गीकृत्य च



अस्य प्रतिक्रियारूपेण टेन्सेल्-समूहेन अपि ३१ जुलै-दिनाङ्के प्रातःकाले एकं वक्तव्यं प्रकाशितम् यत् अस्मिन् प्रकरणे हुनान-प्रान्तस्य चाङ्गशा-नगरस्य मध्यवर्ती-जनन्यायालयेन कृतः प्रथम-स्तरीयः निर्णयः अद्यापि प्रभावी न जातः, प्रवर्तनीयः च नास्ति इति टेन्सेल् समूहः स्वस्य वैधहितस्य रक्षणार्थं कानूनानुसारं अपीलं करिष्यति। तस्मिन् एव काले अस्मिन् प्रकरणे शङ्कितानां प्रक्रियात्मकानां उल्लङ्घनानां अन्येषां च अवैधक्रियाकलापानाम् विषये टेन्सेल् समूहः स्वस्य समीपे ये सुरागः अस्ति तेषां आधारेण कानूनानुसारं सम्बन्धितविभागेभ्यः सूचनां दास्यति, प्रतिक्रियां च प्रदास्यति। टेन्सेल् समूहेन अपि "रेनवुड् रेड बुल" इत्यस्य विक्रयणं निषिद्धम् इति अपि बोधितम् ।



रेग्नवुड् इत्यनेन उक्तं यत् हुआक्सिया फूड् एण्ड् वाइन कम्पनी इत्यस्य विरुद्धं टेन्सेल् इत्यस्य मुकदमा निरस्तः अभवत्

टेन्सेल् प्रतिवदति स्म यत् प्रथमपदस्य निर्णयः अद्यापि प्रभावी न अभवत्, प्रवर्तनीयः च नास्ति

अवगम्यते यत् हुआक्सिया फूड् एण्ड् वाइन कम्पनी १९९२ तमे वर्षे स्थापिता अस्ति तथा च चाङ्गशानगरस्य प्रारम्भिकानां एफएमसीजी-सञ्चालकानां मध्ये एकः अस्ति हुनान्-नगरस्य अनेकस्थानेषु बृहत्सुपरमार्केट्-सुविधाभण्डाराः च । २००३ तमे वर्षात् हुआक्सिया फूड् एण्ड् वाइन कम्पनी रेन्वुड् समूहेन सह सहकार्यं कृतवती अस्ति तथा च रेन्वुड् समूहस्य प्रमुखव्यापारिषु अन्यतमः अस्ति ।

२०२१ तमस्य वर्षस्य जूनमासे "चाङ्गशा-मध्यम-जनन्यायालयेन विक्रय-प्रतिबन्ध-आदेशः जारीकृतः!" अन्तर्जालमाध्यमेन "टेन्सेल् इत्यस्य प्राधिकरणं विना रेडबुलस्य विक्रयणं स्थगयन्तु" इति स्वमाध्यमेन लेखः प्रसारितः आसीत् तस्मिन् लेखे उक्तं यत् चाङ्गशा मध्यवर्ती जनन्यायालयेन चाइना रेडबुल इत्यस्य वितरकस्य हुआक्सिया फूड् इत्यस्य विक्रयणं प्रतिषिद्धं कृत्वा नागरिकनिर्णयः जारीकृतः तथा वाइन कम्पनी। तदनन्तरं Reignwood Group इत्यनेन Huaxia Sugar and Wine इत्यस्य समर्थने "Letter to the Public" इति पत्रं जारीकृतम्, तथा च, निर्णये सूचना पूर्वमेव लीक् कृता इति च सूचितम्

रेनवुड् इत्यनेन जारीकृते वक्तव्ये उल्लेखः कृतः यत् निर्णये चाङ्गशा-मध्यमजनन्यायालयेन निर्धारितं यत् : सर्वोच्चजनन्यायालयस्य (२०२१) सर्वोच्चजनन्यायालयस्य नागरिकनिर्णयसङ्ख्या ११६२ इत्यस्य अनुसारं ३१ अगस्त २०२३ दिनाङ्के सर्वोच्चजनन्यायालयेन रेड बैल कम्पनीद्वारा प्रस्तुतः "९५ वर्षीयः संयुक्त उद्यमः अनुबन्धः" पुनःपरीक्षासमीक्षाचरणस्य समये मूलरूपेण प्रस्तुतः ५० वर्षीयः "समझौता" व्यापारचिह्नस्य अनन्यप्रयोगाय अन्येभ्यः व्यापारचिह्नस्य अनुज्ञापत्रं ददाति व्यापारचिह्नपञ्जीकरणकर्ता स्वयं पञ्जीकृतव्यापारचिह्नस्य उल्लङ्घनेन तस्य उपयोगं न करिष्यति। अनन्य-अनुज्ञापत्र-प्रतिरूपस्य अन्तर्गतं व्यापारचिह्नपञ्जीकरणकर्ता केवलं अन्येभ्यः निश्चितसमये स्थाने च व्यापारचिह्नस्य उपयोगस्य अधिकारं ददाति, व्यापारचिह्नस्य उपयोगस्य स्वस्य अधिकारं सीमितं करोति

