समाचारं

रूस-अमेरिका-देशयोः मध्ये तनावः तीव्रः भवति, पुटिन् : जर्मनीदेशे अमेरिका-देशेन दीर्घदूरपर्यन्तं क्षेपणानां परिनियोजनेन "शीतयुद्धशैल्याः क्षेपणास्त्रसंकटः" प्रवर्तयितुं शक्यते ।

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रूसदेशे ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता जिओ सिन्क्सिन्] २८ तमे स्थानीयसमये रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् सेण्ट् पीटर्स्बर्ग्-नगरे आयोजिते नौसेना-दिवसस्य मुख्य-परेड-समारोहे भागं गृहीतवान् आरआईए नोवोस्टी इत्यस्य मते तस्मिन् दिने मुख्यसैन्यपरेड-समारोहे भाषणस्य समये पुटिन् चेतवति स्म यत् जर्मनीदेशे दीर्घदूरपर्यन्तं क्षेपणानि नियोजयितुं अमेरिकादेशस्य योजना "शीतयुद्धशैल्याः क्षेपणास्त्रसंकटं" प्रेरयितुं शक्नोति इति यदि भविष्ये अमेरिकादेशः जर्मनीदेशे दीर्घदूरपर्यन्तं क्षेपणानि नियोजयति तर्हि रूसदेशः परस्परं उपायं करिष्यति।

रूसीराष्ट्रपतिपुटिन् इत्यस्य प्रोफाइलचित्रस्य स्रोतः : रूसीमाध्यमाः

पुटिन् उक्तवान् यत् अमेरिका-जर्मनी-देशयोः अद्यैव २०२६ तमे वर्षात् आरभ्य जर्मनीदेशे अमेरिकनदीर्घदूरदूरगामी-क्षेपणास्त्र-नियोजनस्य योजना घोषिता ।परिशुद्धता मार्गदर्शित शस्त्र , एतत् कदमः रूसस्य महत्त्वपूर्णानि सर्वकारीय-सैन्य-सुविधानि, प्रशासनिक-औद्योगिक-केन्द्राणि, रक्षा-अन्तर्निर्मितानि च स्वस्य परिधिमध्ये स्थापयिष्यति | एतादृशाः क्षेपणास्त्राः रूसदेशे लक्ष्यं प्रायः १० निमेषेषु प्रहारं कर्तुं शक्नुवन्ति, भविष्ये परमाणुशिरैः अपि सुसज्जिताः भवितुम् अर्हन्ति । पुटिन् उक्तवान् यत् अमेरिकादेशस्य एतादृशाः कार्याणि "शीतयुद्धकाले अमेरिकादेशेन यूरोपे मध्यवर्तीप्रक्षेपणानां नियोजनस्य" स्मरणं जनयन्ति यदि अमेरिकादेशः एतादृशी योजनां कार्यान्वितुं आग्रहं करोति तर्हि रूसदेशः एकपक्षीयरूपेण अल्पमध्यमदूरपर्यन्तं आक्रमणशस्त्राणां नियोजनं स्थगयितुं पूर्वप्रतिबद्धतायाः कारणेन न बाध्यः भविष्यति।

पूर्वं अमेरिका-अमेरिका-देशयोः १० दिनाङ्के प्रकाशितस्य संयुक्तवक्तव्ये उक्तं यत् अमेरिका-देशः २०२६ तः आरभ्य चरणेषु जर्मनीदेशे दीर्घदूरपर्यन्तं अग्निशक्तिं प्रयोक्ष्यति इतिसमाचारानुसारं एतेषु शस्त्रेषु एसएम-६ क्षेपणास्त्राः, "टोमाहॉक्" क्षेपणास्त्राः,...अतिशयोक्तिपूर्णअस्य शस्त्रस्य व्याप्तिः वर्तमानकाले यूरोपे नियोजितस्य कस्यापि स्थलाधारितस्य अग्निप्रणाल्याः अपेक्षया दूरं भविष्यति ।

