समाचारं

विदेशीयमाध्यमाः : अमेरिका, फ्रान्स इत्यादयः देशाः इजरायलसेनायाः आग्रहार्थं कूटनीतिककार्याणि कृतवन्तः यत् ते लेबनानदेशस्य राजधानी बेरूतनगरे आक्रमणं न कुर्वन्तु इति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता झाओ जुएहुई] लेबनानदेशे हिजबुल-विरुद्धं इजरायलस्य प्रतिकारात्मक-कार्याणि क्षेत्रीय-स्थितिं अधिकं वर्धयिष्यन्ति वा इति विषयः अनेकेषां देशानाम् ध्यानं आकर्षितवान् |. रायटर्-पत्रिकायाः ​​अन्यमाध्यमानां च २९ तमे दिनाङ्के प्राप्तानां समाचारानुसारं सैन्यसङ्घर्षाणां वर्धनं निवारयितुं अमेरिका-फ्रांस्-देशाः च बहवः देशाः कूटनीतिककार्याणि कुर्वन्ति

इजरायलस्य प्रधानमन्त्री नेतन्याहू, सञ्चिकाचित्रम्

इजरायल-कब्जितस्य गोलान्-उच्चस्थानस्य मजदाल-शम्स्-नगरस्य उपरि २७ तमे स्थानीयसमये रॉकेट्-आक्रमणं जातम्, यत्र बालकाः सहितं दर्जनशः जनाः मृताः, इजरायल्-इत्यस्य मतं यत् एतत् आक्रमणं लेबनान-हिजबुल-सङ्घटनेन कृतम्, प्रतिशोधं कर्तुं च प्रतिज्ञा कृता रायटर्-पत्रिकायाः ​​कथनमस्ति यत् वर्तमानस्थितेः विषये अमेरिकादेशः लेबनानदेशे इजरायल्-हिज्बुल-सङ्घयोः सर्वाधिकयुद्धं न भवेत् इति प्रयत्नाः वर्धयति।

समाचारानुसारं लेबनानदेशस्य हिजबुल-सङ्घः उपर्युक्तानि आक्रमणानि आरब्धवान् इति अङ्गीकृतवान् । परन्तु इजरायलस्य सुरक्षामन्त्रिमण्डलेन २८ दिनाङ्के प्रधानमन्त्रिणा नेतन्याहू इत्यस्मै लेबनानदेशे हिजबुल-रॉकेट-आक्रमणस्य प्रतिक्रिया कथं कदा च दातव्या इति निर्णयं कर्तुं अधिकृतम् अनेकाः स्रोताः रायटर् इत्यस्मै अवदन् यत् कूटनीतिककार्यक्रमानाम् वर्तमानं केन्द्रं इजरायलस्य प्रतिक्रियां सीमितं कर्तुं इजरायलसेनायाः आग्रहः च अस्ति यत् सघनजनसंख्यायुक्तं लेबनानराजधानी बेरूतं तथा नगरस्य दक्षिण उपनगराणि वा विमानस्थानकानि सेतुः इत्यादीनि महत्त्वपूर्णानि आधारभूतसंरचनानि न लक्ष्यं कुर्वन्तु।

अमेरिकीराष्ट्रीयसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी २९ तमे दिनाङ्के मीडियासञ्चारमाध्यमेन अवदत् यत् अमेरिकीसर्वकारस्य मतं यत् कूटनीतिकमार्गेण एतस्य विषयस्य समाधानार्थं अद्यापि समयः स्थानं च अस्ति, इजरायल-लेबनान-राजनयिकैः सह च चर्चाः प्रचलन्ति यत्... "कूटनीतिकनिपटनस्य समर्थनं" निरन्तरं कुर्वन्ति।

सीएनएन-संस्थायाः कथनमस्ति यत् लेबनान-देशः तृतीयपक्षतः आश्वासनं प्राप्तवान् यत् इजरायलस्य प्रतिक्रिया सीमितं भविष्यति इति । रायटर्स् इत्यनेन लेबनानसंसदस्य उपसभापतिस्य एलियास् बुसाबो इत्यस्य उद्धृत्य उक्तं यत् इजरायल् राजधानीयां तस्याः परिसरे च आक्रमणं न कृत्वा स्थितिः महत्त्वपूर्णतया वर्धयितुं जोखिमं परिहर्तुं शक्नोति। यदि ते नागरिकान् परिहरन्ति, बेरूट्-नगरं तस्य उपनगराणि च परिहरन्ति तर्हि तेषां आक्रमणानि सुविचारितानि भवेयुः इति बौस्साब् अवदत् । परन्तु रायटर्-पत्रिकायाः ​​कथनमस्ति यत् मध्यपूर्वस्य यूरोपस्य च द्वौ राजनयिकौ इजरायल्-देशः बेरूत-नगरस्य, तस्य उपनगरेषु, नागरिक-अन्तर्गत-संरचनायाः वा आक्रमणात् निवृत्तिं कर्तुं प्रतिबद्धः नास्ति इति अवदन्।