समाचारं

शान्क्सी प्रान्तीयदलसमितेः सचिवः राज्यपालश्च : सेतुस्य पतनस्य अनन्तरं लापतानां अन्वेषणार्थं सर्वप्रयत्नाः कुर्वन्तु

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चित्रे अन्वेषणदृश्यं दृश्यते

२६ जुलै दिनाङ्के शान्क्सी-प्रान्तीयदलसमितेः सचिवः झाओ यिडे, गवर्नर् झाओ गैङ्ग च डैनिङ्ग-एक्सप्रेस्वे-इत्यस्य शुइयाङ्ग-खण्डे सेतु-पतनस्य उद्धारं निष्कासनं च प्रेषयितुं प्रान्तीय-आपातकालीन-कमाण्ड-केन्द्रं गतवन्तौ, अपि च लापता-व्यक्तिनां अन्वेषणं च अधिकं नियोजितवन्तौ प्रान्तस्य जलप्रलयनिवारणं राहतकार्यं च।

झाओ यिदे तथा झाओ गैङ्गः प्रान्तीय-अग्निशामक-उद्धार-दलस्य अग्रे मुख्यालयेन याओपिङ्ग-जलाशयस्थले च विडियो-माध्यमेन सम्बद्धौ, येन समाशोधन-उद्धार-कार्यक्रमस्य अवलोकनं कृतम्, अग्रपङ्क्ति-उद्धारकर्तृभिः सह गहनतया संवादः कृतः, वर्तमानकार्य्ये विद्यमानानाम् बकाया-कठिनतानां विषये अधिकं ज्ञातुं, तथा अन्वेषण-उद्धार-कार्यस्य अग्रिम-पदस्य अध्ययनं कुर्वन्तु। झाओ यिदे तथा झाओ गैङ्ग इत्यनेन बोधितं यत् स्थले एव कमाण्ड् मुख्यालयेन परामर्शं, विश्लेषणं, निर्णयं च अधिकं सुदृढं कर्तव्यं, बलानां संसाधनानाञ्च समन्वयः करणीयः, तथा च प्रमुखक्षेत्रेषु अन्वेषणस्य गतिशीलरूपेण समायोजनं विस्तारं च कर्तव्यम्। याओपिङ्ग-जलाशयस्य बाधा-निष्कासनस्य प्रगतिः त्वरितरूपेण कर्तुं, अन्वेषणकार्यस्य कृते उत्तमाः परिस्थितयः निर्मातुं च आवश्यकम् अस्ति । व्यावसायिकबलानाम् निवेशं सुदृढं कर्तुं, गोताखोरी-उद्धार-आदि-व्यावसायिक-दलानां सदुपयोगं, ड्रिफ्ट-नौका-आदि-व्यावसायिक-उपकरणानाम्, सोना-परिचय-इत्यादीनां व्यावसायिक-पद्धतीनां च सदुपयोगं कर्तुं, साधयितुं त्रिविम-, ड्रैग्-जाल-अनुसन्धानं च कर्तुं आवश्यकम् अस्ति जले जलस्य अधः च कुशलसहकार्यं, वायुभूमौ च सम्बद्धता च सम्पूर्णं नदीतीरं आच्छादितं भवति, लापतानां अन्वेषणार्थं च सर्वप्रयत्नाः क्रियन्ते उद्धारदलस्य सुरक्षां रसदं च सुनिश्चितं कर्तुं, अन्वेषणस्थले स्वास्थ्यं महामारीनिवारणं यातायातनियन्त्रणं च सुदृढं कर्तुं, गौणविपदानां सख्यं निवारणं च आवश्यकम्। अस्माभिः पश्चात्कार्यं हृदयेन आत्माना च निरन्तरं कर्तव्यम्।

