समाचारं

अमेरिकीव्यापारस्य अनिश्चिततायाः प्रतिक्रियारूपेण यूरोपीयसङ्घः "द्विचरणीयः" उपायं स्वीकुर्वितुं योजनां करोति यत् प्रथमं "गाजरं" बहिः क्षिप्य ततः "यष्टिं" तरङ्गयतु।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[जर्मनीदेशे ग्लोबल टाइम्स् विशेषसंवाददाता, झाओडोङ्ग ग्लोबल टाइम्स् विशेषसंवाददाता जेन् क्षियाङ्ग] अमेरिकीनिर्वाचनपरिणामेन व्यापारनीते अनिश्चिततायाः विषये चिन्तितः यूरोपीयसङ्घः तदनुरूपं रणनीतयः निर्माति। ब्रिटिश-"फाइनेन्शियल टाइम्स्"-पत्रिकायाः ​​२९ तमे दिनाङ्के ज्ञापितं यत् यदि ट्रम्पः व्हाइट हाउस्-नगरं पुनः आगच्छति तर्हि यूरोपीयसङ्घस्य अधिकारिणः "गाजर-यष्टि-पद्धत्या" प्रतिक्रियां दातुं अभिलषन्ति फाइनेंशियल टाइम्स् इति पत्रिका तत् "द्विचरणीय" रणनीतिः इति कथयति : प्रथमं सोपानं "गाजरं" बहिः क्षिप्तुं भवति । यदि ट्रम्पः निर्वाचने विजयं प्राप्नोति तर्हि यूरोपीयसङ्घस्य वार्ताकाराः तत्क्षणमेव ट्रम्पेन सह सम्पर्कं करिष्यन्ति तथा च अमेरिकादेशेन सह शीघ्रमेव व्यापारसम्झौतां कर्तुं प्रयतन्ते मुख्यसामग्री अस्ति यत् यूरोपीयसङ्घः यूरोपीयसङ्घस्य उत्पादानाम् अतिरिक्तशुल्कं परिहरितुं अमेरिकीवस्तूनाम् आयातं वर्धयिष्यति। यदि तत् न कार्यं करोति तर्हि ते "बृहत् यष्टिं" तरङ्गयित्वा अमेरिकीवस्तूनाम् उपरि शुल्कं आरोपयित्वा प्रतिकारं करिष्यन्ति। कथ्यते यत् यूरोपीयसङ्घः अमेरिकादेशे आयातानां वस्तूनाम् एकां सूचीं रचयति, सूचीयां स्थापितानां वस्तूनाम् उपरि ५०% वा अधिकं वा शुल्कं भवितुं शक्नोति

जर्मनीदेशस्य हैम्बर्ग्-नगरस्य बन्दरगाहे पात्रैः भारितम् एकं मालवाहकं जहाजं गोदीं करोति । (दृश्य चीन) २.

यूरोपीयसङ्घस्य प्रतिवर्षं १५० अरब यूरो हानिः भवितुम् अर्हति

यूरोस्टैट् इत्यस्य आँकडानि दर्शयन्ति यत् गतवर्षे यूरोपीयसङ्घः अमेरिकादेशं प्रति कुलम् ५०२ अरब यूरोरूप्यकाणां निर्यातं कृतवान्, अमेरिकादेशात् कुलम् ३४४ अरब यूरोरूप्यकाणां मालम् आयातितवान् गतवर्षे अमेरिकादेशेन सह यूरोपीयसङ्घस्य व्यापारस्य अधिशेषः १५८ अरब यूरो आसीत् अमेरिकादेशः यूरोपीयसङ्घस्य बृहत्तमः वस्तुनिर्यातगन्तव्यः अस्ति, यत्र यूरोपीयसङ्घस्य कुलनिर्यातस्य १९.७% भागः अस्ति अस्मिन् वर्षे प्रथमत्रिमासे अमेरिकादेशेन सह यूरोपीयसङ्घस्य व्यापारस्य अधिशेषः ४३.६ अब्ज अमेरिकीडॉलर् इति अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, यत् वर्षे वर्षे २७% अधिकम् अभवत् । अमेरिकी फॉर्च्यून पत्रिकायां उक्तं यत् अटलाण्टिकपारव्यापारः दर्शयति यत् यूरोपीयसङ्घस्य एकपक्षीयं अधिशेषं निरन्तरं वर्धते।

