समाचारं

वेनेजुएलादेशस्य विदेशमन्त्रालयः : सप्तलैटिन-अमेरिकादेशेभ्यः राजनयिकान् पुनः आहूय वेनेजुएलादेशस्य सप्तलैटिन-अमेरिकादेशेभ्यः राजनयिकान् तत्क्षणमेव निष्कासयिष्यति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ब्राजीलदेशे ग्लोबल टाइम्स् विशेषसम्वादकः शाओ शिजुन् ग्लोबल टाइम्स् विशेषसम्वादकः वाङ्ग यी] २९ तमे स्थानीयसमये वेनेजुएलादेशस्य विदेशमन्त्रालयेन घोषितं यत् अर्जेन्टिनासहितस्य सप्तलैटिन-अमेरिकादेशानां राजनयिकान् पुनः आहूयते, एतेभ्यः देशेभ्यः राजनयिकानाम् आग्रहः च वेनेजुएलादेशात् निवृत्ताः भवन्ति । तस्मिन् एव दिने वेनेजुएलादेशस्य राष्ट्रियनिर्वाचनआयोगेन राष्ट्रपतिः मदुरो पुनः निर्वाचितः इति घोषितम् । केचन लैटिन-अमेरिका-देशाः तत्क्षणमेव "वेनेजुएला-देशस्य निर्वाचनपरिणामानां व्यापकसमीक्षायाः" आह्वानं कृतवन्तः । तदतिरिक्तं सम्पूर्णे वेनेजुएलादेशे विरोधाः अभवन् । परन्तु अनेके लैटिन-अमेरिका-देशाः अपि सन्ति ये मदुरो-महोदयस्य "अविवादित-विजयस्य" समर्थनं कुर्वन्ति ।

२०२४ तमे वर्षे जुलैमासस्य २९ दिनाङ्के स्थानीयसमये कराकस्, वेनेजुएला, वेनेजुएलादेशस्य राष्ट्रपतिः राष्ट्रपतिपदस्य उम्मीदवारः च मदुरो राष्ट्रपतिनिर्वाचनपरिणामानां प्रकाशनानन्तरं उत्सवं कृतवन्तः (Visual China)

वेनेजुएलादेशस्य दक्षिणदूरदर्शनस्य २९ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं तस्मिन् दिने वेनेजुएलादेशस्य विदेशमन्त्रालयेन प्रकाशितस्य वक्तव्यस्य अनुसारं अर्जेन्टिना, चिली, कोस्टा रिका, पेरु, पनामा, डोमिनिका, उरुग्वे च देशाः राष्ट्रपतिनिर्वाचने मदुरो इत्यस्य विजयं न स्वीकृतवन्तः , अतः वेनेजुएलादेशः एतेभ्यः देशेभ्यः सर्वान् राजनयिकान् निवृत्तुं आदेशं दत्तवान् तथा च वेनेजुएलादेशे एतेभ्यः देशेभ्यः राजनयिकानां तत्कालं निष्कासनं कर्तुं आह्वानं करोति । "अस्माकं राष्ट्रियसार्वभौमत्वं क्षीणं कर्तुं विनाशकारीपूर्वानुभवानाम्" आलोके एषः निर्णयः "मलिनतमानां फासिस्टविचारधाराणां" मुक्ततया प्रचारं कुर्वन्तः सर्वकारैः कृतः इति वक्तव्ये उक्तम्।

वाशिङ्गटन-नेतृत्वेन लैटिन-अमेरिका-देशस्य दक्षिणपक्षीय-सरकारी-समूहस्य वचनस्य कर्मणां च विषये वेनेजुएला-देशः स्वस्य प्रबलतमं विरोधं प्रकटयति इति अपि वक्तव्ये उक्तम् वेनेजुएला "वेनेजुएला-जनाः सर्वदा यत् शान्ति-सह-अस्तित्व-वातावरणं क्षीणं कुर्वन्ति तस्य सर्वेषां कार्याणां दृढतया विरोधं करिष्यति । हस्तक्षेपवादीनां नाकाबन्दी-वाक्पटुतायाः च वेनेजुएला-जनानाम् इच्छायाः बहुवारं अवहेलना कृता अस्ति

वेनेजुएलादेशे २८ दिनाङ्के राष्ट्रपतिनिर्वाचनं जातम्, यत्र कुलम् १० अभ्यर्थिनः भागं गृहीतवन्तः । २९ तमे दिनाङ्के वेनेजुएलादेशस्य राष्ट्रियनिर्वाचनआयोगेन पुष्टिः कृता यत् मदुरो षड्वर्षाणां कृते वेनेजुएलादेशस्य राष्ट्रपतित्वेन पुनः निर्वाचितः । एजेन्स फ्रान्स-प्रेस् इत्यस्य ३० तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अर्जेन्टिना, पनामा, उरुग्वे इत्यादीनां नवदेशानां विदेशमन्त्रिभिः २९ दिनाङ्के संयुक्तवक्तव्यं प्रकाशितम्, यत्र सर्वेषां उम्मीदवारानाम् प्रतिनिधिभ्यः मतदानगणनायाः समीक्षां कर्तुं अनुमतिः दत्ता इति आह्वानं कृतम् निर्वाचनपरिणामाः जनानां इच्छायाः सम्मानं कुर्वन्ति इति सुनिश्चित्य स्वतन्त्रनिर्वाचनपर्यवेक्षकाणां उपस्थितिः।