झाओ यिदे, झाओ गैङ्ग च बोधितवन्तौ यत् प्रान्ते सर्वेषु स्तरेषु विभागैः २५ जुलै दिनाङ्के केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य स्थायीसमित्याः बैठक्याः तैनाती आवश्यकताः अन्तःकरणेन कार्यान्वितव्याः, बाढनिवारणस्य आपदाराहतस्य च तारं सदैव कठिनं कर्तव्यम्, सर्वदा स्थापयितव्यम् the safety of people's life first, and strengthen early warning आपत्कालीनप्रतिक्रियायाः सङ्गमेन वयं दुर्बलतटीबखण्डानां, खतरनाकानां खण्डानां, खतरनाकजलाशयानाञ्च प्रमुखरक्षासु ध्यानं दास्यामः, खतरनाकक्षेत्रेषु जनान् पूर्वमेव निर्णायकरूपेण स्थानान्तरयिष्यामः। सर्वेषु स्तरेषु अग्रणीकार्यकर्तृभिः प्रेषणस्य निर्देशनं सुदृढीकरणं च करणीयम्, तथा च तृणमूलदलसङ्गठनैः दलस्य सदस्यैः कार्यकर्तृभिः च जलप्रलयनिवारणस्य आपदानिवारणस्य च कठिनयुद्धे विजयं प्राप्तुं युद्धदुर्गाणां अग्रणीनां च भूमिकां पूर्णतया दातव्या।

प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः प्रान्तीयदलसमितेः महासचिवः च वाङ्ग हैपेङ्गः, सम्बन्धितप्रान्तीयविभागानाम् उत्तरदायीसहचराः च विडियोप्रेषणे भागं गृहीतवन्तः।

स्रोतः लेखकः शानक्सी विमोचन

अग्रे पठनम्

शान्क्सी द्रुतमार्गसेतुस्य पतनम् उद्धारितम् : मम सहकर्मचारिभिः सह गृहं प्रत्यागच्छन् मार्गे अहमेव कारस्य खिडकी उद्घाटितवान्

किन्लिङ्ग्-पर्वतस्य अधः स्थिते शान्क्सी-प्रान्तस्य झाशुई-मण्डले कतिपयान् दिनानि यावत् प्रचण्डवृष्टिः भवति, १९ जुलै-दिनाङ्के वर्षा विशेषतया अधिका आसीत्, केचन ग्रामाः अर्धमीटर्-गभीरतायां जलप्लाविताः अभवन् तस्याः रात्रौ प्रायः ८:४० वादने झाशुई-मण्डले आकस्मिकं प्रचण्डवृष्टिः, आकस्मिकजलप्रलयः च अभवत्, ततः प्रायः ४० मीटर् दूरे डैनिङ्ग्-द्रुतमार्गे यान्पिङ्ग्-ग्रामस्य द्वितीय-क्रमाङ्कस्य सेतुस्य एकः भागः पतितः

क्रमेण पतनात् यानानि अधः त्वरितवन्तः ।७ आसनयुक्ते वाणिज्यिकवाहने झोङ्गमहोदयः एव तस्य पार्श्वे खिडकीं उद्घाटितवान् जले पतित्वा सः सौभाग्येन बहिः तरित्वा ग्रामजनैः क्षिप्तं धनं गृहीतवान् जीवनरक्षकवाहनं तटे आकृष्य। परन्तु जले पतिताः कतिचन जनाः एव उद्धारिताः केचन जनाः स्वपरिवारस्य सदस्यानां क्षतिग्रस्तवाहनानि भिडियायां ज्ञातवन्तः, केचन जनाः च स्वबन्धुभ्यः "सेतुः पतितः" इति अन्तिमः वीचैट् सन्देशः प्राप्तवन्तः

स्थानीयसर्वकारविभागेन प्रारम्भे निर्धारितं यत् राजमार्गस्य शुल्कव्यवस्थायाः तुलना, वीडियोनिगरानीयः, दूरभाषसत्यापनं च कृत्वा कुलम् १७ काराः ८ ट्रकाः च नदीयां पतिताः सन्ति, ते च संकटे सन्ति २० दिनाङ्के १५:०० वादनपर्यन्तं अन्वेषण-उद्धार-कार्यक्रमेषु ७ वाहनानि नदीयां पतितानि, १२ पीडिताः च प्राप्ताः, १ व्यक्तिः उद्धारितः च अद्यापि १८ वाहनानि ३१ जनाः च अदृश्याः सन्ति, तेषां अन्वेषणं क्रियते।सम्प्रति आपदाकेन्द्रस्थले बहवः तकनीकीविशेषज्ञाः आगताः, पीडितानां डीएनए-नमूनानां संग्रहणं, पुष्टिः च प्रचलति

