समाचारं

"द्वितीयविश्वयुद्धात् परं आर्थिकस्थितिः सर्वाधिकं दुर्गता अस्ति" इति नूतनः लेबर-सर्वकारः घोषितवान् : ब्रिटेन-देशे धनं नास्ति

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक डॉट कॉम यांग रोंग]।

२९ जुलै दिनाङ्के नूतना ब्रिटिशवित्तमन्त्री राचेल् रीव्स् वित्तसमीक्षायाः परिणामान् संसदं प्रति घोषयिष्यति। २७ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं ब्रिटिश-प्रधानमन्त्रीकार्यालयेन तस्मिन् दिने घोषितं यत् रीव्स्-प्रतिवेदनेन १४ वर्षाणां कन्जर्वटिव-शासनस्य अनन्तरं ब्रिटेन-देशः "भग्नः भग्नः च" इति प्रकाशितं भविष्यति ब्रिटिशमाध्यमेन पूर्वं प्रकटितं यत् लेबरसर्वकारः २० अरब पाउण्ड् (प्रायः १८६.४ अरब आरएमबी) इत्यस्य अनुमानितसार्वजनिकवित्तान्तरस्य घोषणां करिष्यति ।

नूतनस्य ब्रिटिशप्रधानमन्त्री केयर स्टारमरस्य कार्यालयेन २७ तमे स्थानीयसमये जारीकृतस्य वक्तव्यस्य अनुसारं "(रीव्सस्य) मूल्याङ्कनेन ज्ञास्यति यत् यूके-देशः धनहीनः, विखण्डितः च अस्ति, येन अर्थव्यवस्थायां लोकसेवासु च लोकप्रियराजनीतेः प्रभावः उजागरितः भविष्यति। " सम्भ्रम"। एतेन ज्ञास्यति यत् पूर्वसर्वकारेण अस्य वित्तवर्षस्य कृते महतीं धनराशिं प्रतिबद्धं यत् धनं कुतः आगमिष्यति इति न ज्ञात्वा" इति वक्तव्ये पठितम्।

अस्मिन् मासे चतुर्थे दिनाङ्के ब्रिटिशसंसदस्य हाउस् आफ् कॉमन्स् इत्यस्य निर्वाचने ब्रिटिश-आर्थिक-मन्दतायाः, लोकसेवा-संकटस्य, अवैध-आप्रवासस्य वृद्धेः,... अन्ये विषयाः। ब्रिटिशमाध्यमेषु उक्तं यत् विगतसप्ताहत्रयेषु लेबरपार्टी जनसामान्यं प्रति सन्देशं प्रेषयितुं प्रयतते यत् प्रायः प्रत्येकस्मिन् सार्वजनिकनीतिक्षेत्रे स्थितिः अपेक्षितापेक्षया दुर्गता अस्ति।

लेबर-पक्षः कन्जर्वटिव-सर्वकारेण त्यक्तं सार्वजनिकवित्तस्य अन्तरं "ब्लैक होल्" इति उक्तवान्, यूके-देशस्य "द्वितीयविश्वयुद्धात् परं सर्वाधिकं दुर्गतिम्" इति उत्तराधिकारं प्राप्तवान् इति च अवदत् लेबरपार्टीस्रोतस्य अनुसारं २९ तमे दिनाङ्के प्रतिवेदने "अन्ततः ब्रिटिशजनता कन्जर्वटिवपक्षेण सार्वजनिकवित्तस्य क्षतिस्य यथार्थपरिमाणं द्रक्ष्यति" इति गार्जियनपत्रिकायाः ​​गतसप्ताहे सूत्राणां उद्धृत्य ज्ञापितं यत् रीव्स् २० अरब पाउण्ड् इत्यस्य वित्तपोषणस्य अन्तरं प्रकटयिष्यति इति अपेक्षा अस्ति।

कन्जर्वटिव पार्टी लेबरपक्षस्य वचनस्य खण्डनं "शुद्धं कल्पनम्" इति कृत्वा तदनन्तरं बजटे करवृद्ध्यर्थं बहानानि अन्विष्यमाणः आसीत् । रूढिवादी छायाकुलाधिपतिः जेरेमी हन्ट् अवदत् यत् “(सरकारस्य) खातानि यदा वयं २०१० तमे वर्षे बजटदायित्वकार्यालयस्य (OBR) स्थापनां कृतवन्तः तदा आरभ्य उद्घाटिताः सन्ति, ते च स्वस्थं आर्थिकवृद्धिं दर्शयन्ति, न तु स्वातन्त्र्य-पराजितदृष्टिकोणं इदानीं लेबर ए काल्पनिकं यत् भाष्यकाराः सामान्यतया अङ्गीकुर्वन्ति” इति ।

