समाचारं

"बीजिंग-मध्य-अक्षः" विश्वविरासतां कृते सफलतया आवेदनं कृतवान्

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समीक्षा साइट।फोटो लु झोउ द्वारा

२०२४ तमस्य वर्षस्य जुलै-मासस्य २७ दिनाङ्के स्थानीयसमये भारतस्य नवीनदिल्लीनगरे आयोजिते ४६ तमे युनेस्को-विश्वविरासतसम्मेलने “Beijing’s Central Axis—A Masterpiece of China’s Ideal Capital Order” इति विश्वविरासतसूचौ समावेशयितुं प्रस्तावः पारितः एतावता चीनदेशे विश्वविरासतस्थलानां कुलसंख्या ५९ अभवत् ।

केन्द्रीय अक्षस्य पक्षिनेत्रदृश्यम्

"बीजिंग-मध्य-अक्षः" पुरातनस्य बीजिंग-नगरस्य उत्तरे दक्षिणे च गच्छति अद्यत्वे कुलदीर्घता ७.८ किलोमीटर् अस्ति । "बीजिंग-मध्य-अक्षः" पञ्चभिः प्रमुखैः प्रकारैः अवशेषैः निर्मितः अस्ति, यत्र प्राचीनराजमहलभवनानि, प्राचीनानि राजबलिभवनानि, प्राचीननगरप्रबन्धनसुविधाः, राष्ट्रिय-अनुष्ठान-सार्वजनिकभवनानि, तथा च केन्द्रीयमार्गस्य अवशेषाः सन्ति and design reflect "झोउ ली·काओगोङ्ग जी" इत्यस्मिन् अभिलेखितं आदर्शराजधानीप्रतिमानं प्राचीनचीनीवंशव्यवस्थां नगरनियोजनपरम्परां च प्रदर्शयति, तथा च बीजिंगस्य विकासस्य विकासस्य च साक्षी भवति "बीजिंग-मध्य-अक्षस्य" १५ धरोहर-घटकाः, उत्तरतः दक्षिणपर्यन्तं, सन्ति: घण्टा-ड्रम-गोपुरम्, वानिङ्ग-सेतुः, जिंगशान्, निषिद्धं नगरम्, दुआन्मेन्, तियानमेन्, वाइजिन्शुइकियाओ, ताइमिआओ, शेजी वेदी, तियानमेन्-चतुष्कं तथा भवन-सङ्कुलं ( Tiananmen Square , जननायकानां स्मारकं, अध्यक्षः माओ स्मारकभवनं, राष्ट्रीयसङ्ग्रहालयः तथा जनानां महान् हॉलः), Zhengyang Gate, मार्गस्य दक्षिणभागः अवशिष्टः, स्वर्गस्य मन्दिरः, Xiannong वेदी, Yongding Gate, धरोहरक्षेत्रं एकं कवरं करोति ५८९ हेक्टेर् क्षेत्रफलं, बफरक्षेत्रक्षेत्रं च ४५४२ हेक्टेयरम् ।

मध्य-अक्षस्य उत्तरखण्डस्य विमानदृश्यम्

यूनेस्को-विश्वविरासतसमित्या "बीजिंग-मध्य-अक्षः" विश्वविरासत-मानकान् ३, ४ च पूरयति इति स्वीकृतवती । विश्वविरासतसमितेः मतं यत् पारम्परिकः चीनीयराजधानीनियोजनसिद्धान्तः तथा "बीजिंगमध्यअक्षे" समाहितः "झोङ्ग" तथा "सौहार्दः" इति दार्शनिकविचाराः विश्वनगरनियोजनस्य इतिहासे महत्त्वपूर्णं योगदानं दत्तवन्तः (मापदण्डः ३) बीजिंग-मध्य-अक्षः" पारम्परिक-चीनी-रूपेण राजधानी-केन्द्रीय-अक्षस्य परिपक्व-मञ्चस्य उत्कृष्टं उदाहरणं, यत् विश्व-नगरानां इतिहासे एकस्य अद्वितीय-प्रकारस्य प्रतिनिधित्वं करोति (मापदण्डः ४); "बीजिंग् केन्द्रीय अक्ष"। विश्वविरासतसमित्या उक्तं यत् "बीजिंगमध्यअक्षस्य" प्रामाणिकता राजधानी तियानमेन्-चतुष्कस्य निरन्तरतायां प्रतिबिम्बिता अस्ति तथा च भवनसङ्कुलं "बीजिंग-मध्य-अक्षस्य" विकासस्य महत्त्वपूर्णः भागः अस्ति तथा च... तस्य वर्तमानरूपस्य निर्वाहस्य आवश्यकता।

