समाचारं

अमेरिकीविपण्ये दुर्बलमागधायाः कारणात् निसानः जापानस्य बृहत्तमस्य कारखानस्य उत्पादनं १/३ न्यूनं करिष्यति इति कथ्यते

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on July 26: निसानः अस्मिन् मासे जापानदेशे स्वस्य बृहत्तमे कारखाने स्वस्य योजनाकृतस्य उत्पादनस्य एकतृतीयभागं कटितवान् इति रायटर्स् इति वृत्तपत्रेण अस्य विषये परिचितद्वयस्य उद्धृत्य उक्तम्।स्वस्य प्राचीनमाडलस्य दुर्बल अमेरिकीमागधा सह ग्रस्तः . एतेन कदमेन तस्य प्रमुखस्य क्रॉसओवर-माडलस्य उत्पादनं अपि न्यूनीकरिष्यते ।

निसानः अद्य ज्ञापितवान् यत् अस्मिन् वर्षे द्वितीयत्रिमासे (IT Home Note: April to June) तस्य लाभः "प्रायः पूर्णतया अन्तर्धानं जातः" तथा च पूर्णवर्षस्य प्रदर्शनस्य अपेक्षाः अपि न्यूनीकृताः।पूर्वं अमेरिकीविपण्येबलात् छूटाः, तस्य बृहत्तमे विपण्यां उच्चतरजोखिमानां संकेतं ददाति।

निसानः अस्मिन् मासे दक्षिणपश्चिमजापानदेशे स्थिते स्वस्य क्युशुसंस्थाने उत्पादनं आरभ्यत इति योजनां करोति इति विषये परिचिताः जनाः अवदन्।२५,००० तः न्यूनाः काराः .विशेषतः निसानः निर्यातार्थं क्यूशु-संयंत्रे प्रायः १०,००० रोग्-क्रॉसओवर-इत्यस्य उत्पादनं करिष्यति इति अपेक्षा अस्तिअस्मिन् मासे योजनाकृतस्य उत्पादनस्य आधा भागः

उत्पादनस्य कटौतीयाः कारणात् अधुना क्यूशु-कारखानस्य श्रमिकाः प्रतिदिनं २४ घण्टाः कार्यं कुर्वन्तिसामान्यतः ८ घण्टाभ्यः न्यूनम्, कार्यसमयः प्रतिदिनं ७ घण्टाभ्यः किञ्चित् अधिकः भवति ।


अस्मिन् विषये परिचितः एकः व्यक्तिः अवदत् यत् अमेरिकी-विपण्ये विक्रीयमाणस्य निसानस्य २०२३ तमस्य वर्षस्य रोग्-इत्यस्य...पश्चात्तापस्य स्थितिः , तथा च २०२४ मॉडल्-प्रवर्तनेन एतेषां कारानाम् विक्रयणं अधिकाधिकं कठिनं भवति । २०२३ तमस्य वर्षस्य मॉडल्-समूहस्य सूचीं स्वच्छं कर्तुं निसान-कम्पनी अधिकलाभप्रद-२०२४-माडल-प्रचारस्य विषये सावधानः एव तिष्ठन् प्रोत्साहनं दातुं प्रवृत्तम् अस्ति ।

निसानः अस्मिन् वर्षे मार्चमासे अवदत् यत् आगामिषु वर्षत्रयेषु ३० नूतनानि मॉडल्-प्रक्षेपणं करिष्यति तथा च लाभप्रदतासुधारार्थं व्ययस्य कटौतीं कुर्वन् वैश्विकविक्रयणं १० लक्षं वाहनानां वृद्धिं कर्तुं योजनां कृतवती अस्ति। योजनाकृतेषु ३० नूतनेषु मॉडलेषु १६ विद्युत्युक्ताः भविष्यन्ति, येषु ८ विद्युत्वाहनानि, ४ प्लग-इन्-संकराः च सन्ति ।

प्रतिवेदनानुसारं अमेरिकादेशः चीनदेशश्च निसानस्य बृहत्तमौ विपण्यौ स्तः, चीनदेशे BYD इत्यादीनां सशक्तानाम् उदयमानप्रतियोगिनां उदयस्य अर्थः भवितुम् अर्हति यत् चीनीयविपण्यसंभावनाः "संकुचन्ति" इति कारणेन निसानः अन्ततः अमेरिकीविपण्ये अधिकं निर्भरः भविष्यति।