समाचारं

वैन्स् इत्यस्य प्रदर्शनं अपेक्षितापेक्षया न्यूनं जातम्, येन रिपब्लिकन्-दलस्य चिन्ता उत्पन्ना यत् ट्रम्पः स्वसहभागिनं परिवर्तयिष्यति वा?

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीराष्ट्रपतिः बाइडेनः २१ जुलै दिनाङ्के दौडतः निवृत्तः भूत्वा डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन हैरिस् इत्यस्य समर्थनं करिष्यति इति घोषणां कृत्वा मूलनिर्वाचनप्रकारः भग्नः अभवत् तथा च सूक्ष्मपरिवर्तनानि दर्शितानि - हैरिस् इदानीं अनेकेषां डेमोक्रेट्-पक्षस्य समर्थनं समर्थनं च प्राप्तवान् The amount of the ऋणं अभिलेखं भङ्गयित्वा २० कोटि अमेरिकीडॉलर् यावत् प्राप्तवान्, ट्रम्पस्य अनुमोदनमूल्याङ्कनेन सह अन्तरं अस्थायीरूपेण संकुचितं जातम् ।

सेनापतिपरिवर्तनानन्तरं डेमोक्रेटिकपक्षस्य सम्मुखीभूय हत्यायाः प्रयासं प्राप्य ट्रम्पः दीर्घकालं यावत् मीडिया-सञ्चारमाध्यमेषु प्रकटितः सन् अपि निर्वाचने महतीं अग्रतां न प्राप्तवान् रिपब्लिकन्-जनानाम् अधिकं चिन्ता यत् अस्ति तत् अस्ति यत् प्रारम्भिकः पुष्टः उपराष्ट्रपतिपदस्य उम्मीदवारः ओहायो-सीनेटरः जेम्स् डेविड् वैन्स् (जेडी वैन्स्) निर्वाचनं अधः कर्षितुं शक्नोति: "दोषाणां अन्धकारमयः इतिहासः" तथा च सभासु लज्जाजनकप्रदर्शनानि एतेन लुब्धने तस्य दुर्बलतां उजागरितम् मतदाता। मतदातानां आधारस्य विस्तारं कर्तुं वैन्सस्य असमर्थतां, राजनैतिक-पुनरावृत्ति-अभावं, भाषण-क्षमतां च दृष्ट्वा ट्रम्पस्य मित्रराष्ट्राः (विश्वासाः) अपि शङ्कितवन्तः यत् वैन्सस्य प्रचार-उपनिदेशकत्वेन चयनं बुद्धिमान् कदमः अस्ति वा इति।

बहिः संशयस्य प्रतिक्रियारूपेण ट्रम्पः स्वयमेव तस्य प्रचारदलेन सह उक्तवान् यत् ट्रम्प-वैन्स्-योः प्रचार-संयोजनेन नवम्बर-मासस्य सामान्यनिर्वाचने विजयः भविष्यति इति। ट्रम्पस्य अभियानस्य प्रवक्ता स्टीवेन् चेउङ्ग् इत्यनेन द हिल् इत्यस्मै एकस्मिन् वक्तव्ये उक्तं यत्, "ट्रम्पः वैन्स् इत्यस्य चयनेन अतीव प्रसन्नः अस्ति, ते व्हाइट हाउस् पुनः ग्रहीतुं सम्यक् दलाः सन्ति यदा पृष्टः यत् यदि हैरिस् इत्यस्य चयनविषये तस्य मनः परिवर्तितम् अस्ति वा डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः "अद्यापि समानं विकल्पं करिष्यति" इति बोधयति स्म ।