रूसीराष्ट्रपतिसहायकः पत्रुशेवः २८ तमे दिनाङ्के अवदत् यत् रूसदेशः अल्पदूरस्य मध्यमदूरस्य च क्षेपणास्त्रप्रणालीनां निलम्बनस्य प्रतिबन्धान् उत्थापयितुं शक्नोति, एतत् प्रासंगिकानां अमेरिकीपरिहारानाम् प्रतिक्रियारूपेण अस्ति, अमेरिकीदेशः पुनः रूसस्य दोषं दास्यति। अमेरिकी-क्रियाः "अत्यन्तं आक्रामकाः" सन्ति । सः अपि अवदत् यत् "जर्मनीदेशे अमेरिकादेशेन दीर्घदूरपर्यन्तं क्षेपणास्त्रनियोजनस्य विरुद्धं रूसस्य प्रहारव्यवस्थायाः अनुसन्धानविकासकार्यं प्रचलति, सर्वं कार्यं च समये एव सम्पन्नं भविष्यति" इति

पुटिन् इत्यस्य वचनेन अनेकेषां देशानाम् ध्यानं आकर्षितम् । २९ तमे दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं जर्मनीदेशस्य विदेशमन्त्रालयस्य प्रवक्ता फिशर् तस्मिन् दिने प्रतिक्रियाम् अददात् यत् जर्मनीदेशः पुटिन्-महोदयस्य "शीतयुद्धशैल्याः क्षेपणास्त्रसंकटस्य" चेतावनीयाः कारणात् न भयभीतः भविष्यति जर्मनी-सर्वकारस्य उपप्रवक्ता क्रिश्चियन-होफ्मैन् तस्मिन् दिने अवदत् यत् जर्मनी-सर्वकारेण पुटिन्-महोदयस्य प्रासंगिक-टिप्पण्याः संज्ञानं गृहीतम्, परन्तु जर्मनी-देशः आग्रहं कृतवान् यत् "जर्मनीदेशे निवारकसैनिकाः अवश्यमेव नियोजिताः" इति सा अवदत् यत् जर्मनीदेशेन एतानि शस्त्राणि किमर्थं प्रयोक्तव्यानि इति विस्तरेण व्याख्यातं। यतो हि रूसदेशेन यूरोपे सामरिकसन्तुलनं परिवर्त्य क्रूज-क्षेपणास्त्रैः "यूरोप-जर्मनी-देशयोः धमकी" कृता । हॉफमैन् इत्यनेन अपि उक्तं यत् जर्मनीदेशः अपि आवश्यके सति पुनः शस्त्रनियन्त्रणं कर्तुं इच्छति।

जर्मनीदेशस्य "Rheinische Post" इति जालपुटे २९ तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जर्मनीदेशस्य पूर्वोपप्रधानमन्त्री विदेशमन्त्री च सिग्मार् गेब्रियलः एकस्मिन् साक्षात्कारे अवदत् यत् जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यस्य सोशल डेमोक्रेटिक पार्टी, तथैव बहवः जर्मनजनाः अमेरिकादेशस्य विरोधं कुर्वन्ति योजना जर्मनीदेशे दीर्घदूरपर्यन्तं क्षेपणानां परिनियोजनं "नकारात्मकं, संशयप्रदं, चिडचिडं च" आसीत् । जर्मनी-सर्वकारः अस्मिन् विषये सार्वजनिकरूपेण जनसमुदायं न कृतवान्, अपितु "तथा सरलतया एव निर्णयं कृतवान्" ।

