समाचारं

मोदी आधारभूतसंरचनानिवेशं वर्धयति, भारतस्य द्वौ धनीजनौ "सीमेण्टयुद्धम्" आरभते।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाकिस्ताने ग्लोबल टाइम्स् विशेष संवाददाता याओ जिओ] यथा भारतीयप्रधानमन्त्री मोदी आधारभूतसंरचनानिवेशं निरन्तरं वर्धयति तथा भारतस्य पूर्वतमः धनी गौतम अदानी इत्यनेन अद्यैव सीमेण्टोत्पादनक्षेत्रे अधिग्रहणस्य विस्तारस्य च उपायानां श्रृङ्खला आरब्धा येन मार्केट् भागं अधिकं गृहीतुं शक्यते . अनेन भारतस्य बृहत्तमस्य सीमेण्टनिर्मातृसंस्थायाः अल्ट्राटेक् इत्यस्य प्रतिहत्याम् आरब्धम् ।

भारतीयप्रधानमन्त्री नरेन्द्रमोदी इत्यस्य प्रोफाइल चित्रस्य स्रोतः - विजुअल् चाइना

२०२२ तमे वर्षात् आरभ्य अदानी-समूहाः सीमेण्ट-उद्योगे निवेशं आरभेत । भारतस्य "मिण्ट्"-रिपोर्ट्-अनुसारं एकदा सः समूहः विलय-अधिग्रहणयोः माध्यमेन ६.६ अब्ज-अमेरिकीय-डॉलर्-मूल्येन रात्रौ एव ८९ मिलियन-टन-सीमेण्ट-उत्पादन-क्षमतां प्राप्तवान्, येन भारतस्य द्वितीयः बृहत्तमः सीमेण्ट-निर्माता अभवत् अस्मिन् वर्षे जूनमासे अदानीसमूहेन दक्षिणभारतस्य बृहत्तमस्य सीमेण्टनिर्मातृकम्पन्योः पेन्ना इत्यस्य अधिग्रहणस्य घोषणा दक्षिणभारतस्य सीमेण्टविपण्ये प्रवेशाय कृता । २०२७ तमे वर्षे स्वस्य विपण्यभागं २०% अधिकं यावत् वर्धयिष्यति इति अपि समूहः अवदत् ।

अदानीसमूहस्य एतत् कदमः भारतस्य बृहत्तमं सीमेण्टनिर्मातृकम्पनीं अल्ट्राटेक् इत्येतम् आतङ्कितवती अस्ति। मार्केट् एनालिसिस एजेन्सी ट्रेड ब्रेन्स् इत्यस्य प्रतिवेदनानुसारं कम्पनीयाः वर्तमानवार्षिकसीमेण्टस्य उत्पादनक्षमता १४५ मिलियन टन अस्ति, यत् भारतस्य कुल उत्पादनक्षमतायाः ३३% भागं भवति अदानी समूहः यदा अधिग्रहणस्य उल्लासं करोति तदा अल्ट्राटेक् इत्यनेन रक्षात्मकं इक्विटी अधिग्रहणं अपि आरब्धम् अस्ति । अस्मिन् वर्षे जूनमासे अल्ट्राटेक् इत्यनेन इण्डियन सीमेण्ट् कम्पनी लिमिटेड् इत्यस्य ५५% भागं बैचरूपेण अधिग्रहणार्थं ६९८ मिलियन अमेरिकीडॉलर् व्ययितम् । दक्षिणभारते अपि स्थिता एषा कम्पनी तमिलनाडुदेशे महत्त्वपूर्णा सीमेण्टनिर्माता अस्ति । तस्मिन् एव काले अल्ट्राटेक् इत्यनेन प्रस्तावितं यत् २०२७ तमस्य वर्षस्य समीपे वार्षिकसीमेण्ट्-उत्पादनक्षमता २० कोटिटनपर्यन्तं वर्धयितुम् आशास्ति ।

अल्ट्राटेक् भारतस्य प्रसिद्धस्य बिर्ला-परिवारस्य अस्ति, यत् १९ शताब्द्याः अन्ते उद्भूतम् । १९९५ तमे वर्षे २८ वर्षीयः कुमार मङ्गलम बिर्ला व्यापारं स्वीकृत्य दूरसञ्चारं, सीमेण्टं च कम्पनीयाः मुख्यविकासदिशा इति चिनोति स्म, उल्लेखनीयसफलतां च प्राप्तवान् ।

बिर्ला इत्यादिभिः "पुराणधन" परिवारैः सह तुलने अदानी "नवधनवान्" अस्ति । सः मोदी च भारतस्य गुजरातराज्यस्य सन्ति । मोदी प्रधानमन्त्रीत्वानन्तरं अदानीसमूहः सर्वकारीयमूलसंरचनानिवेशनिविदासु विजयं प्राप्तवान् ।

२०२४ तमे वर्षे भारतीयनिर्वाचनानन्तरं मोदी आधारभूतसंरचनानिर्माणस्य अधिकं विस्तारं करिष्यामि इति घोषितवान् इति टाइम्स् आफ् इण्डिया-पत्रिकायाः ​​समाचारः । नवसर्वकारेण जुलैमासस्य २३ दिनाङ्के प्रस्तूयमाणे बजटे आधारभूतसंरचनानिवेशः प्रमुखस्थाने स्थापितः । नवीनदिल्लीनगरस्य निवेशकः अविकमित्रः अवदत् यत् भारतसर्वकारस्य आधारभूतसंरचनायाः निवेशयोजना एव सीमेण्ट-उद्योगे बृहत्-प्रमाणेन विलयस्य अधिग्रहणस्य च प्रमुखकारणम् अस्ति।

भारते सम्प्रति शतशः सीमेण्ट्-निर्मातारः सन्ति, परन्तु कुल-उत्पादनक्षमतायाः आर्धं भागं अल्ट्राटेक्, अदानी-समूहेन च नियन्त्रितम् अस्ति । सम्प्रति अनेके लघु-मध्यम-आकारस्य सीमेण्ट-निर्मातृणां द्वयोः कम्पनीयोः अधिग्रहण-आमन्त्रणं प्राप्तम् अस्ति ।

वित्तीयविश्लेषकः गुप्तः मन्यते यत् अस्मिन् "सीमेण्टयुद्धे" गुप्तचिन्ता अपि सन्ति । एकतः यथा यथा द्वयोः कम्पनीयोः स्पर्धा अधिका भवति तथा तथा न्यासविरोधी समीक्षा प्रवर्तयितुं शक्यते । अपरपक्षे अस्मिन् कार्यकाले मोदी "पङ्गु" आव्हानानां सम्मुखीभवति। द्वयोः कम्पनीयोः बृहत् ऋणद्वारा आधारभूतसंरचनाविकासस्य दावः कृतः, परन्तु मध्यमतः दीर्घकालं यावत् भारतीयराष्ट्रीयनीतिषु परिवर्तनस्य जोखिमः उपेक्षितुं न शक्यते।