वैन्सः "रस्ट् बेल्ट्" इत्यस्मिन् निम्नवर्गीयपरिवारे जातः, सः प्रसिद्धः राजनेता भवितुं कार्यं कृतवान् . सः सर्वाधिकविक्रयितसंस्मरणग्रन्थेन "हिलबिली एलेजी" इति प्रसिद्धः अस्ति तथा च ट्रम्पस्य समर्थनं प्राप्य २०२२ तमे वर्षे सिनेट्-सदस्य सदस्यत्वेन सफलतया निर्वाचितः । परन्तु सीएनएन-सर्वक्षणेन ज्ञातं यत् १९८० तमे वर्षात् आरभ्य वैन्सः न्यूनतमः लोकप्रियः अवर्तमानः उपराष्ट्रपतिपदस्य उम्मीदवारः अभवत् । रिपब्लिकन-राष्ट्रीय-सम्मेलनस्य समये अमेरिकन-राजनैतिक-वार्ता-जालस्थलेन पंचबाउल्-न्यूज्-इत्यनेन कृते सर्वेक्षणे ज्ञातं यत् प्रायः ८०% कर्मचारीः शीर्ष-रिपब्लिकन्-दलस्य च सदस्याः ट्रम्प-महोदयेन वैन्स्-इत्यस्य रनिंग-मेट्-रूपेण चयनस्य असहमतिम् प्रकटितवन्तः बहुमतेन उत्तरदातृणां कथनमस्ति यत् ट्रम्पः वर्जिनिया-राज्यस्य गवर्नर् ग्लेन् यंगकिन् इत्यस्य चयनं कर्तव्यः इति।

वैन्स् इत्यस्य वचनस्य आलोचना अभवत्, रिपब्लिकन्-पक्षः "अग्निं निवारयितुं" व्यस्तः आसीत् ।

१७ जुलै दिनाङ्के रिपब्लिकन-राष्ट्रिय-सम्मेलने उपराष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कितस्य अनन्तरं वैन्स्-महोदयस्य प्रारम्भिक-टिप्पणयः, प्रचार-प्रदर्शनं च ध्यानस्य केन्द्रं जातम् विगतदिनेषु परिवारस्य प्रजननविषयेषु च वैन्सस्य काश्चन टिप्पणीः पुनः भृशं आलोचनां कृतवन्तः, यत्र जेनिफर एनिस्टन्, हूपी गोल्डबर्ग् इत्यादयः प्रसिद्धाः अभिनेतारः अपि सन्ति

२०२१ तमे वर्षे तत्कालीनस्य फॉक्स न्यूजस्य आयोजकस्य टकर कार्लसन इत्यनेन सह साक्षात्कारे वैन्सः अवदत् यत् "अस्माकं देशः प्रभावीरूपेण 'बिल्लीमहिलानां समूहेन चालितः अस्ति येषां बालकाः न सन्ति' तथा च तेषां जीवने, ते किं कुर्वन्ति इति च बहु कष्टं प्राप्नुवन्ति .ते वेदनां अनुभवितुं चयनं कुर्वन्ति, अतः ते इच्छन्ति यत् शेषदेशः अपि वेदनां अनुभवेत्।" तस्मिन् समये साक्षात्कारेषु वैन्स् हैरिस्, रिपब्लिकन् अलेक्जेण्ड्रिया ओकासिओ-कोर्टेज्, परिवहनसचिवः पीट् बुटिगेग् च इत्येतयोः कृते अपि प्रकरणं कृतवान् । हैरिस् इत्यस्य जैविकसन्ततिः नास्ति, परन्तु तस्य सौतेयपुत्रयोः सौतेयपुत्रयोः युगलं अस्ति, यदा तु बुट्टिगेग् नामकः यौनअल्पसंख्यकः २०२१ तमे वर्षे द्विजयुगलं दत्तकं गृहीतवान् ।

जनक्रोधं शान्तं कर्तुं वैन्स् इत्यनेन अस्मिन् मासे २६ दिनाङ्के एकस्मिन् कार्यक्रमे प्रतिक्रिया दत्ता यत् एतानि टिप्पण्यानि "व्यंग्यात्मकानि" इति अभिप्रेतानि, परन्तु जनमतेन तस्य वास्तविकसामग्रीणां अवहेलना कृता "अहं प्रसन्नः अस्मि यत् वामपक्षे जनाः अस्मिन् विषये मयि आक्रमणं कुर्वन्ति यतोहि अहं मन्ये एते शब्दाः महत्त्वपूर्णविमर्शान् प्रेरयन्ति यत् अस्माकं समाजः कथं एतावत् गभीररूपेण परिवारविरोधी अभवत्... मम आलोचना निःसन्ततिजनानाम् उपरि न, अपितु डेमोक्रेट्स् एण्टी- परिवारः, बालविरोधी आलोचना" इति वैन्सः अवदत्। वैन्स् इत्यस्य प्रवक्ता टेलर वैन् किर्क् इत्यनेन उक्तं यत् "वामपक्षीयमाध्यमेन पुनः सिनेटरस्य टिप्पणीं विकृतं कृत्वा तस्य स्थितिविषये मिथ्याकथनं निर्मितम्" इति।