एकमात्रस्य उद्धारितस्य व्यक्तिस्य पार्श्वे कारस्य खिडकी उद्घाटिता आसीत्

यान्पिङ्ग् ग्रामः नदीपार्श्वे एव अस्ति, परन्तु समीपस्थः राजमार्गसेतुः प्रथमं पतितः इति जनाः न अवलोकितवन्तः । तावत् तमः आसीत्, ग्रामः दुःखितः आसीत् ।

१९ जुलै दिनाङ्के प्रातः आरभ्य झाशुई-मण्डलस्य मौसमविज्ञान-वेधशालायाः निर्गताः प्रचण्डवृष्टि-चेतावनी-संकेताः निरन्तरं उन्नयनं कृतवन्तः, येन सूचितं यत् अनेके ग्रामाः नगराणि च आकस्मिकजलप्रलय-आदि गौण-आपदानां जोखिमे सन्ति २० जुलैपर्यन्तं झाशुई-मण्डले मासिकवृष्टिः १२८.७ मि.मी.

ग्रामे वर्धितानां जनानां कृते एतादृशी प्रचण्डवृष्टिः प्रथमवारं दृष्टा आसीत् । जलस्तरः पञ्चषड् मीटर् यावत् वर्धितः, यान्पिङ्ग्-ग्रामे बहवः मार्गाः, सस्यानि च प्लावितानि । ग्रामवासी ली गुआङ्गस्य माता श्रुतवती यत् तस्याः प्रतिवेशिनः शूकरशाला पतितः अस्ति, सा परीक्षितुं बहिः गत्वा अदूरे राजमार्गे पतन्तः अनेकाः काराः दृष्टवती।

के४६+२०० इत्यत्र डैनिङ्ग् एक्स्प्रेस्वे इत्यस्य शुइयाङ्ग् खण्डस्य दिशि अभवत् ३६६ मीटर् दीर्घः नम्बर २ सेतुः प्रायः ४० मीटर् यावत् पतितः। अचिरेणैव केचन ग्रामिणः नदीतः साहाय्यस्य आह्वानं श्रुत्वा टॉर्चैः तटे अन्वेषणं कर्तुं आरब्धवन्तः ।

ग्रामजनानां सूचनां दृष्ट्वा ली गुआङ्गः अन्यौ बालकौ अपि त्वरितम् आगतवन्तौ । ते ग्रामसमित्याः जीवनरक्षकेन पाशं बद्ध्वा यस्मात् स्थानं शब्दः आगतः तत् प्रति क्षिप्तवन्तः । प्रवाहः अतीव द्रुतगतिः भवति, तीरे शिलाप्रहारस्य शब्दः अपि अधिकः भवति । "साहाय्यस्य आह्वानं कुर्वन् स्वरः अतीव दुर्बलः इव आसीत् ।" शिलासु शयनं कृत्वा जीवनरक्षकं गृहाण।" शाखाः धारयन्"।

तेषां मध्ये स्खलिततटेन विभक्ताः ली गुआङ्ग इत्यादयः जले पतितं पुरुषं स्वशरीरे पाशं बद्धुं पृष्टवन्तः, ततः तं शनैः शनैः तीरं प्रति आकर्षितवन्तः उद्धारितः सः सर्वतः कम्पितः आसीत्, तस्य वस्त्राणि च विदीर्णानि आसन्, परन्तु दिष्ट्या कतिपयानि खरचनानि विहाय सः गम्भीररूपेण क्षतिग्रस्तः नासीत्

उद्धारितस्य झोङ्गमहोदयस्य पत्नी शेन् यी इत्यस्मै अवदत् यत् तस्याः पतिः सहकर्मचारिभिः सह गृहं प्रत्यागच्छति, तस्मात् सः क्षियान्-नगरं प्रति कारं भाडेन स्वीकृत्य ततः रेलयानं ग्रहीतुं योजनां कृतवान् ७ आसनयुक्तस्य वाणिज्यिकवाहनस्य यात्रीपीठे झोङ्गमहोदयः उपविष्टः आसीत् यः धूम्रपानं कर्तुम् इच्छति इति कारणेन काश्चन खिडकयः उद्घाटितवान् । जले पतित्वा झोङ्गमहोदयस्य पार्श्वे खिडकी भग्नवती, सः बहिः तरितुं समर्थः अभवत् । उद्धारितः सन् सः स्तब्धः स्वपत्नीम् आहूय "अहं न मृतः, अहम् अद्यापि जीवामि" इति ।