हन्ट् अवदत् यत् – “तेषां प्रेरणा स्पष्टा अस्ति : ते निर्वाचनात् पूर्वं ५० वारं करं न वर्धयिष्यन्ति इति प्रतिज्ञां कृतवन्तः अधुना बहानानां आवश्यकता वर्तते, परन्तु निर्वाचितस्य एतावत् शीघ्रं ब्रिटिशजनं वञ्चयितुं प्रयत्नः असफलतायाः नियतः उच्चजोखिमयुक्ता रणनीतिः अस्ति इदमपि वकालतम् अकरोत् यत् "कल्याणकारीसुधारस्य, उत्पादकता, वेतनप्रतिबन्धस्य च माध्यमेन" नूतनं ब्रिटिशसर्वकारं "देयतासन्तुलनस्य सन्तुलनं कर्तुं सर्वथा सम्भवति अपि च कतिपयानां करानाम् न्यूनीकरणं निरन्तरं कर्तुं शक्यते" इति

ब्रिटिश-प्रसारणनिगमस्य (BBC) २७ दिनाङ्के विश्वासः आसीत् यत् लेबर-पक्षेण खलु केचन "अप्रत्याशित-परिस्थितयः" आविष्कृताः स्यात्, परन्तु तस्य वचनं बहुधा राजनैतिक-कथायाः निर्माणार्थम् आसीत् परन्तु एषा रणनीतिः नूतना नास्ति यदा २०१० तमे वर्षे सत्तां प्राप्तवन्तः तदा ते लेबर-शासनस्य दोषं दत्तवन्तः यत् तेन अर्थव्यवस्थायाः पतनम् अभवत्, सार्वजनिकवित्तस्य च अत्यन्तं दुर्गतिः अभवत् द्वितीयविश्वयुद्धात् परं बृहत्तमा तपःनीतिः ।

ब्रिटिश-चिन्तन-समूहस्य इन्स्टिट्यूट् फ़ॉर् फिस्कल् स्टडीज् (IFS) इत्यस्य निदेशकस्य पॉल् जॉन्सन् इत्यस्य मते सार्वजनिकवित्तस्य कियत् अन्तरं वर्तते इति जनसामान्यस्य कृते कठिनं भवति यतोहि एतत् सर्वकारः कियत् व्यययितुम् इच्छति इति विषये निर्भरं भवति लेबर-पक्षः "कार्यकर्तानां जनानां" उपरि करं न वर्धयितुं प्रतिज्ञां कृतवान्, यत्र राष्ट्रियबीमा, आयकरः, वैट् च अधिकांशः पक्षः अस्ति, ये सर्वकारस्य राजस्वस्य बृहत्तमाः स्रोताः सन्ति "तेषां स्वयमेव स्थापितानि बाधानि दृष्ट्वा करस्य महत्त्वपूर्णं वृद्धिः असम्भवः नास्ति, परन्तु तत् अत्यन्तं कठिनं भविष्यति" इति जॉन्सन् अवदत्।

ब्रिटिश-अर्थशास्त्री, बैंक् आफ् इङ्ग्लैण्डस्य मौद्रिकनीतिसमितेः पूर्वबाह्यसदस्यः च माइकल सौण्डर्स् इत्यनेन अस्मिन् सप्ताहे एकस्मिन् प्रतिवेदने विश्लेषितं यत् रीव्स् इत्यस्य समीक्षायाः महती करवृद्धिः न्याय्यं भवितुम् अर्हति, यत् १० अरबतः २५० अरबपाउण्ड्पर्यन्तं भवितुम् अर्हति। "करवृद्धेः कोऽपि राजनैतिकव्ययः लेबरपक्षस्य बहुमतेन, समीक्षातः आच्छादनस्य उपयोगेन च अन्तिमेन कन्जर्वटिवसर्वकारेण त्यक्तस्य दुर्बलवित्तस्थितेः दोषं दातुं शक्यते।

IFS इत्यस्य आँकडा दर्शयति यत् रीव्स् यत् करवृद्धियोजनां स्वीकुर्वितुं शक्नोति तस्मिन् विशेषतया कृषिव्यापारसम्पत्तौ उत्तराधिकारकरराहतं सीमितं कृत्वा, पेन्शनं उत्तराधिकारकरस्य व्याप्ते आनयन्, उत्तराधिकारकरं समाप्तं च कृत्वा प्रतिवर्षं प्रायः 3 अरब पाउण्ड् करवृद्धिः अन्तर्भवति छूटः। परन्तु गार्जियनपत्रेण सूचितं यत् वंशानुगतसम्पत्त्याः अथवा पेन्शनबचनस्य लक्ष्यीकरणं अत्यन्तं विवादास्पदं भवति, अतः कन्जर्वटिवपक्षस्य तीव्रसमालोचनाम् आकर्षितुं शक्नोति।