२७ दिनाङ्के प्रकाशिते लेखे "वालस्ट्रीट् जर्नल्" इत्यनेन वैन्सस्य "बिडालप्रेमीमहिलानां" टिप्पणीनां उपरि घोरः आक्रमणः कृतः यत् "दक्षिणपक्षीयपुरुषमतदातृणां वर्चस्वयुक्तेषु क्षेत्रेषु कतिपये राजनेतारः सर्वदा एतानि 'बुद्धिमान् वचनानि' करिष्यन्ति" इति "द वाल स्ट्रीट जर्नल्" दैनिक सम्पादकमण्डलेन लिखितम् यत्, “किन्तु एतानि वचनानि कोटि-कोटि-महिला-मतदातान् प्रभावितं कर्तुं न शक्नुवन्ति, येषु बहवः रिपब्लिकन्-दलस्य सदस्याः सन्ति, ते च द न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​एकस्मिन् प्रतिवेदने सूचितवन्तः स्ट्रीट् जर्नल् मीडिया टाइकून् रूपर्ट् मर्डोक्, यस्य स्वामित्वं .

यथा यथा जनमतस्य किण्वनं निरन्तरं भवति तथा अन्येषु माध्यमेषु वैन्स् इत्यनेन कृतानि अन्यविवादास्पदानि टिप्पण्यानि उद्घाटितानि। २०२१ तमे वर्षे अपि वैन्स् इत्यनेन "द चार्ली किर्क् शो" इति पोड्कास्ट् इत्यस्मिन् साक्षात्कारे बोधितं यत् सर्वकारेण बालकहीनानां जनानां उपरि अधिकं करं ग्रहीतव्यम् इति । "अतः यदा करनीतेः विषयः आगच्छति तदा अस्माभिः 'दुष्टवस्तूनाम्' करः करणीयः, न तु 'उत्तमवस्तूनाम्'" इति वैन्सः साक्षात्कारे अवदत् "यदि भवान् वर्षे $१००,००० तः $४००,००० यावत् करोति तथा च त्रीणि "किड्, भवतः करः rate should be lower than those who earn the same salary but have no children, it's that simple." वर्तमान समये YouTube तथा Rumble इति विडियो वेबसाइट् इत्यनेन प्रासंगिकाः कार्यक्रमाः अपसारिताः, विवादेन सह सम्बद्धः एकः प्रकरणः अन्येषु podcast इत्यत्र श्रोतुं न शक्यते मञ्चेषु कार्यक्रमः।

तस्य प्रतिक्रियारूपेण वैन्सस्य प्रवक्ता विलियम मार्टिन् एबीसी इत्यस्मै सूचितवान् यत् वैन्स् इत्यनेन प्रस्ताविता करनीतिः डेमोक्रेट्-पक्षेण प्रस्तावितायाः बालकर-क्रेडिट् (CTC) इत्यस्मात् भिन्ना नास्ति

तस्मिन् एव काले अभियाने दुर्बलप्रदर्शनस्य कारणेन वैन्स् पुनः चर्चायां क्षिप्तः । स्थानीयसमये जुलैमासस्य २१ दिनाङ्के वैन्स् स्वस्य गृहनगरे ओहायो-राज्यस्य मिडिल्टाउन-नगरे प्रचार-कार्यक्रमं कृतवान् । मतदाता-परिचय-विषयेषु यदा वक्तव्यं भवति तदा वैन्स् अवदत् यत् "डेमोक्रेट्-जनाः मन्यन्ते यत् सर्वस्य जातिवादेन सह सम्बन्धः अस्ति" इति । "मया कालः माउण्टन् ओसस्य एकं शीशकं पिबितम् अद्य अपरं च, मम विश्वासः अस्ति यत् ते (डेमोक्रेट्) अपि तत् जातिवादिनः इति पश्यन्ति। परन्तु—इदं साधु अस्ति ) इति।