रेनवुड् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् चाङ्गशा-मध्यम-जनन्यायालयस्य मतं यत् "टेन्सेल् इत्यस्य समीपे सम्प्रति पर्याप्तं प्रभावी च प्रमाणं नास्ति यत् रेडबुल इत्यनेन टेन्सेल् इत्यस्य व्यापारचिह्न-अधिकारस्य उल्लङ्घनं कृतम् इति सिद्धं भवति, अतः तया प्रतिपादितं यत् रेडबुलस्य निम्नवितरकः शुगर एण्ड् वाइन कम्पनी अस्मिन् प्रकरणे तत्रैव अस्ति व्यापारचिह्न-उल्लङ्घनस्य अपर्याप्तः आधारः अस्ति, अयं न्यायालयः तस्य समर्थनं न करिष्यति” इति ।

अस्मिन् विषये टेन्सेल-समूहेन स्वस्य आधिकारिक-वीचैट्-सार्वजनिक-खाते अपि एकं वक्तव्यं जारीकृतम् यत्, अस्मिन् प्रकरणे हुनान-प्रान्तस्य चाङ्गशा-नगरस्य मध्यवर्ती-जनन्यायालयस्य प्रथम-स्तरीयः निर्णयः अद्यापि प्रभावी न अभवत्, तथा च तेनसेल्-समूहस्य प्रवर्तनीयः नास्ति स्वस्य वैधाधिकारस्य हितस्य च रक्षणार्थं कानूनानुसारं अपीलं करिष्यति। तस्मिन् एव काले अस्मिन् प्रकरणे शङ्कितानां प्रक्रियात्मकानां उल्लङ्घनानां अन्येषां च अवैधक्रियाकलापानाम् विषये टेन्सेल् समूहः स्वस्य समीपे ये सुरागः अस्ति तेषां आधारेण कानूनानुसारं सम्बन्धितविभागेभ्यः सूचनां दास्यति, प्रतिक्रियां च प्रदास्यति।

टेन्सेल् समूहेन अग्रे व्याख्यातं यत् कम्पनी मे २०२१ तमे वर्षे हुआक्सिया फूड् एण्ड् वाइन कम्पनी इत्यस्य विरुद्धं मुकदमान् कृत्वा व्यवहारसंरक्षणार्थं आवेदनं कृतवती, तस्मिन् मासे हुआक्सिया फूड् एण्ड् वाइन कम्पनी इत्यनेन तत्क्षणमेव रेड बुल उत्पादानाम् उल्लङ्घनस्य विक्रयणं त्यक्तव्यम् इति प्रकरणं प्रभावी भवति। २०२१ तमस्य वर्षस्य जूनमासस्य १५ दिनाङ्के हुआक्सिया खाद्य-मद्य-कम्पनी संरक्षण-निर्णयेन असन्तुष्टा अभवत्, ततः २०२३ तमस्य वर्षस्य जून-मासस्य १२ दिनाङ्के चाङ्गशा-मध्यमन्यायालयेन कानूनानुसारं पुनर्विचार-अनुरोधं अङ्गीकृतवती वर्तमान समये व्यवहारसंरक्षणम् अद्यापि प्रचलति, तथा च हुआक्सिया शर्करा एण्ड् वाइन कम्पनी "रेडबुल विटामिन फंक्शनल ड्रिङ्क्" इत्यस्य विक्रयणं अद्यापि निषिद्धा अस्ति ।

व्यापारचिह्नविवादः चैनलस्तरपर्यन्तं विस्तृतः भवति

चीन-थाईलैण्ड्-देशयोः रेडबुल-देशयोः मध्ये अद्यापि बहवः मुकदमाः लम्बिताः सन्ति

२०१६ तमे वर्षात् आरभ्य रेडबुल-व्यापारचिह्नस्य स्वामित्वं, अनुज्ञापत्रं च इति विषये रेनवुड्-समूहस्य थाईलैण्ड-देशस्य टेन्सेल्-इत्यस्य च मध्ये बहुविध-परिक्रमाः मुकदमाः अभवन् ।

व्यापारचिह्नप्रतियोगितायाः दृष्ट्या २०२० तमस्य वर्षस्य डिसेम्बर्-मासस्य २१ दिनाङ्के सर्वोच्चजनन्यायालयेन स्पष्टीकृतं यत् थाई टेन्सेल् रेडबुल-श्रृङ्खलायाः व्यापारचिह्नस्य स्वामी अस्ति परन्तु रेनवुड् समूहः निर्णयेन सह सहमतः नासीत्, तदनन्तरं मूलं "५० वर्षीयं सम्झौतां" न्यायालये प्रस्तुतवान् तदनन्तरं "रेडबुल" व्यापारचिह्नं २० वर्षाणां कृते अधिकृतं वा ५० वर्षाणि वा इति विवादस्य विषयः अभवत् रेनवुड्, टेन्सेल् च युद्धस्य केन्द्रबिन्दुः ।

