समाचारं

ज़ेलेन्स्की इत्यनेन उक्तं यत् सः शान्तिकार्ययोजनां निर्मास्यति, युद्धस्य समाप्त्यर्थं च त्रयः प्रमुखाः कारकाः चर्चां कृतवान् यत् रूसः प्रतिक्रियाम् अददात् - निष्कपटतायाः अभावः

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता झाओ जुएहुई तथा ग्लोबल टाइम्स्-संस्थायाः विशेषसम्वादकः लियू युपेङ्गः] जापान-प्रसारण-सङ्घः (NHK) इत्यनेन २७ दिनाङ्के मीडिया-सहितं ज़ेलेन्स्की-महोदयस्य अनन्यसाक्षात्कारः प्रकाशितः समाचारानुसारं एतत् साक्षात्कारं कीवनगरे २६ दिनाङ्के अभवत् । ज़ेलेन्स्की इत्यनेन साक्षात्कारे उक्तं यत् कीव्-देशः प्रादेशिक-अखण्डतायाः अन्यविषयेषु च प्रासंगिक-देशैः सह विस्तृत-चर्चाम् आरभेत, नवम्बर-मासस्य अन्ते पूर्वं शान्ति-कार्ययोजनां च निर्मातुम् अपेक्षितम् |. न बहुकालपूर्वं ज़ेलेन्स्की इत्यनेन अपि एतत् विचारं प्रकाशितम्, परन्तु तस्य विषयवस्तुविषये विस्तरेण न उक्तम् ।

"धैर्यं, समर्थनं, कूटनीतिकदबावः च युद्धस्य न्याय्यसमाप्त्यर्थं त्रयः कारकाः सन्ति" इति साक्षात्कारे उक्तवान् यत् "यदि अमेरिका-यूरोपीयदेशाः एकीकृताः तिष्ठन्ति तर्हि ते दबावं वर्धयिष्यन्ति, तत्रैव च मास्को-नगरं स्पष्टं करिष्यन्ति" इति न (विजयस्य) सम्भावना । एनएचके-संस्थायाः अनुसारं कीव-नगरस्य अधिकारिणः अस्मिन् मासे ट्रम्प-महोदयेन सह सम्पर्कं कृतवन्तः, तथैव अमेरिकी-उपराष्ट्रपति-हैरिस्-इत्यस्य दलेन सह सम्पर्कं कृतवन्तः, यः बाइडेन्-महोदयात् निर्वाचन-दण्डं स्वीकृतवान् । ज़ेलेन्स्की इत्यनेन उक्तं यत् सः ट्रम्पं दूरभाषेण युक्रेनदेशं गन्तुं आमन्त्रितवान्। यदि ट्रम्पमहोदयः युक्रेनदेशस्य विषये किमपि ज्ञातुम् इच्छति तर्हि सः स्वयमेव आगत्य तत् द्रष्टुं शक्नोति वा मां पृच्छितुं वा शक्नोति इति सः अवदत्। पूर्वं जेलेन्स्की इत्यनेन मीडियाद्वारा ट्रम्पं युक्रेनदेशं गन्तुं आमन्त्रयितुं बहुवारं स्वस्य अभिप्रायः प्रकटितः आसीत् ।

युक्रेनस्य राष्ट्रपतिः जेलेन्स्की

यस्मिन् दिने एनएचके इत्यनेन ज़ेलेन्स्की इत्यस्य साक्षात्कारः मीडियाभिः सह प्रकाशितः तस्मिन् दिने बहुभिः भारतीयमाध्यमेन मोदी आगामिमासे युक्रेनदेशं गन्तुं योजनां कृतवान् इति अवदन्। २०२२ तमे वर्षे रूस-युक्रेन-सङ्घर्षस्य आरम्भात् परं तस्य प्रथमा कीव-यात्रा भवितुम् अर्हति । टाइम्स् आफ् इण्डिया इति वृत्तपत्रेण २७ दिनाङ्के सूत्रानाम् उद्धृत्य उक्तं यत् भारतं युक्रेन च सम्प्रति अगस्तमासस्य अन्तिमसप्ताहे भ्रमणस्य सम्भावनायाः विषये चर्चां कुर्वतः। नवीदिल्लीटीवी इत्यनेन उक्तं यत् एकमासपूर्वं इटलीदेशे सप्तसमूहस्य (जी-७) शिखरसम्मेलने मोदी-जेलेन्स्की-योः मिलनं जातम्। तस्मिन् समये मोदी प्रधानमन्त्रित्वेन तृतीयं कार्यकालं प्राप्तवान् एव ।

रायटर्-पत्रिकायाः ​​२८ दिनाङ्के उक्तं यत् भारते युक्रेन-दूतावासेन उक्तं यत् तस्य साझेदारी कर्तुं कोऽपि प्रासंगिकः सूचना नास्ति इति । भारतीयविदेशमन्त्रालयेन अद्यापि अस्याः भ्रमणस्य प्रतिक्रिया न दत्ता। मोदी अस्य मासस्य ८ दिनाङ्कात् ९ दिनाङ्कपर्यन्तं रूसदेशं गतः एव तृतीयवारं प्रधानमन्त्रीपदं स्वीकृत्य मोदी इत्यस्य प्रथमा विदेशयात्रा अपि अस्ति।

