समाचारं

फ्रान्सदेशस्य उच्चगतिरेलयानानां उपरि आक्रमणं कृत्वा बहवः मुख्यरेखाः बाधिताः, येन सप्ताहान्ते अनुमानतः ८,००,००० यात्रिकाणां असुविधा अभवत्

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[फ्रांस्देशे ग्लोबल टाइम्स् विशेषसम्वादकः डोङ्ग मिङ्ग्] २७ दिनाङ्के फ्रांसदेशस्य २४ घण्टानां समाचारटीवी इत्यस्य प्रतिवेदनानुसारं पेरिस् ओलम्पिकस्य उद्घाटनसमारोहस्य पूर्वसंध्यायां फ्रांसदेशस्य उच्चगतिरेलव्यवस्थायां आकस्मिकं आक्रमणं जातम् तस्मिन् दिने ३०% रेलयानानां रद्दीकरणं। फ्रांसदेशस्य अधिकारिणः अद्यापि अपराधिनां अन्वेषणं कुर्वन्ति, सप्ताहान्ते ८ लक्षं यात्रिकाः अस्य घटनायाः कारणात् प्रभाविताः इति अनुमानितम्।

उच्चगतिरेलमार्गस्य क्षतिं कर्तुं जानीतेव अग्निप्रहारः

फ्रांसदेशस्य राष्ट्रियरेलमार्गस्य अनुसारं २६ तमे दिनाङ्के रेलयानेषु जानी-बुझकर आक्रमणेषु चतुर्णां मुख्यानां उच्चगतिरेलमार्गाणां मध्ये त्रीणि जानी-बुझकर भिन्न-भिन्न-प्रमाणेन आक्रमणानि अभवन् यदा रेलवे-कर्मचारिभिः आविष्कृता अभवत् सम्प्रति फ्रांसदेशस्य पुलिस एतानि सूचकानि उपयुज्य शङ्कितेः मृगयाम् अकुर्वन् अस्ति। एकेन अन्वेषणकर्तृणा एएफपी-समित्याः समक्षं प्रकरणस्य विवरणं प्रकटितम् - आक्रमणं सुसज्जं कृतम् आसीत् तथा च "संदिग्धः रेलवेजालस्य सुरक्षायै महत्त्वपूर्णानि विशेषाणि ऑप्टिकल् फाइबर-केबलानि कटयित्वा दग्धवान्

एसएनसीएफ-कर्मचारिणः फ्रांस-देशस्य जेण्डर्-जनाः च उच्चगति-रेल-व्यवस्थायाः क्षति-स्थलस्य निरीक्षणं कुर्वन्ति । (दृश्य चीन) २.

एषा "रणनीतिक" विध्वंसघटना उद्घाटनसमारोहात् कतिपयेषु घण्टेषु पूर्वं अभवत्, येन फ्रान्सस्य उच्चगतिरेलस्य उत्तर-अटलाण्टिक-पूर्व-रेखायाः केबल-पेटिकाः प्रायः एकत्रैव प्रज्वलिताः एसएनसीएफ इत्यनेन उक्तं यत् अभियंताः वर्षायां रात्रौ यावत् क्षतिग्रस्तकेबल्-मरम्मतार्थं कार्यं कृतवन्तः, परन्तु क्षतिः मुख्यरेखाव्यवस्थायाः एव अभवत्, येन मरम्मतं अधिकं कठिनं जातम्। उत्तररेखायां रविवासरे यातायातस्य बाधा निरन्तरं भविष्यति, अटलाण्टिकरेखायां यातायातस्य सुधारः भवितुमर्हति, सोमवासरे रेलयानयानं सामान्यं भविष्यति इति अपेक्षा अस्ति। तदनन्तरं फ्रांसदेशस्य राष्ट्रियरेलमार्गेण अपि सुरक्षासुदृढीकरणार्थं सर्वेषु रेखासु सहस्रं कर्मचारिणः ५० ड्रोन्-यानानि च नियोजिताः इति उक्तम् ।