२०२३ तमस्य वर्षस्य जुलैमासे बीजिंग-क्रमाङ्कस्य ४ मध्यवर्तीजनन्यायालयेन "५० वर्षीयसम्झौते" विषये रेनवुड्-समूहस्य सर्वाणि दावानि अङ्गीकृत्य निर्णयः कृतः । तदनन्तरं रेनवुड् समूहः प्रथमस्तरीयनिर्णयेन असन्तुष्टः अभवत् तथापि अभियोजनस्य मूलं आधारं निर्वाहितवान्, अभियोजनं अङ्गीकृत्य मूलसिविलनिर्णयस्य निरस्तीकरणस्य अनुरोधं कृत्वा बीजिंग उच्चन्यायालये अपीलं कृतवान् नवीनतमवार्ता अस्ति यत् २०२३ तमस्य वर्षस्य डिसेम्बरमासे बीजिंग-उच्चन्यायालयेन उपर्युक्तं प्रथमपदस्य निर्णयं निरस्तं कृत्वा प्रकरणस्य श्रवणं निरन्तरं भवति स्म ।

चैनल् तथा डीलर स्तरस्य उपरि उल्लिखितायाः हुआक्सिया फूड् एण्ड् वाइन कम्पनीयाः अतिरिक्तं टेन्सेल् समूहः रेइन्वुड् इत्यस्य अन्येषां वितरणचैनेल् इत्येतयोः अपि मुकदमान् अकरोत् । जून २०२३ तमे वर्षे जियांगसू-प्रान्तस्य नानजिङ्ग-मध्यम-जनन्यायालयेन मेट्रो-वाणिज्यिकसमूह-कम्पनी-लिमिटेड्-लिमिटेड्-नान्जिङ्ग्-युहुआ-शॉपिङ्ग्-मॉल-मेट्रो-विरुद्धं टेन्सेल्-औषध-स्वास्थ्य-सेवा-कम्पनी-लिमिटेड्-इत्यनेन आनयितस्य व्यापार-चिह्न-उल्लङ्घन-प्रकरणस्य प्रथम-स्तरीय-निर्णयः कृतः वाणिज्यिक समूह कं, लिमिटेड: मेट्रो वाणिज्यिक समूह कं, लिमिटेड विक्रीत " "रेड बुल विटामिन कार्यात्मक पेय" व्यापारचिह्न उल्लङ्घनस्य गठनं करोति, तथा च विक्रयणं तत्क्षणं स्थगितव्यं तथा च Tencel 300,000 युआन क्षतिपूर्तिः भवितुमर्हति।

अस्मिन् विषये रेनवुड् इत्यनेन उक्तं यत् प्रासंगिकः निर्णयः प्रथमपदस्य परिणामः अस्ति तथा च अन्तिमनिर्णयस्य प्रतिनिधित्वं न करोति इति एतदपि मन्यते यत् चीनदेशे रेडबुल-पेयस्य संचालनस्य अधिकारः टेन्सेल्-समूहस्य नास्ति, न च तस्य अधिकारः अस्ति न च चीनदेशे रेडबुलव्यापारचिह्नस्य उपयोगस्य आवश्यकता।

टेन्सेल् समूहः अपि कोऽपि रियायतं न दत्तवान्, यत् २०२१ तमे वर्षात् आरभ्य झेजियांग उच्चन्यायालयः, जिलिन् उच्चन्यायालयः, हेइलोङ्गजियाङ्ग उच्चन्यायालयः, देशस्य अनेकस्थानेषु न्यायालयैः च रेइन्वुड् समूहस्य, तस्य अपस्ट्रीम-डाउनस्ट्रीम-सम्बद्धानां च उल्लङ्घनानां विरुद्धं प्रथमस्तरीयनिर्णयः कृतः, तथा सर्वसम्मत्या निर्धारितवान् यत् प्रासंगिकः प्रतिवादी टेन्सेल् समूहस्य रेडबुलव्यापारचिह्नस्य अनन्यअधिकारस्य उल्लङ्घनं कृतवान् तस्मिन् एव काले एकः निर्णयः प्रभावे आगतः, तथा च प्रदत्तस्य क्षतिपूर्तिस्य सञ्चितराशिः प्रायः 600 मिलियन युआन् यावत् अभवत्।

साक्षात्कारः लिखितः च : वाङ्ग जिंगजुआन्, नण्डु बे फाइनेन्शियल न्यूजस्य संवाददाता