ड्रम टॉवरस्य दक्षिणदिशि जिंगशान् दृष्ट्वा जियांग् जेन् इत्यस्य छायाचित्रम्

संस्कृतिपर्यटनमन्त्रालयस्य उपमन्त्री तथा सांस्कृतिकविरासतां राज्यप्रशासनस्य निदेशकः ली कुन् इत्यनेन उक्तं यत् विश्वसांस्कृतिकविरासतां कृते सफलः आवेदनः नूतनः आरम्भबिन्दुः अस्ति चीनदेशः "विश्वसांस्कृतिकसंरक्षणार्थं सम्मेलनं" गम्भीरतापूर्वकं कार्यान्वयिष्यति तथा प्राकृतिकविरासतां", सांस्कृतिकावशेषभवनानां रक्षणं मरम्मतं च, प्राकृतिकविपदानां प्रभावं प्रति प्रतिक्रियां ददाति, समुदायं च प्रोत्साहयति निवासिनः सम्मिलितुं, पर्यटनविकासस्य वैज्ञानिकरूपेण मार्गदर्शनं कर्तुं, व्याख्यायां प्रदर्शनक्षमतायां च सुधारं कर्तुं निरन्तरं प्रयत्नाः कृताः येन सुनिश्चितं भवति यत् "बीजिंगमध्यम् अक्ष" सम्यक् रक्षितः पारितः च । चीनदेशः विश्वसांस्कृतिकविरासतां रक्षणं प्रबन्धनं च निरन्तरं करिष्यति, अन्तर्राष्ट्रीयसङ्गठनैः राज्यपक्षैः सह आदानप्रदानं सहकार्यं च अधिकं सुदृढं करिष्यति, तथा च सभ्यतानां मध्ये आदानप्रदानं परस्परशिक्षणं च प्रवर्तयितुं योगदानं दातुं एशियाई सांस्कृतिकविरासतां संरक्षणगठबन्धनस्य मञ्चस्य उपयोगं करिष्यति तथा च क मानवजातेः साझीकृतभविष्ययुक्तः समुदायः। यत्र धरोहरस्थलं वर्तते तस्य सर्वकारस्य पक्षतः बीजिंग-नगरस्य उपमेयरः तान् क्सक्सियाङ्ग् इत्ययं वदति स्म ।