जनान् उद्धारयित्वा ग्रामजना: पुलिसं आह्वयितुम् इच्छन्ति स्म, परन्तु समीपस्थसञ्चारसंकेतानि बाधितानि आसन् । यदा सशस्त्रपुलिसः अन्ये च उद्धारबलाः क्रमेण आगतवन्तः तदा ग्रामजनाः मिलित्वा नदीतीरे डुबितानां जनानां वाहनानां च अन्वेषणं कृतवन्तः, परन्तु नूतनाः जीविताः न प्राप्ताः

पतनस्य अनन्तरं स्थानीयसर्वकारविभागेन तत्क्षणमेव जनसुरक्षाअङ्गानाम्, यातायातनियन्त्रणसमूहानां, अन्यसामाजिकबलानाम् आयोजनं कृत्वा सेतुतः पतितानां लापतावाहनानां चालकानां यात्रिकाणां च सूचनानां अन्वेषणं पुष्टिः च कृता। प्रारम्भे सेतुतः २५ वाहनानि पतितानि इति पुष्टिः अभवत्, अन्तः ४३ जनाः आसन् ।

२० जुलै दिनाङ्के अपराह्णे ३ वादनपर्यन्तं शान्क्सीप्रान्तस्य झाशुई-नगरे या राजमार्गसेतुपतनस्य आपदा अभवत्, तस्मिन् ७ वाहनानि उद्धारितानि ये नदीयां पतितानि, १२ जनाः मृताः, १ व्यक्तिः च उद्धारितः अद्यापि १८ वाहनानि ३१ जनाः च अन्वेषणं कुर्वन्ति । सम्प्रति मन्त्रालयस्य, प्रान्तीयस्य, नगरपालिकायाः, काउण्टीस्तरस्य च तकनीकीविशेषज्ञाः आपदाकेन्द्रस्थले आगताः सन्ति, तथा च १२ पीडितानां डीएनए-नमूनानां संग्रहणं, पुष्टिः च गहनतया प्रगतिशीलाः सन्ति



घटनास्थले वाहनस्य भग्नावशेषाः प्राप्ताः

"एकं अधिकं कारं रक्षितं एकं अधिकं परिवारं रक्षितम् अस्ति।"

घटनायाः एकघण्टायाः अधिकं पूर्वं एकः चालकः यानपिङ्ग ग्रामे द्वितीयक्रमाङ्कस्य सेतुः पारं कृतवान् सः एकवारं शेन् इत्यस्मै दृश्यस्य वर्णनं कृतवान् यत् सम्पूर्णे प्रक्रियायां प्रचण्डवृष्टिः अभवत्, दृश्यता च अतीव दुर्बलम् आसीत् अत्यन्तं द्रुतम् आसीत्, घोरजलं च बहुशाखाभिः श्वेतफेनफलकैः च मिश्रितम् आसीत् । राजमार्गसेतुपार्श्वे भूस्खलनं जातम् इति अपि सः अवलोकितवान् ।

एकः स्थानीयः अवदत् यत् यत्र एषा घटना अभवत् सः राजमार्गः झाशुई-मण्डलं शान्याङ्ग-मण्डलं च सम्बध्दयति, सः तुल्यकालिकरूपेण दूरस्थः अस्ति अवकाशदिनेषु केवलं बहवः वाहनानि सन्ति। द्रुतमार्गसेतुना अधः प्रायः जलस्य अल्पः प्रवाहः भवति "५० मीटर् विस्तृते नदीतटे केवलं ७-८ मीटर् जलं भवति, तथा च औसतजलगहनता अर्धमीटर् इत्यस्मात् न्यूना अस्ति तथापि अत्र क अस्मिन् वर्षे बहु वर्षा अभवत् ।

१९ जुलै-दिनाङ्के सायंकाले प्रचण्डवृष्टौ झाशुई-सेवाक्षेत्रं वाहनैः परिपूर्णम् आसीत्, केचन जनाः अत्र १० घण्टाः यावत् अटन्ति स्म परन्तु केचन जनाः मार्गं निरन्तरं कर्तुं चितवन्तः यदा कश्चन चालकः घटनास्थलस्य समीपं गच्छति स्म तदा सः एकं वाहनम् अवलोकितवान् यत् तस्य द्विगुणप्रकाशाः प्रज्वलिताः आसन् तेषां कृते कारं निक्षिप्तं कृत्वा तेषां पुरतः पतनम् अभवत् इति ज्ञातम्, परन्तु यदा ते पुलिसं आहूतवन्तः तदा तेषां पार्श्वे बहवः काराः, ट्रकाः च अद्यापि अग्रे गच्छन्ति स्म

