समाचारं

बाइडेन् अमेरिकी सर्वोच्चन्यायालयस्य सुधारस्य धक्कां घोषयति, ट्रम्पः प्रतिवदति यत् सः जानाति यत् परिणामः न भविष्यति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता वेन जियान्] अमेरिकीराष्ट्रपतिः बाइडेन् २९ तमे दिनाङ्के अवदत् यत् अमेरिकी सर्वोच्चन्यायालयस्य "उग्रवादः" संस्थायां जनविश्वासं नष्टं करोति सः काङ्ग्रेसेन अमेरिकी सर्वोच्चन्यायालयस्य नवन्यायाधीशानां कार्यकालसीमा नीतिशास्त्रं च स्थापयितुं आह न्यायालयस्य मार्गदर्शिकाः, तथा च राष्ट्रपतित्वस्य उन्मुक्तिं सीमितुं सर्वोच्चन्यायालयस्य सुधारप्रस्तावस्य अनुमोदनं कर्तुं काङ्ग्रेसेन आग्रहः कृतः।

अमेरिकी राष्ट्रपतिः बाइडेन् फोटो स्रोतः अमेरिकी मीडिया

एसोसिएटेड् प्रेस इत्यनेन ३० दिनाङ्के उक्तं यत् बाइडेन् २९ तमे दिनाङ्के टेक्सास्-देशस्य ऑस्टिन्-नगरस्य जॉन्सन्-राष्ट्रपतिपुस्तकालये संघीय-उच्चन्यायालयस्य सुधारस्य विषये स्वस्य विचाराणां विवरणं दत्तवान् सः अवदत् यत् - "राष्ट्रपतिसत्तायाः दुरुपयोगं निवारयितुं सर्वोच्चन्यायालये जनविश्वासं पुनः स्थापयितुं शक्नुमः, अवश्यं च" इति new system in which the current राष्ट्रपतिः प्रत्येकं वर्षद्वये न्यायाधीशस्य नियुक्तिं करोति, नियुक्तः च संघीयसर्वोच्चन्यायालये १८ वर्षाणि यावत् कार्यं करिष्यति। बाइडेन् इत्यस्य तर्कः आसीत् यत् कार्यकालसीमा "किमपि एकस्य राष्ट्रपतिस्य दीर्घकालं यावत् अनुचितप्रभावस्य सम्भावनां न्यूनीकर्तुं" सहायकं भविष्यति ।

बाइडेन् इत्यनेन काङ्ग्रेसेन अपि संवैधानिकसंशोधनं पारयितुं आग्रहः कृतः यत् सर्वोच्चन्यायालयस्य हाले कृतं उन्मुक्तिनिर्णयं पलटयिष्यति यत् पूर्वराष्ट्रपतिः अभियोजनात् अप्रतिरक्षितः इति ज्ञातम् इति एसोसिएटेड् प्रेस-पत्रिकायाः ​​समाचारः। २०२० तमस्य वर्षस्य राष्ट्रपतिनिर्वाचनस्य परिणामेषु भागं गृहीतवान् इति आरोपितः पूर्वस्य अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पस्य विरुद्धं आपराधिकविचारे अस्मिन् निर्णये विलम्बः जातः। अमेरिकी "राजनैतिकसमाचारजालम्" उक्तवान् यत् बाइडेनस्य संवैधानिकसंशोधनेन व्यावहारिकविषयेषु निबद्धे किमपि प्रगतिः न भवेत्, परन्तु संघीयसर्वोच्चन्यायालयस्य निर्णयं ट्रम्पेन सह सम्बध्दयति।

निर्वाचनदिनपर्यन्तं शतदिनात् न्यूनं समयः अस्ति, अतः संघीयसर्वोच्चन्यायालयस्य सुधारार्थं बाइडेनस्य प्रस्तावाः गहनतया विभक्तस्य काङ्ग्रेसस्य अनुमोदनं प्राप्तुं प्रायः असम्भवाः सन्ति। रिपब्लिकन-सदनस्य अध्यक्षः जॉन्सन् अस्य प्रस्तावस्य "खतरनाक-रणनीतिः" इति उक्तवान् यत् "प्रतिनिधिसदनं प्राप्यमाणमात्रेण म्रियते" इति । ट्रम्पः अपि अवदत् यत् अस्य प्रस्तावस्य परिणामः न भविष्यति, बाइडेन् च तत् जानाति।