डायट् माउण्टन् डेव इत्यस्य जन्म १९३० तमे दशके टेनेसी-नगरे अभवत्, प्रथमवारं वर्जिनिया-टेनेसी-नगरे च विक्रीतम्, ययोः द्वयोः अपि एप्लाचियन-पर्वतयोः स्थितम् अस्ति । एप्लाचियनपर्वतैः सह डायट् माउण्टन् डेव इत्यस्य गहनसम्बन्धस्य कारणात् क्रमेण एतत् पेयं निर्धनश्वेतवर्गस्य सांस्कृतिकं प्रतीकं जातम् परन्तु लाइव्-वीडियो-मध्ये ज्ञातं यत् प्रेक्षकाः वैन्स्-महोदयस्य "हास्य-टिप्पण्याः" उत्साहेन प्रतिक्रियां न दत्तवन्तः, टिप्पणीनां मुष्टि-रेखायाः विषये च भ्रमिताः इव दृश्यन्ते स्म "द न्यू रिपब्लिक" पत्रिकायाः ​​स्वस्य जालपुटे टिप्पणी कृता यत् सभायां वैन्सस्य हास्यं स्पष्टतया "पर्याप्तं प्रबलं नासीत् तथा च केवलं टकरावात्मकसंस्कृतियुद्धस्य लाभं ग्रहीतुं प्रयत्नः एव आसीत्" इति यद्यपि वैन्स् इत्यस्य ४० निमेषात्मकं भाषणं हास्यस्य विस्फोटं जनयति स्म तथापि अधिकांशं हास्यं स्वतः एव आगतं इव आसीत् इति अपि प्रतिवेदने उक्तम् ।

यद्यपि वैन्स् इत्यस्य अभिप्रायः आसीत् यत् ट्रम्पस्य हास्यभावस्य अनुकरणं परिवर्तनस्य अनुकूलतायाः क्षमता च, तथापि तस्य प्रदर्शनं लाइवभाषणानां आकर्षणस्य मतदातानां उत्साहस्य च दृष्ट्या ट्रम्पस्य सदृशं प्रभावं प्राप्तुं असमर्थम् इव आसीत् राजनैतिकवार्ताजालस्थले POLITICO एकस्मिन् लेखे टिप्पणीं कृतवती यत् "वैन्सः मिडिलटाउन-नगरस्य स्थानीय-उष्णस्थानस्य विषये अनाड़ीरूपेण मजाकं कृतवान्, ततः डेमोक्रेट्-पक्षस्य विषये शिकायतुं आरब्धवान् । एषः भिडियो तस्य ट्रम्प-सभायाः दुर्बलः अनुकरणः इव दृश्यते

अद्यतनप्रचारप्रदर्शनात् न्याय्यं चेत्, वैन्सस्य दुर्बलता मुख्यतया अस्ति यत् सः मतदाताभिः सह संवादं कर्तुं, निकटसम्बन्धं स्थापयितुं च कुशलः नास्ति, मतदानेन अपि एतस्य मतस्य पुष्टिः भवति। यद्यपि ट्रम्पस्य समर्थनेन वैन्सः सिनेट् सदस्यत्वेन निर्वाचितः तथापि ओहायो-नगरे तस्य मतदानस्य प्रदर्शनं २०२० तमे वर्षे ट्रम्पस्य इव उत्तमं नासीत् । सीएनएन इत्यस्य अनुसारं इलिनोय, इण्डियाना, मिशिगन, ओहायो, विस्कॉन्सिन इत्यादिषु मतदातानां जुलैमासे सर्वेक्षणे वैन्सस्य अनुमोदनस्य दरः २८% आसीत्, तस्य अस्वीकारस्य दरः ४४% आसीत् सीएनएन-निर्वाचनपूर्वसूचकस्य हैरी एण्टेन् इत्यस्य अनुमानस्य अनुसारं रिपब्लिकन-राष्ट्रीय-सम्मेलनस्य अनन्तरं वैन्सस्य औसत-शुद्ध-अनुमोदन-रेटिंग् अधुना -6% अस्ति, येन सः प्रथमः व्यक्तिः अस्ति यस्य कृते १९८० तमे वर्षात् परं अभियाने शुद्ध-अनुमोदन-रेटिंग् अस्ति ।अवर्तमान-उपराष्ट्रपतिपदस्य उम्मीदवाराः सह नकारात्मक दरें। २००० तमे वर्षात् अवर्तमानानाम् उपराष्ट्रपतिपदस्य उम्मीदवारानाम् औसतं अनुमोदनस्य रेटिंग् १९% अस्ति ।

संशयाः प्रचुराः सन्ति, वन्सस्य स्थाने किं सम्भावना अस्ति ?