१९८० तमे दशके तत्कालीनसङ्घीयगणराज्यजर्मनीदेशे अमेरिकादेशेन मध्यमदूरपर्यन्तं क्षेपणानां परिनियोजनेन संकटः उत्पन्नः इति गेब्रियलः अवदत् । जर्मनीदेशस्य कृते अमेरिकादेशस्य एतत् कदमः "अतिसंवेदनशीलः" अस्ति, भविष्ये जर्मनीदेशं मध्ययुरोपं च एतादृशशस्त्रप्रयोगाय युद्धक्षेत्रं कर्तुं शक्नोति । "अस्य अर्थः अस्ति यत् सम्भाव्यं परमाणुयुद्धक्षेत्रं चिह्नितम् अस्ति: एतत् यूरोपे एव अस्ति यत् अमेरिका रूसदेशं निवारयितुं एतस्य उपयोगं कर्तुं आशास्ति।

सीएनएन-संस्थायाः कथनमस्ति यत् अमेरिकी-पदस्य प्रतिक्रियारूपेण रूस-देशः बहुवारं धमकीम् अयच्छत् यत् परमाणु-अथवा पारम्परिक-युद्धशिरः वहितुं शक्नुवन्ति अल्प-मध्यम-दूरी-क्षेपणास्त्र-प्रणालीनां नियोजनस्य एकपक्षीयरूपेण घोषितं निलम्बनं समाप्तं करिष्यति |. अनेन नूतनशस्त्रदौडस्य, सम्मुखीकरणस्य च भयम् उत्पन्नम् अस्ति । एसोसिएटेड् प्रेस इत्यस्य मतं यत् पुटिन् इत्यस्य वचनस्य अर्थः अस्ति यत् रूस-पश्चिमयोः मध्ये तनावाः तीव्राः अभवन् ।

जर्मनीदेशस्य "Wirtschaftswoche" इति जालपुटे विश्लेषणस्य उद्धृत्य उक्तं यत् अमेरिकीपदार्थेन वर्धनस्य जोखिमस्य विषये चिन्ता उत्पन्ना अस्ति। यदि अमेरिकादेशः जर्मनीदेशे दीर्घदूरपर्यन्तं क्षेपणानि नियोजयति तर्हि रूसदेशः तान् वैधलक्ष्यत्वेन गणयितुं शक्नोति । अनेकाः अमेरिकी-आधाराः सन्ति इति नाटो-रसदकेन्द्रत्वेन जर्मनीदेशः रूसी-प्रहार-शस्त्राणां प्राथमिकता-लक्ष्यं जातम् ।

रूसी "सैन्यनिरीक्षणजालम्" मन्यते यत् अमेरिकादेशस्य कदमः रूसदेशं नाटो-दिशातः निवारयितुं प्रयत्नात् अधिकं किमपि नास्ति, रूसीसेनायाः अधिकं निरोधं कर्तुं युक्रेनयुद्धे रूसीसेनायाः उपरि दबावं स्थापयितुं च प्रयत्नः परन्तु रूसीसेना सम्प्रति युद्धक्षेत्रे द्रुतगत्या आक्रमणं कुर्वती अस्ति, अधुना युक्रेनसेनायाः अनेकानि महत्त्वपूर्णानि बस्तयः, स्थानानि च नष्टानि सन्ति युद्धे युक्रेन-सेनायाः पराजयेन अमेरिका-देशस्य यूरोपीय-सहयोगिनां च उपरि दबावः उत्पन्नः अस्ति । रूसी "Viewpoint" इति जालपुटे विशेषज्ञमतानाम् उद्धृत्य उक्तं यत् रूसविरुद्धं अमेरिका-अमेरिका-देशयोः उत्तेजककार्याणि रूसस्य सुरक्षाहिताय गम्भीरं खतरान् जनयन्ति, येन रूसः हाइपरसोनिक-क्षेपणास्त्राणि अन्यदीर्घदूर-प्रहार-शस्त्राणि च अधिकं नियोक्तुं प्रेरितुं शक्नोति .एते शस्त्राणि रूसदेशः यूरोपे अमेरिकाद्वारा नियोजितानां प्रासंगिकलक्ष्याणां विरुद्धं द्रुतगतिना प्रतिकारात्मकप्रहारं कर्तुं समर्थं करिष्यति।