कतारदेशस्य अलजजीरा-संस्थायाः ३० तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यतः वेनेजुएलादेशस्य राष्ट्रियनिर्वाचनआयोगेन देशे सर्वत्र वेनेजुएलादेशस्य ३०,००० मतदानकेन्द्राणां मतगणनापरिणामानां घोषणा न कृता, अतः अस्मिन् दक्षिण-अमेरिकादेशे राजनैतिकतनावः अधिकः अभवत् ६१ वर्षीयः मदुरो २९ दिनाङ्के कराकस्-नगरे दूरदर्शने प्रसारितभाषणे दावान् अकरोत् यत् "वेनेजुएलादेशे कोऽपि तख्तापलटं कर्तुं प्रयतते" इति । अस्मिन् समये वयं दुर्बलाः न भविष्यामः, वेनेजुएलादेशस्य नियमानाम् आदरः अपि अवश्यं करणीयः इति सः अवदत् ।

मदुरो यदा वदति स्म तदा वेनेजुएलादेशस्य केषुचित् स्थानेषु प्रदर्शनानि अभवन् । वेनेजुएलादेशस्य महान्यायवादी तारेक् विलियम साबो इत्यनेन सामाजिकमञ्चे उक्तम्

२९ तमे स्थानीयसमये सायं विपक्षस्य गठबन्धनस्य "लोकतान्त्रिकएकतागठबन्धनस्य" उम्मीदवारः गोन्जालेजः पत्रकारसम्मेलने स्वस्य विजयस्य दावान् पुनः उक्तवान्, समर्थकान् शान्तं भवितुं आग्रहं च कृतवान् ब्राजीलस्य "रियल ब्राजील्" इति जालपुटे २९ तमे दिनाङ्के उक्तं यत् मदुरो ५१५ लक्षं मतैः पुनः निर्वाचितः, गोन्जालेज् केवलं ४४.५ लक्षं मतं प्राप्तवान् विपक्षः प्रमाणं विना निर्वाचनजालस्य चर्चां करोति, पराजयं स्वीकुर्वितुं च नकारयति। अन्तर्राष्ट्रीयवार्ताविश्लेषणजालस्थले "समवादा वर्ल्ड" इत्यनेन ३० तमे दिनाङ्के उक्तं यत् वेनेजुएलाविपक्षस्य विदेशनीतिघोषणायां अमेरिकादेशेन सह तस्य क्षेत्रीयसहयोगिभिः सह सुसम्बन्धं स्थापयितुं, मदुरो इत्यनेन सह सम्बन्धं निर्वाहयन्तः देशैः सह सम्बन्धं अङ्गीकृत्य च अन्तर्भवति। यद्यपि मदुरो इत्यस्य नेतृत्वे वेनेजुएलादेशस्य अर्थव्यवस्था सुष्ठु न गच्छति तथापि एतेन वेनेजुएलादेशस्य आन्तरिककार्येषु अन्यदेशस्य हस्तक्षेपः न्याय्यः न भवति प्रत्येकं देशे अन्यदेशानां सार्वभौमत्वस्य आदरः अवश्यं करणीयः । यदि देशस्य अन्तः समस्याः अथवा त्रुटयः सन्ति तर्हि तस्य निवारणं समाधानं च तस्य नागरिकानां दायित्वं भवति । अमेरिका इत्यादिभिः बाह्यशक्तीनां हस्तक्षेपः वेनेजुएलादेशस्य अखण्डतां स्वायत्ततां च क्षीणं करोति ।

अमेरिकीराष्ट्रियसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी २९ तमे दिनाङ्के अवदत् यत्, "अद्यापि किञ्चित् गणनाकार्यं वर्तते यत् न सम्पन्नम्, अस्माभिः एतस्याः प्रक्रियायाः सम्मानः करणीयः। अमेरिकादेशेन निर्णयः न कृतः, अहं च करिष्यामि न तु पूर्वमेव तत् प्रतिपादयन्तु।

२९ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य समाचारजालस्य प्रतिवेदनानुसारं संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् तस्मिन् दिने प्रवक्तुः माध्यमेन वेनेजुएला-देशस्य जनानां प्रशंसाम् अकरोत् यत् तेषां "मतपत्रपेटिकायाः ​​माध्यमेन शान्तिपूर्वकं स्वइच्छां प्रकटयितुं दृढनिश्चयः" अस्ति तस्य प्रवक्ता दुजारिक् न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये पत्रकारैः सह उक्तवान् यत्, "महासचिवः मन्यते यत् सर्वेषां निर्वाचनविवादानाम् निराकरणं शान्तिपूर्वकं कर्तव्यं तथा च वेनेजुएलादेशस्य सर्वेभ्यः राजनैतिकनेतृभ्यः तेषां समर्थकेभ्यः च शान्तिपूर्वकं स्थातुं आह्वयति Dujarric mentioned , a team of experts अस्मिन् मासे प्रारम्भे वेनेजुएलादेशं गतवन्तः, आगामिसप्ताहे कदाचित् महासचिवं प्रति प्रतिवेदनं दास्यन्ति इति अपेक्षा अस्ति।