समाचारं

अमेरिकीमाध्यमाः : ओर्बन् यूरोपीयसङ्घस्य 'विस्मृतः' इति चेतयति।

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता चेङ्ग झोङ्ग] हङ्गरीदेशेन यूरोपीयसङ्घस्य परिवर्तनशीलराष्ट्रपतिपदं स्वीकृत्य देशस्य प्रधानमन्त्री विक्टर् ओर्बन् यूरोपीयसङ्घस्य विदेशनीतेः आलोचनां निरन्तरं कुर्वन् आसीत् एसोसिएटेड् प्रेस इत्यस्य अनुसारं ओर्बन् इत्यनेन २७ तमे स्थानीयसमये चेतावनी दत्ता यत् यूरोपीयसङ्घः क्रमेण विस्मृतः भवति, एशिया-नेतृत्वेन नूतनः "विश्वव्यवस्था" च आकारं गृह्णाति इति

हङ्गरीप्रधानमन्त्री ओर्बन्

ओर्बन् स्वभाषणे अवदत् यत्, "यूरोपदेशः स्वहितस्य रक्षणं त्यक्तवान्। अद्य यूरोपः यत् करोति तत् अमेरिकी डेमोक्रेटिकपक्षस्य विदेशनीतिं निःशर्तरूपेण अनुसरणं करोति... आत्मविनाशस्य मूल्येन अपि ओर्बन् इत्यनेन प्रतिबन्धानां आलोचना कृता रूस वस्तुतः यूरोपस्य मौलिकहितस्य हानिम् अकरोत्, ऊर्जामूल्यानां उच्छ्रितत्वं, यूरोपीय-अर्थव्यवस्थां च अप्रतिस्पर्धाम् अकरोत् ।

२७ दिनाङ्के "हङ्गरी-दैनिक-समाचारः" इति प्रतिवेदनानुसारं ओर्बन् इत्यस्य मतं यत् पाश्चात्यदेशानां वर्तमानविभाजनेन उत्पन्ना अस्थिरता एव तेषां सम्मुखे प्राथमिकसमस्या अस्ति अस्य विषयस्य सम्मुखे पाश्चात्यमाध्यमाः तस्य विषये वक्तुं परिहरन्ति स्म, तस्य स्थाने रूसीधमकीम् अतिप्रचारं कृतवन्तः ।

वर्तमान अन्तर्राष्ट्रीयस्थितेः विषये ओर्बन् स्वभाषणे अवदत् यत्, "५०० वर्षेषु कदापि न दृष्टाः परिवर्तनाः आगच्छन्ति। वयं यत् सम्मुखीभवामः तत् वस्तुतः विश्वव्यवस्थायां परिवर्तनम् एव। ओर्बन् इत्यनेन उक्तं यत् आगामिषु कतिपयेषु दशकेषु एशियायाः दिशि एषः परिवर्तनः आरभ्यते, एशिया विश्वस्य प्रमुखं केन्द्रं भविष्यति “एशियादेशे अधुना जनसांख्यिकीयलाभाः, प्रौद्योगिकीलाभाः, पूंजीलाभाः च सन्ति, यदा तु पाश्चात्त्यदेशैः रूसदेशं प्रति धक्कायितवान् तत् पक्षम्” इति । एशियादेशे उत्तमाः विश्वविद्यालयाः, शोधसंस्थाः, बृहत्तमाः स्टॉक् एक्स्चेन्जाः च सन्ति इति अपि सः उल्लेखितवान् ।

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् अद्यैव रूस-चीन-देशयोः सह निकटसम्बन्धस्य वकालतम् कुर्वन् ओर्बन् रूस-युक्रेन-सङ्घर्षस्य समाप्तिम् उद्दिश्य कीव-मास्को-बीजिंग-नगरयोः "शान्तिमिशन"-भ्रमणं कृतवान् ओर्बन् २७ दिनाङ्के अवदत् यत् शान्तिप्रवर्धनस्य अतिरिक्तं "शान्तिमिशनम्" योजना यूरोपदेशं "स्वकीयाः नीतयः अनुसरणं कर्तुं" अपि प्रवर्धयति ।