तस्याः रात्रौ प्रायः ८ वादने एकः पुरुषः क्षियान्-नगरात् शाङ्गलुओ-नगरं स्वगृहनगरं प्रति गतवान् । अन्तिमे क्षणे सः वीचैट् इत्यत्र ज्ञातिभ्यः अवदत् यत् "सेतुः पतितः" इति । तस्य मातुलः पुनः कदापि तस्य सम्पर्कं न कृतवान् तथा च याने अन्यः व्यक्तिः अपि आसीत् ।

वार्तायां पतनं दृष्ट्वा तस्य परिवारः पुलिसं आहूय तं अन्वेष्टुं झाशुई-मण्डलं प्रति त्वरितम् अगच्छत् । मातुलः अवदत् यत् तस्य भ्राता सम्प्रति लापतासूचौ अस्ति, घटनास्थले आगतौ बन्धुद्वयं वार्ता प्रतीक्षितुं होटेले स्थातुं व्यवस्थापितः अस्ति।

जले पतितानां मध्ये चतुर्णां परिवारः आसीत्, तत् दम्पती ३० वर्षीयः आसीत्, क्षियान्-नगरे परिश्रमं कुर्वन् आसीत्, ते अधुना एव ग्रीष्मकालीनावकाशस्य समये स्वसन्ततिं उद्धृत्य परिवाररूपेण पुनः मिलितुम् इच्छन्ति स्म तेषां प्रतिवेशिनः शेन् यी इत्यस्मै अवदन् यत् दम्पत्योः शवः प्राप्तः, परन्तु बालस्य कोऽपि लेशः न प्राप्तः।

जले एकं वाहनम् पतितम् इति ज्ञात्वा यान्पिङ्ग-ग्रामस्य ग्रामिणः अपि अधिकान् जनान् उद्धारयितुम् इच्छन्ति स्म । ली गुआङ्गस्य द्वौ पुरुषौ ग्रामस्य समीपे एकं विशालं सानुम् आरुह्य यत्र घटना अभवत् तस्य राजमार्गस्य समीपे एव ते टॉर्चस्य उपयोगं कृत्वा स्वस्य फुफ्फुसस्य उपरि आक्रोशितवन्तौ, तथापि बहवः काराः न लक्षितवन्तः तथा च "धावतु!"

पश्चात् ली गुआङ्गस्य एकः प्रतिवेशिनः राजमार्गे आवर्त्य यातायातस्य अवरुद्ध्य मार्गस्य मध्ये स्थितवान् । अस्मिन् समये प्रभावः श्रेष्ठः आसीत्।केचन यानानि स्थगितवन्तः, ज्वलन्ति च, केचन च परिवर्त्य प्रत्यागतवन्तः "अहं निश्चितरूपेण यावन्तः काराः रक्षितुं इच्छामि। भवन्तः यावन्तः काराः रक्षन्ति तावत् अधिकानि परिवाराणि रक्षन्ति। जनाः।"



पतनस्य पार्श्वे भूस्खलनस्य लेशानां चित्रम्/प्रोफेसर पेङ्ग वेइबिङ्ग् इत्यस्य दलम्

विशेषज्ञाः पूर्वसूचनायन्त्राणां स्थापनां कर्तुं अनुशंसन्ति

एकदा शेन्झेन् इत्यनेन ज्ञातं यत् सेतुस्य पतनस्य पूर्वं झाशुई-मण्डलं बहुदिनानि वर्षाभिः प्रभावितम् आसीत् । नदीजलं अतिवेगेन उत्थितं, नदीतीरे घेराबंदीं च स्थापितं पुलिसाः कार्यरताः आसन्, जनाः समीपं गन्तुं न शक्नुवन्ति स्म । १९ जुलैमासस्य समीपे परितः नगरेषु जलं, विद्युत्, संचारः च च्छिन्नः अभवन्, केचन जनाः प्रकाशार्थं मोमबत्तयः उपयुज्यन्ते स्म, केचन स्वपरिवारेण सह सम्पर्कं त्यक्तवन्तः । वर्षाणां कारणेन मार्गाणां क्षतिः जातः, तस्मात् विद्यालयं गन्तुं असम्भवः इति वार्तायां ग्रामजनाः टिप्पणीं कृतवन्तः, उच्चविद्यालयस्य प्रवेशपरीक्षां कुर्वतां बालकानां आवेदनं स्थगयितुं कथितम्।