ट्रम्पः सर्वदा दावान् करोति यत् सः कार्यभारं स्वीकृत्य अमेरिकादेशात् आयातितवस्तूनाम् उपरि न्यूनातिन्यूनं १०% शुल्कं आरोपयिष्यति। फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् एकदा ट्रम्पः कार्यभारं स्वीकृत्य एतां नीतिं कार्यान्वितवान् तदा यूरोपीयसङ्घस्य वार्षिकनिर्यातः १५० अरब यूरो न्यूनः भवितुम् अर्हति। ब्लूमबर्ग् इत्यनेन अस्मिन् वर्षे पूर्वं प्रकाशितं यत् ट्रम्पः यूरोपीयसङ्घस्य अमेरिकीप्रौद्योगिकीविशालकायानां डिजिटलसेवाकरस्य प्रतिबन्धानां विरुद्धं प्रतिकारं कर्तुं विचारयति, यत्र यूरोपीयवस्तूनाम् विषये “३०१ अन्वेषणस्य” कार्यान्वयनम् अपि अस्ति अमेरिकीप्रतिनिधिसदनस्य पूर्वसभापतिः ट्रम्पस्य मित्रराष्ट्रः च गिंग्रिच् घोषितवान् यत् "यूरोपीयसङ्घः अमेरिकनकम्पनीनां बाधां कर्तुं विविधसाधनानाम् उपयोगं करोति... अहं जानामि यत् सः (ट्रम्पः) शुल्कस्य महत् महत्त्वं ददाति, यतः शुल्काः सौदामिकीचिप्स् आनेतुं शक्नुवन्ति।

फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​अवलोकितं यत् यूरोपीयआयोगस्य व्यापारायुक्तः डोम्ब्रोव्स्कीस् अद्यैव यूरोपीय-अमेरिकन-व्यापार-विषयेषु अमेरिका-देशाय सद्भावनाम् अव्यक्तवान् सः अवदत् यत् - "यूरोपः अमेरिका च सामरिकमित्रौ स्तः। विशेषतः वर्तमानभूराजनैतिकवातावरणे व्यापारविषयेषु पक्षद्वयं सहकार्यं कर्तव्यम् परन्तु तत्सहकालं सः अपि अवदत् यत् "यूरोपीयसङ्घः स्वहितस्य रक्षणार्थं शुल्कस्य उपयोगं कृतवान् पूर्वं, आवश्यकता चेत् सज्जाः स्मः” इति पुनः स्वहितं रक्षतु” इति ।

“गाजरं यष्टिं च” इत्यस्य प्रभावः अप्रत्याशितः अस्ति

परन्तु "ट्रम्प २.०" इत्यत्र यूरोपीयसङ्घस्य "गाजर-यष्टि"-संयोजनं कियत् प्रभावी भविष्यति इति पूर्वानुमानं कर्तुं कठिनम् । वस्तुतः न यूरोपीयसङ्घस्य "गाजरः" न च तस्य "यष्टिः" पर्याप्तं प्रबलं दृश्यते ।