अन्तिमेषु दिनेषु वैन्सेन उत्पन्नस्य विवादस्य विषये जनरल् परिवर्तनस्य अशान्तिं अनुभवित्वा डेमोक्रेटिक पार्टी "अग्निपातं" कर्तुं न विस्मरति। सिनेट् बहुमतनेता चक् शुमरः २८ दिनाङ्के अवदत् यत् वैन्स् इत्यस्य चयनं "ट्रम्प इत्यनेन डेमोक्रेटिकपक्षस्य कृते सर्वोत्तमकार्येषु अन्यतमं" भवितुम् अर्हति इति।

"वैन्सः ट्रम्पात् अधिकं अव्यवस्थितः, अधिकः चरमपक्षीयः च प्रतीयते, अहं शर्तं स्थापयामि यत् ट्रम्पः तत्र उपविश्य शिरः खरदति यत्, 'मया एतत् किमर्थं चितम्?'" इति शुमरः "फेस् द नेशन" इत्यस्मै अवदत् "अत्यन्तं दुष्टः विकल्पः" आसीत् तथा च सुझावः दत्तः यत् ट्रम्पः स्वमनः परिवर्त्य आगामिदिनेषु नूतनं रनिंग मेट् चिन्वितुं विचारयितुं शक्नोति।

बाइडेन् निर्वाचनात् निवृत्तः भूत्वा हैरिस् इत्यस्य समर्थनं कृतवान् ततः परं ट्रम्पशिबिरस्य निर्वाचनप्रतिमानस्य भविष्यवाणीं रणनीतिं च मूलतः बाधितं जातम्, दलद्वयस्य आक्रामक-रक्षात्मक-गतिशीलता च सूक्ष्मपरिवर्तनं भवति केचन विश्लेषकाः मन्यन्ते यत् यद्यपि ट्रम्पः पूर्वं रूढिवादीनां कार्यसूचनायाः प्रचारं कुर्वत्याः "२०२५ परियोजना" इत्यनेन सह स्वस्य समीकरणं परिहरति तथापि वैन्स् इत्यस्य टिप्पण्या ट्रम्पस्य योजनायाः रेखां कर्तुं कठिनं भवितुम् अर्हति। एकः वरिष्ठः डेमोक्रेट् यः नाम न ज्ञातुम् इच्छति स्म सः लघुरूपस्य समाचारजालस्थले Axios इत्यस्मै अवदत् यत् हैरिस् इत्यस्य तुलने वैन्सस्य गर्भपातस्य विषये कठोरदृष्टिकोणाः, महिलानां विषये कठोरटिप्पण्याः च केचन अनिर्णयिताः (स्विंग्) मतदातारः परकीकृताः भविष्यन्ति।

"कैपिटल हिल्" इत्यनेन अनामिकसाक्षात्कारेषु ज्ञातं यत् अनेके रिपब्लिकन्-दलस्य सदस्याः सन्ति येषां वैन्स्-विषये संशयः अस्ति, यत्र काङ्ग्रेस-पक्षे मध्यमपक्षिणः, रेगनाइट्-जनाः, वरिष्ठ-रिपब्लिकन्-दलस्य च सदस्याः सन्ति एते रिपब्लिकन्-दलस्य सदस्याः वैन्स्-महोदयस्य शासनस्य अनुभवस्य अभावस्य, निर्वाचन-आधारस्य विस्तारं कर्तुं असमर्थतायाः च विषये प्रबल-चिन्ताम् प्रकटितवन्तः ।

एकः रिपब्लिकन-पक्षस्य काङ्ग्रेस-सदस्यः अवदत् यत् वैन्स् ट्रम्पस्य अभियानस्य साहाय्यार्थं किमपि कर्तुं न शक्नोति, केवलं ट्रम्पस्य मृतक-कठिन-समर्थकानां उपरि "प्रेरक-प्रभावः" एव भविष्यति इति। "सः सर्वेभ्यः दुष्टतमः विकल्पः, एतावत् दुष्टम्। अहम् अपि मन्ये सः न्यूनतमः सम्भावना अभ्यर्थी अस्ति।"