किआन्कियन-नद्याः अधः स्थिते झोङ्गताई-ग्रामे एकः ग्राम-कार्यकर्ता शेन् यी-इत्यस्मै अवदत् यत् १९ जुलै-दिनाङ्के सायं ग्रामेण गच्छन् प्रान्तीयमार्गः गम्भीररूपेण क्षतिग्रस्तः अभवत्, ग्रामः सुरक्षाकारणात् यान्पिङ्ग्-ग्रामस्य मार्गं अवरुद्धवान् ( मार्गः) जलेन प्रक्षालितः सन् मार्गपृष्ठं लम्बितम् " ।

एकादशाधिकस्थानेषु जलप्रलयः आहतः। अस्य दिवसस्य सायंकाले शान्क्सी-यातायातपुलिसद्वारा प्रकाशितमार्गस्य परिस्थितौ ज्ञातं यत् झाशुई-मण्डले कुलम् ७ मार्ग-यातायात-नियन्त्रण-खण्डाः सन्ति द्वौ राष्ट्रियराजमार्गौ पङ्कस्खलनेन बाधितः, त्रयः प्रान्तीयमार्गाः, द्वौ काउण्टी-नगरमार्गौ च पङ्कस्खलनेन प्रक्षालितौ, अन्यः सेतुपतनः अपि अभवत्

स्थानीयमाध्यमानां पूर्वसमाचारानुसारं डैनिङ्ग-एक्सप्रेस्वे-मार्गस्य शुइयाङ्ग-खण्डः यत्र एषा घटना अभवत्, सः पूर्वदिशि शाङ्गलुओ-नगरस्य शान्याङ्ग-मण्डलात् आरभ्य पश्चिमे शाङ्गलुओ-नगरस्य झाशुई-मण्डले समाप्तः भवति, यस्य कुलदीर्घता ७९ किलोमीटर्-पर्यन्तं भवति तथा सुरङ्गाः मार्गस्य कुलदीर्घतायाः ६१.६% भागं गृह्णन्ति, अनुमानतः निवेशः ७.४५ अरब युआन् अस्ति, अयं शान्क्सी प्रान्ते प्रथमा द्रुतमार्गपरियोजना अस्ति यया "प्रान्तीय-नगरपालिका-संयुक्तनिर्माण"-प्रतिरूपं स्वीकृतम् अस्ति, यत् अक्टोबर् २०१५ तमे वर्षे आरब्धम् आसीत् २०१८ तमस्य वर्षस्य डिसेम्बर्-मासस्य १९ दिनाङ्के यातायातस्य कृते उद्घाटितम् ।

आपत्कालीनप्रबन्धनमन्त्रालयस्य अनुसारं सम्प्रति राष्ट्रियव्यापकअग्निशामकदलेन उद्धारकार्यं कर्तुं ७३६ जनाः, ७६ वाहनानि, १८ नौकाः, ३२ ड्रोन् च नियोजिताः सन्ति अद्यापि उद्धारप्रयासाः प्रचलन्ति। दुर्घटनायाः अनन्तरं आपत्कालीनप्रबन्धनमन्त्री वाङ्ग क्षियाङ्गक्सी इत्यनेन उद्धारस्य आपत्कालीनप्रतिक्रियायाः च कार्यस्य मार्गदर्शनार्थं स्थानीय आपत्कालीनप्रबन्धनविभागं अग्निबाह्यदलं च विडियोद्वारा सम्बद्धम्।