टाइम्स् आफ् इण्डिया-पत्रिकायाः ​​२७ दिनाङ्के एकः लेखः प्रकाशितः यत् अस्य मासस्य आरम्भे रूस-देशस्य भ्रमणं कृत्वा रूस-राष्ट्रपति-व्लादिमीर्-पुटिन्-इत्यनेन सह मिलित्वा मोदी सन्तुलित-वृत्तिम् प्रकटयितुं युक्रेन-देशं गतः, “वाशिङ्गटन-नगरस्य केषाञ्चन तंत्रिका-नसानां शान्तं कर्तुं” आशां च कृतवान् यूरोपीयदेशाः।" केचन मोदी इत्यस्य युक्रेनदेशस्य योजनाकृतयात्रायाः विषये अपि संशयं प्रकटितवन्तः। "टाइम्स् आफ् इण्डिया" इति प्रतिवेदनानुसारं भारतस्य मुख्यविपक्षस्य काङ्ग्रेसपक्षस्य नेता जयराम रमेशः २८ दिनाङ्के सामाजिकमञ्चे X इत्यत्र पोस्ट् कृतवान् यत् पूर्वोत्तरभारतीयराज्ये मणिपुरराज्ये गतवर्षस्य मेमासात् आरभ्य अशान्तिः अस्ति, परन्तु मोदी न राज्यं गतवान्। रमेशः मोदी इत्यस्मै आग्रहं कृतवान् यत् सः अन्यदेशयात्रायाः पूर्वं मणिपुरे उद्भूतानाम् जातीयसङ्घर्षाणां समाधानं करोतु। अस्य वृत्तपत्रस्य प्रकाशनसमये भारतीयाधिकारिणः अद्यापि मोदी इत्यस्य युक्रेनदेशस्य योजनाकृतस्य यात्रायाः पुष्टिं न कृतवन्तः।

अमेरिकीमाध्यमानां समाचारानुसारं रूसस्य रक्षामन्त्रालयेन २७ दिनाङ्के घोषितं यत् रूसीसैनिकाः डोनेट्स्कक्षेत्रस्य पोक्रोव्स्क्-नगरे लोजुवात्स्क-बस्तीं गृहीतवन्तः। अनधिकृतसैन्यब्लॉग् इत्यनेन ज्ञातं यत् अस्मिन् क्षेत्रे न्यूनातिन्यूनम् अन्ये द्वौ स्थानौ गृहीतौ ।

अमेरिकीमाध्यमेन उक्तं यत् पूर्वीयुक्रेनदेशस्य डोनेट्स्कक्षेत्रे रूसीसेना अग्रेसरति यतः फरवरीमासे डोनेट्स्कक्षेत्रस्य महत्त्वपूर्णं अवदीव्कानगरं कब्जाकृत्य रूसीसेना स्थिरं क्रमिकं च प्रगतिम् अकरोत्। युक्रेनदेशस्य अधिकारिणः वदन्ति यत् पोक्रोव्स्क्-क्षेत्रे सप्ताहान् यावत् प्रचण्डयुद्धं प्रवृत्तम् अस्ति। युक्रेनदेशस्य जनरल् स्टाफ् इत्यनेन २७ दिनाङ्के उक्तं यत् युक्रेनदेशस्य सेना रूसीसेनायाः १७ आक्रमणानि स्थानीयतया प्रतिहृतवन्तः, अद्यापि १० द्वन्द्वाः प्रचलन्ति "स्थितिः कठिना अस्ति, परन्तु सशस्त्रसेनायाः नियन्त्रणे अस्ति" इति

युद्धक्षेत्रे अद्यतनस्य हानिकारकस्य कारणात्, अमेरिकीनिर्वाचनपरिणामेन प्रभावितस्य चिन्तायाः कारणात् युक्रेनदेशः बहुधा शान्तिवार्तायाः संकेतान् मुक्तवान् अस्ति परन्तु केचन विश्लेषकाः अस्मिन् विषये आशावादीः न सन्ति। २८ तमे दिनाङ्के रूसी "इज्वेस्टिया" इति प्रतिवेदनानुसारं रूसीराष्ट्रपतिसहायकः पत्रुशेवः तस्मिन् एव दिने अवदत् यत् "जेलेन्स्की एकदा एकं फरमानं जारीकृतवान् यत् कस्यापि युक्रेनदेशस्य राष्ट्रप्रमुखस्य रूसेन सह वार्तालापं कर्तुं निषेधः कृतः। विशेषसैन्यकार्यक्रमेषु रूसः सम्प्रति एडवांटेज, द... पश्चिमः युक्रेनदेशश्च श्वसनस्थानं प्राप्य स्वशक्तिं पुनः प्राप्तुं आशां कुर्वतः एताः सर्वाः शान्तिवार्ता वास्तविककर्माणि विना युक्तयः सन्ति, अतः निष्कपटतायाः अभावः अस्ति” इति ।

रायटर्-पत्रिकायाः ​​२७ दिनाङ्के उक्तं यत् हङ्गरी-देशस्य प्रधानमन्त्री ओर्बन् तस्मिन् दिने अवदत् यत् रूस-युक्रेन-योः द्वयोः अपि संघर्षे महती हानिः अभवत्, "किन्तु ते निपटनं कर्तुम् न इच्छन्ति" इति ओर्बन् इत्यस्य मतं यत् शान्तिस्य अवसराः केवलं बहिः एव आगन्तुं शक्नुवन्ति । ओर्बन् इत्यनेन अपि उक्तं यत् यूरोपदेशात् पर्याप्तवित्तपोषणस्य अभावात् युक्रेनदेशः कदापि यूरोपीयसङ्घस्य नाटो-सङ्घस्य वा सदस्यः न भविष्यति इति सः मन्यते।