समाचारं

एनआईओ ली बिन् : मूलभूतं शोधं विकासं च आधारं स्थापयितुं इव अस्ति, यस्य उपयोगः ब्राण्ड्-माडलयोः मध्ये कर्तुं शक्यते

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क टेक्नोलॉजी व्यापक रिपोर्ट] 27 जुलाई दिनाङ्कस्य अपराह्णे एनआईओ IN 2024 एनआईओ इनोवेशन एण्ड टेक्नोलॉजी दिवसे एनआईओ संस्थापकः, अध्यक्षः, सीईओ ली बिन् इत्यादिभिः वरिष्ठदलैः स्मार्ट इलेक्ट्रिक वाहनानां क्षेत्रे एनआईओ इत्यस्य नवीनतमविकासानां प्रदर्शनं कृतम् भविष्यदृष्टिश्च ।


"एनआईओ इत्यस्य मूलभूतसंशोधनविकासयोः निवेशः आधारं स्थापयितुं इव अस्ति। यद्यपि प्रारम्भिकनिवेशः तुल्यकालिकरूपेण बृहत् अस्ति तथापि एकवारं आधारः स्थापितः चेत् तदनन्तरं विकासः द्रुततरः सुलभः च भविष्यति।

ली बिन् इत्यस्य मतं यत् एनआईओ व्यापकं स्वसंशोधनं उत्पादनविन्यासं च प्राप्तुं समर्थः अस्ति यतोहि एनआईओ इत्यस्य अनुसंधानविकासव्ययस्य ६०%-७०% उपयोगः मूलभूतसंशोधनविकासाय भवति brands. , मॉडल् मध्ये प्रयुक्तम्। सः स्मार्ट-विद्युत्-वाहनानां मञ्च-प्रौद्योगिक्याः पारम्परिक-वाहन-उद्योगस्य अपेक्षया अधिका अनुसंधान-विकास-निवेश-दक्षता, व्यापक-प्रयोग-संभावना च अस्ति इति बोधितवान्

एनआईओ इत्यस्य स्काई ओएस प्रणाल्याः विषये वदन् ली बिन् व्याख्यातवान् यत् “एनआईओ कारं केन्द्ररूपेण कृत्वा ऑपरेटिंग् सिस्टम् विकसयति, स्थिरता, डाटा थ्रूपुट्, बैण्डविड्थ्, विलम्बता इत्यादिषु प्रदर्शनसूचकेषु विशेषं ध्यानं ददाति सः तस्य स्काई ओएस द सिस्टम् इत्यस्य उल्लेखं कृतवान् एकं देशी, वैश्विकं प्रचालनप्रणाली अस्ति यत् अधिकं कुशलं सूचनाप्रवाहं निर्णयसमर्थनं च दातुं शक्नोति । एनआईओ अपि अन्यैः भागिनेयैः सह स्काई ओएस प्रणाल्याः केचन मॉड्यूल्स् अथवा कर्नेल् साझां कर्तुं इच्छति, परन्तु एनआईओ इत्यस्य वर्तमानप्राथमिकता आन्तरिकप्रणाल्याः अनुकूलनं उपयोक्तृअनुभवं च सुधारयितुम् अस्ति

ली बिन् इत्यनेन उक्तं यत् एनआईओ इत्यनेन बुद्धिमान् चालनप्रौद्योगिक्यां बहुसंवेदकरणनीतिः स्वीकृता, यत्र लिडार्, शुद्धदृष्टिप्रणाली च सन्ति । सः मन्यते यत् अधिकविश्वसनीयसंवेदकाः, दृढतरगणनाशक्तिः च उत्तमप्रतीतिसूचनाम् आनयिष्यति, तस्मात् बुद्धिमान् वाहनचालनस्य कार्यप्रदर्शने सुधारः भविष्यति

एनआईओ भिन्न-भिन्न-परिदृश्येषु धारणा-समस्यानां समाधानार्थं स्वस्य तृतीय-पीढी-मञ्चे मानकरूपेण लिडार्-इत्यनेन सुसज्जितः अस्ति, तस्मिन् एव काले ली बिन् इत्यनेन एतदपि बोधितं यत् एनआईओ-इत्यस्य विश्वासः अस्ति यत् शुद्ध-दृष्टि-प्रणालीनां माध्यमेन सः सक्रिय-सुरक्षा-क्षमताम्, बुद्धिमान्-वाहन-अनुभवं च प्राप्तुं शक्नोति ये उद्योगस्य औसतं अतिक्रमन्ति।

तदतिरिक्तं ली बिन् स्पष्टं कृतवान् यत् एनआईओ चालकरहित-टैक्सी-क्षेत्रे न प्रवृत्तः भविष्यति, परन्तु "ऊर्जा-मुक्तिं कृत्वा दुर्घटनानिवृत्तौ" बुद्धिमान्-वाहनस्य मूल्यं स्थापयिष्यति सः मन्यते यत् स्मार्ट-वाहनचालनस्य वास्तविकं सामाजिकं मूल्यं विद्यमान-टैक्सी-चालकानाम्, निजी-कार-चालकानां च स्थाने न अपितु सुरक्षा-वाहन-अनुभवस्य उन्नयनं भवति एनआईओ केवलं वाहनानां संख्यां वर्धयितुं न अपितु प्रौद्योगिक्याः माध्यमेन वाहनस्य सुरक्षां चालयितुं सुविधां च सुधारयितुम् प्रतिबद्धः अस्ति।