यूरोपीयसङ्घस्य प्रासंगिकाः अधिकारिणः मन्यन्ते यत् यूरोपीयसङ्घस्य कृते अमेरिकादेशात् आयातानां कुलवस्तूनाम् महतीं वृद्धिः कठिना अस्ति यतोहि यूरोपीयसङ्घः मुख्यतया अमेरिकादेशात् बल्कवस्तूनाम् आयातं करोति, यदा तु अमेरिकादेशं प्रति तस्य निर्यातः मुख्यतया औषधानि एव, वाहनम्, उच्चस्तरीयं खाद्यं पेयं च। तदतिरिक्तं यूरोपीयसङ्घस्य आर्थिकवृद्धेः दरः अमेरिकादेशस्य आर्धेभ्यः न्यूनः अस्ति, तथा च विपण्यमागधा पर्याप्तं प्रबलं नास्ति, यस्य अर्थः अस्ति यत् यूरोपीयसङ्घेन प्रदत्ताः "गाजराः" संयुक्तराज्यसंस्थायाः सन्तुष्टिं न कुर्वन्ति

प्रतिकार-उपायेभ्यः न्याय्यं चेत् यूरोपीय-सङ्घः बोर्बन्, हार्ले-डेविड्सन-मोटरसाइकिल-स्पीडबोट्-इत्यादिषु अमेरिकन-उत्पादानाम् उपरि भारी-करस्य आरोपणं अग्रे सारयितुं शक्नोति एतेषां उत्पादानाम् पृष्ठतः व्यापाराः प्रायः सर्वे ट्रम्प-समर्थकाः सन्ति परन्तु यदा ट्रम्पः कार्यभारं स्वीकृतवान् तदा यूरोपीयसङ्घः सर्वदा पूर्वोक्तवस्तूनि प्रतिकारशुल्कस्य मुख्यलक्ष्यरूपेण लक्ष्यं कृतवान् आसीत् ।

२०२३ तमस्य वर्षस्य अन्ते यूरोपीयसङ्घः अमेरिकादेशस्य बाइडेन् प्रशासनेन सह सम्झौतां कृतवान् यत् संयुक्तराज्यसंस्थायाः इस्पात-एल्युमिनियम-उत्पादानाम् उपरि अस्थायीरूपेण करं न आरोपयितुं यूरोपीयसङ्घः उपर्युक्तेषु करयोजनां स्थगयितुं सहमतः अभवत् -2025 तमस्य वर्षस्य मार्चमासपर्यन्तं अमेरिकीवस्तूनाम् उल्लेखं कृतवान्, यत् आगामिवर्षे अमेरिकीराष्ट्रपतिस्य कार्यभारग्रहणानन्तरं भवति।

“शुल्कयुद्धस्य” उभयपक्षे भिन्नाः प्रभावाः सन्ति

गोल्डमैन् सैच्स् इत्यस्य मुख्यः अर्थशास्त्री जन हत्जियस् इत्यनेन उक्तं यत् यदि अटलाण्टिक-पार-शुल्कयुद्धं प्रवर्तते तर्हि यूरोपीयसङ्घस्य अमेरिका-देशस्य अपेक्षया अधिकं हानिः भविष्यति। शुल्कयुद्धेन यूरोपीयसङ्घस्य सकलराष्ट्रीयउत्पादस्य १% न्यूनता भविष्यति, अमेरिकादेशस्य हानिः ०.५% भविष्यति । परन्तु उभयपक्षस्य महङ्गानि स्थितिः प्रति शुल्कयुद्धस्य प्रभावः भिन्नः अस्ति ।

तस्मिन् एव कालस्य गोल्डमैन् सैच्स् इत्यस्य शोधप्रतिवेदने अपि ट्रम्पस्य प्रस्ताविता व्यापारनीतिः अनिश्चिततां आनयिष्यति इति दर्शितम् । ऐतिहासिकदृष्ट्या अमेरिकीव्यापारनीतेः विषये अनिश्चिततायाः यूरोक्षेत्रे आर्थिकक्रियाकलापस्य महत्त्वपूर्णः प्रभावः निरन्तरं भविष्यति । यदा ट्रम्पः कार्यभारं स्वीकृतवान् तदा व्यापारनीतेः अनिश्चिततायाः कारणेन यूरोक्षेत्रस्य औद्योगिकं उत्पादनं प्रायः २% न्यूनीकृतम् । जर्मनी इत्यादयः विनिर्माणनिर्यातदेशाः अधिकं प्रभाविताः भविष्यन्ति ।

