समाचारं

ट्रम्पः क्रोधेन मीडियायाः आलोचनां कृतवान् यत् रोगी हसन्त्याः कमला इत्यस्याः तुलना आयरन लेडी थैचर इत्यनेन सह कथं भवति इति अत्यन्तं हास्यास्पदम्!

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शनिवासरे मिनेसोटानगरे प्रचारसभायां अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः मीडियासमूहेभ्यः अवदत् यत् सः स्वस्य सम्भाव्यप्रतिद्वन्द्वी कमला हैरिस् इत्यस्य तुलनां ब्रिटिशकन्जर्वटिवप्रधानमन्त्री मार्गरेट् थैचर इत्यनेन सह अत्यन्तं असन्तुष्टिं क्रोधं च प्रकटितवान्। ट्रम्पः दर्शितवान् यत् एषा तुलना सर्वथा बकवासः अस्ति, तस्याः समर्थनार्थं किमपि सारभूतं प्रमाणं नास्ति।

"मासत्रयपूर्वं हैरिस् मीडियाद्वारा एतादृशे दुर्प्रकाशे चित्रितः आसीत् यत् ते अक्षरशः तस्याः प्रतिबिम्बं मारयन्ति स्म" इति ट्रम्पः क्रोधेन अवदत्, "अधुना ते तां मार्गरेट् इति कर्तुं प्रयतन्ते। सा प्रतिबिम्बम्। तत् हास्यास्पदम्! अहं न 't तस्य सहमतिः।

ट्रम्पः अपि विशेषतया हैरिस् इत्यस्याः "स्मितस्य" उपहासं कृतवान्, तां "हसति कमला हैरिस्" इति आह्वयन्, एतत् स्मितं मार्गरेट् थैचरस्य गम्भीरप्रतिबिम्बेन सह असङ्गतम् इति च सूचितवान् "मार्गरेट् थैचरः एवम् न हसति स्म" इति ट्रम्पः विनोदं कृतवान् यत् यदि सा एवम् स्मितं करोति स्म तर्हि सा मार्गेट् थैचरः न स्यात् ।

तदतिरिक्तं मतदातानां मध्ये तस्याः समर्थनं दुर्बलं कर्तुं प्रयत्नरूपेण ट्रम्पः हैरिस् इत्यस्य उपरि निरन्तरं आक्षेपं कृतवान्

परन्तु ट्रम्पस्य घोर-आक्रमणस्य अभावेऽपि हैरिस्-महोदयस्य प्रचार-गतिः दुर्बलः न अभवत् । ओबामा-वंशजस्य आधिकारिकं समर्थनं प्राप्य तस्याः अभियानस्य आशाः महतीं प्रवर्धनं प्राप्तवन्तः । सामाजिकमाध्यमेषु तया स्थापिते एकः भिडियो दृश्यते यत् सा उत्साहेन ओबामा-वंशजस्य आह्वानं गृहीत्वा तेषां समर्थनस्य कृते कृतज्ञतां प्रकटयति स्म ।

तस्मिन् भिडियायां इण्डियानापोलिसनगरस्य जीटा फी बीटा भ्रातृसङ्घस्य भाषणं समाप्तं कृत्वा स्वस्य एसयूवी-इत्यस्य समीपं गच्छन्ती हैरिस् इत्यस्याः आह्वानं प्राप्तम् । सा उत्साहेन अवदत्- "अहो, हाय, भवन्तौ एकत्र स्तः। भवन्तौ मिशेल ओबामा इत्यस्याः दूरभाषे स्नेहेन उक्तवन्तौ इति श्रुत्वा महान् अभवत् - "अहं मम बालिकायाः ​​कमला इत्यस्याः कृते एतत् न वक्तुं न शक्नोमि "अहं बहु गर्वितः अस्मि you," and Obama imself added: "वयं आह्वयन्तः स्मः, मिशेलः अहं च, भवतः समर्थनं कृत्वा भवतः अस्मिन् निर्वाचने विजये, ओवल-कार्यालये प्रवेशे च यत्किमपि कर्तुं शक्नुमः तत् कर्तुं च अतीव गर्विताः स्मः।''

हैरिस् इत्यनेन आह्वानस्य अन्ते भावुकतापूर्वकं उक्तं यत् - "अहं केवलं भवन्तं वक्तुम् इच्छामि यत् भवता वर्षेषु उक्ताः वचनानि, भवता दत्तानि मैत्री च मया कदापि व्यक्तं कर्तुं न शक्यते तस्मात् अधिकः अर्थः अस्ति। अतः भवतः द्वयोः धन्यवादः, एतस्य बहु अर्थः अस्ति। वयम् अपि करिष्यामः।" तया सह किञ्चित् मजां कुर्मः, किम्?" तस्मिन् भिडियायां हैरिस्-ओबामा-योः गहनं बन्धनं प्रदर्शितम्, मतदातानां मध्ये तस्याः प्रतिबिम्बं च अधिकं वर्धितम्।

"People Who Follow Big Events" इति अनुसरणं कुर्वन्तु तथा च वैश्विक-उष्णस्थानेषु अङ्गुलीं स्थापयन्तु!