समाचारं

मारियो एण्ड् सोनिक ओलम्पिक श्रृङ्खला १६ वर्षेभ्यः प्रथमवारं ग्रीष्मकालीन ओलम्पिकं न गमिष्यति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकः अधुना एव आगतः, परन्तु विगतकेषु वर्षेषु विविधाः प्रमुखाः आयोजनाः अस्य पेरिस् ओलम्पिकस्य उपस्थितिं किञ्चित् न्यूनं कृतवन्तः । परन्तु क्रीडकानां कृते इदं दृश्यते यत् एकः क्रीडाश्रृङ्खला अपि अस्ति यस्याः उपस्थितिः सहसा नष्टा अस्ति । सः "मारियो एण्ड् सोनिक ओलम्पिक" इति, यस्य अस्मिन् वर्षे किमपि वार्ता न प्राप्तम्, एतत् अपि १६ वर्षेषु प्रथमवारं ग्रीष्मकालीन ओलम्पिक-क्रीडायां "बाधिता" अभवत् ।



क्रीडाश्रृङ्खलारूपेण "मारियो एण्ड् सोनिक ओलम्पिक", यथा नाम सूचयति, निन्टेन्डो तथा सेगा द्वारा निर्मितं ओलम्पिक-विषयकं कार्यं तथापि कठोर-क्रीडा-क्रीडाणां तुलने "मारियो एण्ड् सोनिक ओलम्पिक" अधिकं क family game series. तस्मिन् एव काले "पुनः त्वचाकरणस्य" स्थाने प्रत्येकं नूतनं "मारियो एण्ड् सोनिक ओलम्पिक" क्रीडा तस्य वर्षस्य नूतनानि क्रीडास्पर्धाः योजयिष्यति ।



"२०२४ तमे वर्षे पेरिस-ओलम्पिक-क्रीडायां मारिओ-सोनिक-योः" अतिरिक्तं यस्य कोऽपि वार्ता नास्ति, "शीतकालीन-ओलम्पिक-क्रीडायां मारियो-सोनिक-योः" अपि प्योङ्गचाङ्ग-शीतकालीन-ओलम्पिक-क्रीडायां, बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायां च अनुपस्थितः अस्ति परन्तु यद्यपि विकासकर्मचारिणां आधिकारिकनियुक्तिः २०२३ तमे वर्षे आरब्धा, यतः एषा श्रृङ्खला प्रथमवारं ग्रीष्मकालीन-ओलम्पिक-क्रीडां त्यक्तवती, तथापि "मारियो एण्ड् सोनिक-ओलम्पिक" इति शिशिर-ग्रीष्मकालीन-ओलम्पिकयोः क्रमशः अनुपस्थितम् अस्ति अहं न जानामि यत् एषा श्रृङ्खला कदापि क्रीडकानां कृते पुनः आगमिष्यति वा।