मार्गबसाः उष्णवस्तूनि भवन्ति

रेलमार्गव्यवस्थायां आक्रमणस्य यात्रिकाणां उपरि अधिकः प्रभावः भवति ब्रिटिशप्रसारणनिगमस्य (BBC) अनुसारं शुक्रवासरे २५०,००० यात्रिकाः प्रभाविताः अभवन्, तथा च पेरिस्, फ्रान्सतः लण्डन्, इङ्ग्लैण्ड् , तथा च... १/४ रेलयानानि स्थगितानि आसन् । ब्रिटिश-प्रधानमन्त्री स्टारमरः अपि पीडितानां मध्ये एकः अस्ति : सः मूलतः गतशुक्रवासरे ओलम्पिकक्रीडायाः उद्घाटनसमारोहे भागं ग्रहीतुं "यूरोस्टार"-विमानं पेरिस्-नगरं नेतुम् योजनां कृतवान्, परन्तु निलम्बनस्य कारणात् सः केवलं अस्थायी-विमानयानं कर्तुं शक्नोति स्म सः बीबीसी-सञ्चारमाध्यमेन अवदत् यत् - "यथार्थतः एतत् कुण्ठितं भवति, विशेषतः बहुजनानाम् कृते, एतेन तेषां यात्रा अधिका कठिना भवति" इति ।

ब्रिटिश- "गार्डियन"-रिपोर्ट्-अनुसारं मूलतः गतशनिवासरे लण्डनतः पेरिस्-नगरं प्रति १५ "यूरोस्टार"-रेलयानानि प्रचलन्ति स्म । . येषां कृते अद्यापि पेरिस्-नगरं गन्तुं आवश्यकं भवति, तेषां कृते अन्ये एव परिवहनसाधनाः उपलभ्यन्ते, तस्य परिणामेण मार्गबसयानानि अतीव लोकप्रियाः अभवन् । लण्डन्-नगरात् पेरिस्-नगरं यावत् आसनानां मूल्यं २०० पाउण्ड्-पर्यन्तं भवति । २७ तमे मार्गे सर्वाणि फ्लिक्सबस्, नेशनल् एक्स्प्रेस् सेवाः पूर्वमेव बुक् कृताः सन्ति । ये नगरात् बहिः प्रेक्षकाः मूलतः २६ तमे स्थानीयसमये प्रातःकाले पेरिस्-नगरम् आगन्तुं निश्चिताः आसन् किन्तु बसयानं त्यक्तवन्तः, तेषां कृते उद्घाटनसमारोहे समये आगन्तुं न शक्तवन्तः, अतः सामाजिकजालपुटेषु कुण्ठां प्रकटयन्तः बहवः शिकायतां आसन् . यद्यपि फ्रांसदेशस्य राष्ट्रियरेलकम्पनी पूर्णं धनवापसीं टिकटपरिवर्तनं च प्रतिज्ञातवती तथापि उद्घाटनसमारोहं न गृह्णाति इति तेषां कृते सर्वदा अपूरणीयः खेदः एव अभवत्

अद्यापि विध्वंसकर्तृणां परिचयस्य अन्वेषणं प्रचलति

फ्रांसदेशस्य टीवी-रिपोर्ट्-अनुसारं रेलमार्ग-विध्वंस-घटनायाः परदिनात् आरभ्य सम्बद्धाः फ्रांस-देशस्य अन्वेषणविभागाः संदिग्धस्य परिचयं कर्तुं प्रयतन्ते स्म २७ तमे दिनाङ्के बहवः फ्रांसीसी-विदेशीय-माध्यमाः रहस्यपूर्णं "अनामिका ईमेल" प्राप्तवन्तः इति कथ्यते तथापि एतत् अनामिकं पत्रं रेलवे-व्यवस्थायाः विनाशेन सह सम्बद्धम् अस्ति वा इति । साक्षात् सम्बन्धी।

तस्मिन् दिने मध्याह्ने फ्रांसदेशस्य आन्तरिकमन्त्री डार्मनिन् अपि अवदत् यत् "काश्चन सूचनाः संगृहीताः, अस्माकं विश्वासः अस्ति यत् शीघ्रमेव ज्ञास्यामः यत् एतत् सर्वं कस्य कारणम्" इति स्रोतेभ्यः एएफपी-संस्थायाः प्राप्तसूचनानुसारम् एषः " "विस्तृततया योजनाकृतः" विध्वंसः अस्ति "एतदेव संस्थायाः" क्रियाकलापाः योजनाकृताः कार्यान्विताः च आसन् ।