शेन्यी इत्यनेन सह साक्षात्कारे सेतुपतत्दुर्घटनाविश्लेषणस्य विशेषज्ञः पेङ्ग वेइबिङ्ग् इत्ययं झेजियांङ्ग-प्रौद्योगिकीविश्वविद्यालयस्य सिविल-इञ्जिनीयरिङ्ग-विद्यालये डॉक्टरेट्-परिवेक्षकः च अवदत् यत् केषुचित् सेतुषु जलस्य क्षतिः अभवत् यतोहि जलप्रवाहस्य घर्षणेन, टकरावेन च नदीयाः कारणम् अभवत् आधारस्य समीपे शय्या प्रक्षालितुं शक्नोति, येन सेतुघाटस्य आधारस्य सीमा पतनं भवति परिवर्तनं वा विचलनं वा समग्ररूपेण पतनं अधिकं जनयितुं शक्नोति। परन्तु अस्मिन् दुर्घटनायां यान्पिङ्ग् ग्रामे द्वितीयक्रमाङ्कस्य सेतुः अल्पकाले एव निर्मितः, तथा च स्थले दृश्यमानात् द्रष्टुं शक्यते यत् केवलं एकः सेतुघाटः एव आकस्मिकजलप्रलयेन क्षतिग्रस्तः अभवत्, अतः संभावना अस्ति क्षरणकारणात् सेतुपतनं लघु भवति ।

तदतिरिक्तं चरमजलप्रलय-आपदानां अन्तर्गतं जलप्रलयः सेतु-अधि-संरचनायाः उपरि बृहत् क्षैतिज-चोदना, ऊर्ध्वाधर-प्लवन-बलं च उत्पादयिष्यति, येन सेतु-समर्थनस्य स्खलनं, कतरनी-क्षतिः, अधिरचनायाः समग्र-स्खलनं, पलटनं च भवितुम् अर्हति पेङ्ग वेइबिङ्ग् इत्यनेन विश्लेषितं यत् अस्मिन् दुर्घटनायां सेतुस्य दिशा नदीयाः दिशि सङ्गता इति कारणतः जलप्रवाहस्य दाबस्य दिशा, वाहनस्य ब्रेकिंगबलं च सङ्गतम् आसीत् सामान्यतया परिकल्पितानां निर्मितानाञ्च सेतुषु प्रवाहितजलचापेन सेतुघाटानां क्षतिः न भविष्यति, पश्चात् अधिकसूचनाः प्रकाशिताः सन्तः अधिकानि निरीक्षणानि कर्तुं शक्यन्ते

पेङ्ग वेइबिङ्ग् इत्यनेन अवलोकितं यत् यान्पिङ्ग् ग्रामे द्वितीयक्रमाङ्कस्य सेतुः दक्षिणतटबले समीपे अस्ति सः शङ्कितवान् यत् यदा दुर्घटना अभवत् तदा आकस्मिकजलप्रलयेन उत्पन्नस्य ऊर्ध्वतायाः अन्तरस्य कारणेन भूस्खलनं, सेतुघाटस्य ढेरस्य आधारस्य क्षतिः च अभवत्, येन सेतुस्य अधिरचनायाः पतनम् अपि अभवत्

पेङ्ग वेबिङ्ग् इत्यनेन सेतुस्य पतनस्य अनन्तरं गौणदुर्घटना एव मुख्यकारणं भवति इति दर्शितवान् । घटनास्थले परिस्थित्यानुसारं अधिकांशं वाहनम् दुर्घटनायाः अनन्तरं तत्क्षणमेव न पतितम्। चालकानां कृते उच्चवेगेन चालनकाले सेतुस्य स्तम्भस्य पतनस्य ज्ञातुं कठिनं भवति सेतुस्य पतनस्य अनन्तरं समये ब्रेकं न कर्तुं दुर्घटनानां, मृत्योः च मुख्यकारणं भवति

सः सुझावम् अयच्छत् यत् पतनस्य जोखिमयुक्तानां सेतुनां कृते यदि परिस्थितयः अनुमतिं ददति तर्हि सेतुपतनस्य पूर्वचेतावनीयन्त्राणि स्थापनीयाः, सेतुस्य पतनस्य तत्क्षणमेव ध्वनिं वा ज्वलन्तं वा चेतावनीसंकेतं निर्गन्तुं, अथवा प्रोफाइलप्रकाशाः अथवा निरन्तरप्रतिबिम्बितपट्टिकाः स्थापनीयाः bridge deck.

(साक्षात्कारस्य अनुरोधेन अस्मिन् लेखे ली गुआङ्गस्य छद्मनाम प्रयुक्तम्)