जर्मनीदेशस्य विदेशनीतिपत्रिकायाः ​​"अन्तर्राष्ट्रीयराजनीतिः" इत्यनेन पूर्वं एकः लेखः प्रकाशितः यत् यूरोपीयसङ्घः पुनः अटलाण्टिकपारव्यापारे गम्भीरतनावानां सज्जतां कर्तुं अर्हति इति लेखस्य मतं यत् यदि ट्रम्पः निर्वाचने विजयं प्राप्नोति तर्हि यूरोपीयसङ्घः ट्रम्पस्य आधिकारिकरूपेण कार्यभारग्रहणात् पूर्वं स्पष्टं प्रतिहत्यासंकेतं प्रेषयितव्यं, तत्सह वार्तालापस्य इच्छां च दर्शयितव्यम्। यदि व्यापारसङ्घर्षः उद्भवति तर्हि अटलाण्टिकस्य उभयतः अर्थव्यवस्थानां हानिः भविष्यति । वार्ताद्वारा ट्रम्पः एकं सम्झौतायोजनां प्राप्तुं शक्नोति यत् "मुखं रक्षति" तथा च अमेरिकनजनानाम् कृते व्याख्यातुं "विजयः" इति संकुलं करोति।

"अन्तर्राष्ट्रीयराजनीतिः" इत्यनेन अपि स्मरणं कृतं यत् यदि ट्रम्पः निर्वाचने विजयं प्राप्नोति तर्हि सः अमेरिकादेशस्य सुरक्षाप्रतिश्रुतिं यूरोपदेशेन सह व्यापारविषयैः सह सम्बद्धं कर्तुं न संकोचम् अनुभवति तथा आक्रामकं संयुक्तराज्यसंस्था अधिकं एकपक्षीयं दृष्टिकोणं, परन्तु तदा यूरोपीयसङ्घस्य अधिकानि रियायतानि दातव्यानि भवेयुः।

जर्मन न्यूज टीवी इत्यनेन २९ दिनाङ्के प्रकाशितं यत् जर्मन आर्थिकसंस्थायाः (IW) प्रबन्धनिदेशकः ह्युबर्टस् बार्थः उल्लेखितवान् यत् "ट्रम्प १.०" युगे अमेरिकादेशेन विदेशेभ्यः इस्पातस्य एल्युमिनियमस्य च, यूरोपीयसङ्घस्य देशेभ्यः पनीरस्य च प्रतिबन्धाः स्थापिताः सन्ति , मद्यस्य, घृतस्य च उपरि दण्डात्मकशुल्काः आरोपिताः आसन् । बाल्टर् इत्यस्य मतं यत् यूरोपीयसङ्घस्य एतादृशशुल्कधमकीभिः सह निवारणं कर्तुं स्पष्टा सम्मुखीकरणरणनीतिः विकसितव्या ।

जर्मनी-आर्थिक-संशोधन-संस्थायाः प्रकाशितेन प्रतिवेदनेन उक्तं यत्, प्रतिकार-उपायानां धमकी-प्रदानं ट्रम्प-महोदयस्य शुल्क-वृद्धेः निवारणस्य उपायः भवितुम् अर्हति इति। परन्तु यूरोपीयसङ्घस्य अद्यापि आस्ट्रेलिया, इन्डोनेशिया इत्यादिभिः देशैः क्षेत्रैः च सह मुक्तव्यापारसम्झौतानां अधिकप्रवर्धनस्य आवश्यकता वर्तते। अमेरिकीसंरक्षणवादीनां व्यापारनीतीनां प्रभावं न्यूनीकर्तुं एषः महत्त्वपूर्णः उपायः अस्ति ।