तदतिरिक्तं स्वतन्त्रवेतनसमीक्षासंस्थायाः २०२४/२५ तमे वर्षे ब्रिटिशसार्वजनिकक्षेत्रस्य कर्मचारिणां कृते ५.५% वेतनवृद्धिः अनुशंसिता, परन्तु रीव्सस्य मित्रराष्ट्रैः २९ तमे दिनाङ्के तस्याः प्रतिवेदने It is अतीव सम्भाव्यते" यत् एतानि अनुशंसाः पूर्णतया स्वीकृतानि भविष्यन्ति। एतेन प्रतिवर्षं कोषस्य व्ययः प्रायः ८ अरब पाउण्ड् इत्येव वर्धते इति कथ्यते । फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​अनुसारं रीव्स् इत्यनेन केषाञ्चन मार्गनिर्माणपरियोजनानां, चिकित्सालयनिर्माणपरियोजनानां च विलम्बः भवितुम् अर्हति, येषु मूलतः प्रायः ९.७ अर्ब पाउण्ड् व्ययः अभवत् ।

प्रथमत्रिमासे यूके-देशस्य सकलघरेलूउत्पादः (GDP) ०.७% वर्धितः, यत् अपेक्षितापेक्षया उत्तमं मन्यते स्म । परन्तु बीबीसी-पत्रिकायाः ​​समाचारः अस्ति यत् स्थानीयजनाः स्वजीवनस्य गुणवत्तायां महती उन्नतिः इति न अनुभवन्ति । इङ्ग्लैण्ड्-बैङ्कस्य बेन्चमार्क-व्याजदरः अद्यापि प्रायः १६ वर्षेषु सर्वोच्चस्तरस्य ५.२५% भवति, यत् प्रत्यक्षतया जनानां व्यवसायानां च ऋणव्ययस्य वृद्धिं करोति, तथैव आवासनिर्माणस्य गतिं मन्दं करोति रीव्स् इत्यनेन उल्लेखितम् यत् लेबर-सर्वकारस्य १५ लक्षं नवीनगृहनिर्माणस्य योजनां पूर्णं कर्तुं लेबर-पक्षः अपि अस्मिन् विषये निजीनिवेशं सक्रियरूपेण आकर्षयिष्यति

IFS इत्यस्य वरिष्ठः आर्थिकसंशोधकः बेन् जरान्को इत्यनेन दर्शितं यत् अयं वर्षः पूर्वमेव ब्रिटिशकोषस्य कृते "महत्त्वपूर्णं वर्षम्" अस्ति । सः अवदत् यत् २०२१ तमे वर्षे पूर्वप्रधानमन्त्री सुनकेन वित्तमन्त्रीत्वेन निर्मितस्य व्ययसमीक्षायोजनायाः अन्तिमः वित्तवर्षः २०२४/२५ अस्ति, परन्तु अस्याः योजनायाः अन्तर्गतं व्ययः महत्त्वपूर्णतया अग्रभारितः अभवत्, उच्चमहङ्गानि दरेन च एतत् कृतम् year's public service budget २०२१ तमस्य वर्षस्य योजनायाः तुलने वास्तविकमूल्यं प्रायः £१५ अरबं न्यूनीकृतम् अस्ति ।

ब्रिटिशसर्वकारस्य कृते पूर्वतः पाठः अस्ति यत् करसुधारः अत्यन्तं कट्टरपंथी न भवेत् । २०२२ तमस्य वर्षस्य सितम्बरमासे तत्कालीनः प्रधानमन्त्री ट्रस् ५० वर्षेषु अत्यन्तं कट्टरपंथी कर-कमीकरण-योजनां कार्यान्वितुं प्रयतितवान्, २०२७ तमे वर्षे ४५ अरब-पाउण्ड्-पर्यन्तं करं समाप्तुं योजनां कृतवान् परन्तु नीतेः तत्क्षणमेव ब्रिटिशऋणस्य अधिकविस्तारस्य महङ्गानि च वर्धमानस्य विषये चिन्ता उत्पन्नवती यथा पाउण्ड्-विनिमय-दरस्य ऐतिहासिक-निम्न-स्तरस्य पतनं, ब्रिटिश-सर्वकारस्य बन्धकानां विक्रयणं, पेन्शन-निधिः च क तरलता संकट।

यद्यपि ट्रस्-सर्वकारः अन्ततः पश्चात्तापं कृत्वा नूतनं वित्तमन्त्री नियुक्तं कृत्वा स्वस्य कर-कटाहं निवृत्तवान् तथापि एते कदमः ट्रस्-महोदयस्य प्रधानमन्त्रीपदं धारयितुं साहाय्यं कर्तुं असफलाः अभवन् सर्वेषां वर्गानां दबावस्य सामनां कुर्वन् ट्रस् २०२२ तमस्य वर्षस्य अक्टोबर्-मासे प्रधानमन्त्रिपदस्य त्यागपत्रस्य घोषणां कृतवान्, ब्रिटिश-इतिहासस्य अल्पतमः कार्यकालः (४५ दिवसाः) प्रधानमन्त्री अभवत्

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।