समाचारं

भारतं iPhone मूल्यं न्यूनीकर्तुं शुल्कं न्यूनीकरोति, Foxconn प्रथमवारं देशे iPads संयोजयितुं विचारयति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन जुलै २६ दिनाङ्के ज्ञापितं यत् यथा भारतसर्वकारेण मोबाईलफोनेषु आयातशुल्कं २०% तः १५% यावत् न्यूनीकरिष्यते इति घोषितं तथा एप्पल् इत्यनेन भारतीयविपण्ये iPhone श्रृङ्खलायाः मोबाईलफोनानां मूल्यानि अपि न्यूनीकृतानि, परन्तु ते अद्यापि तस्मात् बहु अधिकानि सन्ति अमेरिका, चीन इत्यादिषु विपण्येषु मूल्यानि .

तेषु एप्पल्-कम्पन्योः iPhone 13, 14, 15 श्रृङ्खलायाः मॉडल्-मध्ये ३,००० रुप्यकाणां न्यूनीकरणं कृतम् (IT House note: वर्तमानकाले प्रायः २५९ युआन्), यदा तु iPhone १५ Pro, Pro Max इत्येतयोः मूल्ये ६,००० रुप्यकाणि यावत् न्यूनीकृतम्, मूल्यस्य न्यूनता प्रायः ३~४% इत्यस्य ।

एतत् मूल्यकटनं प्रथमवारं यत् एप्पल्-कम्पनीयाः वर्तमान-पीढीयाः प्रो-माडलस्य मूल्यं भारते न्यूनीकृतम् अस्ति, परन्तु ते अद्यापि अतीव अतीव महत् मूल्यं प्राप्नुवन्ति उदाहरणार्थं, iPhone 15 Pro इत्यस्य मूल्यं १२९,८०० रुप्यकाणि (वर्तमानकाले प्रायः ११,२०६ युआन्) अस्ति, तथा च Pro इति अधिकतमं १५४,००० रुप्यकाणि (सम्प्रति प्रायः १३,२९६ युआन्) ।


तथ्याङ्कानि दर्शयन्ति यत् भारते आईफोन्-शिपमेण्ट् २०२३ तमे वर्षे वर्षे वर्षे ३९% वर्धमानं ९२ लक्षं यूनिट् यावत् भविष्यति, येन आईफोन्-इत्यस्य पञ्चमं बृहत्तमं विपण्यं भविष्यति । मोर्गन स्टैन्ले इत्यनेन उक्तं यत् भारतस्य आईफोन्-व्यापारः यूरोपीयसङ्घस्य कस्यापि स्वतन्त्रदेशात् बृहत्तरः अस्ति।

यथा यथा भारतं क्रमेण एप्पल्-संस्थायाः महत्त्वपूर्णेषु विदेशविपण्येषु अन्यतमं भवति तथा तथा कम्पनी भारते निवेशस्य निरन्तरं विस्तारं कुर्वती अस्ति । मॉर्गन स्टैन्ले इत्यस्य आँकडानुसारं २०२३ तमे वर्षे भारते एप्पल् इत्यस्य राजस्वं वर्षे वर्षे ४२% वर्धयित्वा ८.७ अरब अमेरिकी डॉलर (वर्तमानं प्रायः ६२.९५२ अरब युआन्) यावत् भविष्यति

भारतस्य "इकोनॉमिक टाइम्स्" इति वृत्तपत्रे उक्तं यत् यदा iPhone मूल्येषु कटौती भवति तदा एप्पल्-कम्पन्योः बृहत्तमः फाउण्ड्री-साझेदारः Foxconn अपि तमिलनाडु-देशस्य कारखानेषु iPad-इत्यस्य संयोजनस्य सम्भावनायाः अन्वेषणं आरब्धवान् अस्ति, सम्प्रति भारतसर्वकारेण सह वार्तालापं कुर्वन् अस्ति एतेन एप्पल् ओईएम उद्योगे फॉक्सकॉन् इण्डिया इत्यस्य स्थितिः वर्धिता अस्ति तथा च भारतस्य वर्धमानस्य आपूर्तिश्रृङ्खलाक्षमतायां कम्पनीयाः विश्वासः प्रतिबिम्बितः अस्ति।