"सः अधिकं लोकप्रियः अस्ति तथा च ट्रम्पस्य अभियानस्य किमपि उपकारं न करोति। सः तान् एव जनान् प्रेरयति ये ट्रम्पं प्रेम्णा पश्यन्ति। यदि भवान् कैपिटलहिल् इत्यत्र रिपब्लिकन्-दलस्य सदस्यान् पृच्छति तर्हि १० मध्ये ९ जनाः भवन्तं वदामि, वैन्सः गलत् विकल्पः अस्ति। साक्षात्कारं कृतवान् द्वितीयः रिपब्लिकन-काङ्ग्रेस-सदस्यः द हिल्-पत्रिकायाः ​​समीपे अवदत् ।

यतो हि द्वयोः दलयोः राष्ट्रपतिपदस्य उपराष्ट्रपतिपदस्य वा अभ्यर्थिनः प्रतिस्थापनम् इत्यादिषु विषयेषु पृथक् पृथक् नियमाः सन्ति, तकनीकीदृष्ट्या वैन्सस्य प्रतिस्थापनस्य सम्भावना असम्भवः नास्ति आरएनसी-नियमाः व्याख्यायन्ते यत् उपराष्ट्रपतिपदस्य उम्मीदवारस्य रिक्तस्थानस्य प्रतिक्रिया कथं दातव्या इति "मृत्युः, निर्वाचनं कर्तुं अस्वीकारः, अन्यकारणानि वा" इति, यत्र राष्ट्रियसम्मेलनस्य पुनः आह्वानं वा आरएनसी-सङ्घस्य भागस्य उत्तराधिकारिणं मतदानं कर्तुं अनुमतिः अपि अस्ति तदतिरिक्तं इतिहासे एतादृशाः प्रकरणाः अभवन् यदा निर्वाचनात् पूर्वं उपराष्ट्रपतिपदस्य उम्मीदवाराः परिवर्तिताः आसन् । १९७२ तमे वर्षे तत्कालीनः डेमोक्रेटिक-सीनेटरः थोमस ईगलटनः अवसादग्रस्तः इति ज्ञात्वा उपराष्ट्रपतिपदस्य उम्मीदवारीं त्यक्तवान् औबर्न् विश्वविद्यालयस्य राजनीतिशास्त्रस्य प्राध्यापकः मिचेल् ब्राउनः न्यूजवीक् इत्यस्मै अवदत् यत् प्रत्येकं राज्येन मतपत्रं दातुं स्पष्टा समयसीमा निर्धारिता अस्ति यावत् रिपब्लिकनपक्षः समयसीमायाः पूर्वं नूतनं उपराष्ट्रपतिपदस्य उम्मीदवारं निर्वाचयति तावत् यावत् वैन्सः भविष्यति इति संभावना वर्तते प्रतिस्थापितम् ।

केचन विश्लेषकाः अपि मन्यन्ते यत् सम्मेलनस्य अनन्तरं धावनसहभागिनः परिवर्तनेन निर्वाचने प्रतिकूलप्रभावः भवितुम् अर्हति। विस्कॉन्सिन-मैडिसनविश्वविद्यालयस्य राजनीतिशास्त्रस्य प्राध्यापकः केनेथ् मेयरः बिजनेस इन्साइडर इत्यस्मै अवदत् यत् रिपब्लिकनपक्षस्य नियमाः तदा एव प्रवर्तन्ते यदा वैन्सः स्वेच्छया निर्वाचनात् निवृत्तः भवति, यत् दलस्य इतिहासे कदापि न घटितम् अस्ति राष्ट्रियसम्मेलनस्य अनन्तरं राष्ट्रपतिपदस्य उम्मीदवारः। सः अपि अवदत् यत् वैन्स् इत्यस्य स्थाने स्थापनेन ट्रम्पस्य अभियाने संगठनात्मक-रसद-स्तरात् अपि च राजनैतिक-स्तरात् अपि "अति हानिकारकः" प्रभावः भविष्यति।