तियानमेन् स्क्वेर् तथा भवनानि

बीजिंगस्य केन्द्रीय-अक्षस्य विश्वविरासतस्थलरूपेण अनुप्रयोगः १२ वर्षाणि यावत् चलति स्म, यत् स्टार्ट-अप-चरणं (२०१२ तः २०१६ पर्यन्तं), व्यापक-त्वरण-चरणं (२०१७ तः २०२१ पर्यन्तं), स्प्रिन्ट्-चरणं (२०२२ तः २०२४ पर्यन्तं) च इति विभक्तम् सांस्कृतिकविरासतां प्रशासनं तथा बीजिंगनगरसर्वकारः विश्वविरासतां प्राप्तुं आवेदनसम्बद्धानां प्रमुखानां विषयाणां समन्वयं समाधानं च कर्तुं सर्वकारेण मन्त्रालयानाम् नगरपालिकानां च क्रमशः नव संयुक्तसभाः आयोजिताः, "बीजिंग केन्द्रीय अक्षस्य सांस्कृतिकविरासतां संरक्षणविनियमाः" तथा च " बीजिंग-केन्द्रीय-अक्ष-संरक्षण-प्रबन्धन-योजना", तथा च केन्द्रीय-स्थानीय-अन्तर्-विभागीय-सहकारि-प्रबन्धन-कार्य-तन्त्रस्य स्थापनां कृतवती; पुरातत्त्व-उत्खनन-अनुसन्धानं प्रवर्धयितुं प्रयत्नाः कृताः, तथा च प्रमुखाः आविष्काराः कृताः यथा झेङ्गयाङ्ग-सेतुः, ओवरपासः, दक्षिण-खण्डस्य च मार्ग-खण्डहरः, मार्गस्य "अन्तरं" पूरयन् मध्य-अक्षस्य दक्षिणभागे अवशिष्यते । राज्यपरिषदः अनुमोदनेन सांस्कृतिकविरासतां राज्यप्रशासनेन ३० जनवरी २०२३ दिनाङ्के यूनेस्को विश्वविरासतकेन्द्रे आवेदनपाठः प्रदत्तः; सफलतया समाप्तम् framework of Beijing's central axis to the International Council on Monuments and Sites, and clearly elaborating on Chinese traditions पूंजी योजनायाः अवधारणायाः निरन्तरता प्राचीन-आधुनिक-भागानाम् अखण्डता च " चीन" तथा वैश्विकस्तरस्य "सौहार्दः" इति । २०२४ तमस्य वर्षस्य मे-मासस्य ३० दिनाङ्के स्मारक-स्थल-अन्तर्राष्ट्रीय-परिषद्-संस्थायाः मूल्याङ्कन-प्रतिवेदनस्य निर्माणं कृत्वा "बीजिंग-मध्य-अक्षः" इति प्रत्यक्षतया विश्वविरासतां सूचीयां समावेशयितुं सर्वोच्च-मूल्यांकन-निष्कर्षः कृतः, येन सफल-अनुप्रयोगाय ठोस-व्यावसायिक-आधारः स्थापितः

बीजिंगस्य केन्द्रीय-अक्षस्य रक्षणं सांस्कृतिकविरासतां स्थलरूपेण बीजिंगस्य पुरातननगरस्य समग्रसंरक्षणस्य प्रवर्धनार्थं आरम्भबिन्दुरूपेण गृहीत्वा, मम देशे तथा च परितः अन्येषु देशेषु प्राचीनराजधानीसंरक्षणस्य अवधारणानां व्यवहारानां च अन्वेषणार्थं चीनीयप्रकरणानाम्, चीनीय-अनुभवं च प्रदाति | विश्वं, तथा च धरोहरसंरक्षणस्य नगरविकासस्य च द्वन्द्वात्मकसम्बन्धस्य सम्यक् निबन्धनं . सांस्कृतिकविरासतां राज्यप्रशासनं बीजिंग-सहितं कार्यं करिष्यति यत् बीजिंग-नगरस्य पुरातन-नगरस्य समग्र-संरक्षणं निरन्तरं प्रवर्धयिष्यति, पुरातन-नगरस्य ऐतिहासिक-सांस्कृतिक-संसाधनानाम् गहनतया अन्वेषणं करिष्यति, मूल्य-प्रदर्शनस्य व्याख्यायाश्च स्तरं सुधारयिष्यति, सांस्कृतिक-अवशेषाणि च... सांस्कृतिकविरासतां जीवन्तं कुर्वन्ति, तथा च "बीजिंग-मध्य-अक्षं" प्रति पूर्णं क्रीडां ददति सांस्कृतिक-अवशेष-संसाधनानाम् सामाजिक-लाभाः सार्वजनिक-शिक्षा-भूमिका च सक्रियरूपेण अन्तर्राष्ट्रीय-आदान-प्रदानस्य सहकार्यस्य च विविधरूपं निर्वहन्ति, चीनीय-सभ्यतायाः उत्कृष्ट-उपार्जनानि प्रकाशयन्ति, दर्शयन्ति the contemporary style of the capital of a great country, demonstrate the great achievements of Chinese modernization, and let the "Beijing Central axis" promote सभ्यतानां मध्ये आदानप्रदानं परस्परशिक्षणं च प्रवर्तयितुं जनानां कृते वर्धयितुं च अधिकाधिकं सकारात्मकं भूमिकां निर्वहति -चीन-विदेशयोः जनानां सम्बन्धः।