समाचारं

डोङ्ग युहुई इत्यस्मै शुभकामना यु मिन्होङ्ग इत्यस्मै च अभिनन्दनम्

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्वयोः बुद्धिजीविनां कृते एकः शिष्टः विच्छेदः। इति

पाठ |

सम्पादक |

डोङ्ग युहुई इत्यनेन अद्यापि राजीनामा दत्ता, एषा घटना अकस्मात् अभवत्, परन्तु तत् अपेक्षितम् आसीत् ।

२५ जुलै दिनाङ्के ओरिएंटल सेलेक्शन् इत्यनेन हाङ्गकाङ्ग् स्टॉक् एक्सचेंज इत्यत्र घोषितं यत् डोङ्ग युहुई इत्यनेन कम्पनीयाः समेकितसम्बद्धस्य संस्थायाः वरिष्ठप्रबन्धनस्य च रूपेण पुनः कार्यं न कर्तुं निर्णयः कृतः , तस्य अन्येषु व्यवसायेषु निवेशः तथा च व्यक्तिगतकार्यक्रमः।

यू मिन्होङ्गस्य मुक्तपत्रस्य अनुसारं अस्मिन् वर्षे मार्चमासे द्वयोः पक्षयोः मध्ये "विच्छेदः" आरब्धः, कम्पनीयाः अनुवर्तनविकासयोजनायाः विषये चर्चां कर्तुं डोङ्ग युहुई इत्यनेन सह बहुवारं मिलितवान्, अन्ततः सहमतिम् अवाप्तवान् उभौ पक्षौ वित्तवर्षस्य अन्ते मे-मासस्य ३१ दिनाङ्के औपचारिकरूपेण संचालकमण्डलाय प्रस्तावं कर्तुं सहमतौ, मासद्वयस्य प्रक्रियायाः अनन्तरं "विच्छेदः" आधिकारिकतया साकारः अभवत्

घटनायाः बहिः प्रेक्षकाणां कृते डोङ्ग युहुई-डोङ्गफाङ्ग-चयनयोः वातावरणं पूर्वकाले सूक्ष्मं जातम् आसीत् । एकतः "सुपर एंकर" अस्ति यस्य प्रतिकृतिः कठिनः अस्ति, अपरतः च "ऑनलाइन सैम" अस्ति यः ब्राण्ड् रेखायाः दृढतया आश्रितः अस्ति प्राच्यचयनस्य अन्तः द्वयोः पक्षयोः "मार्गविवादः" निर्मितः इव आसीत् गतवर्षस्य अन्ते निबन्धघटना पूर्णतया अस्मिन् द्वन्द्वे उद्भूतवती।

"हुई सह चलनम्" इत्यस्य स्वतन्त्रसञ्चालनेन अस्थायीरूपेण द्वन्द्वानाम् अन्त्यं कृतम् अस्ति । परन्तु ततः परं यू मिन्होङ्ग्, ओरिएंटल सेलेक्शन्, डोङ्ग युहुई च प्रायः विविधकारणानां कारणात् उष्णसन्धानं कुर्वन्ति ।यथा यू मिन्होङ्ग् इत्यनेन स्वस्य मुक्तपत्रे उक्तं यत् "जटिलजनमतविवादैः" उभयोः कम्पनीयोः विकासे महती अनिश्चितता उत्पन्ना, कम्पनीयाः विश्वसनीयता प्रतिष्ठा च तीव्ररूपेण न्यूनीभूता अस्ति

प्राच्यचयनस्य हुई सह चलनस्य च कृते एकः सभ्यः विच्छेदः सर्वोत्तमः अन्तः भवितुम् अर्हति ।


यु मिन्होङ्ग, गौरवेण विसृजतु

अस्मिन् विच्छेदप्रसङ्गे यु मिन्होङ्गः अत्यन्तं गौरवं दर्शितवान् ।

एकतः डोङ्ग युहुइ इत्यनेन महत् "ब्रेकअप शुल्कम्" प्राप्तम् ।

घोषणायाः अनुसारं डोङ्ग युहुई इत्यस्मै प्रतिज्ञातं लाभं क्षतिपूर्तिं च पूर्णतया दातुं अतिरिक्तं प्राच्यचयनेन संचालकमण्डलात् पारिश्रमिकसमित्याः च अनुमोदनं प्राप्तं यत् पीयर टु डोङ्ग युहुई इत्यस्य अवशिष्टानि सर्वाणि अवतरितलाभानि डोङ्ग युहुई इत्यस्मै वितरितुं शक्यन्ते।

प्रतिज्ञाताः लाभाः क्षतिपूर्तिः च, यू मिन्होङ्गस्य मुक्तपत्रानुसारं, डोङ्ग युहुई इत्यनेन सह सहमतः आयः यदा "हुई इत्यनेन सह चलनम्" इति स्वतन्त्रतया स्थापितं आसीत् तस्य भागः नो-बाध्यता मूलभूतवेतनस्य बराबरः भवति, पीयर हुई इत्यस्य परिचालनस्थितीनां परवाहं न कृत्वा, डोंग युहुई "आकर्षकं गारण्टीकृतं आयं" (नगद + इक्विटी) प्राप्तुं शक्नोति; युहुई इत्यस्य लाभस्य आधा भागं पीर् हुई इत्यस्य शुद्धवेतनं आवंटयितुं शक्यते ।

"सर्वशेषः अवितरितलाभानां" विषये, एतत् अतिरिक्तं बोनसम् अस्ति यतोहि एतत् स्पष्टतया सम्मतस्य "५०% शुद्धलाभस्य" अपेक्षया अधिकम् अस्ति । घोषणानुसारं विगतसार्धवर्षे हेहुई पीर् इत्यस्य शुद्धलाभः १४ कोटि युआन् आसीत् ।

अपरपक्षे डोङ्ग युहुई इत्यनेन "हुई इत्यनेन सह चलनम्" इत्यस्य स्वामित्वं प्रायः शून्यव्ययेन प्राप्तम् ।

कानूनीदृष्ट्या यदि डोङ्ग युहुई "हुई सह चलनम्" इत्यस्य मूलव्यक्तिः अस्ति चेदपि सः "हुई इत्यनेन सह गमनम्" इत्यस्य पूर्णतया स्वामित्वं न प्राप्नोति । किं च, यद्यपि डोङ्ग युहुई इत्यस्य लोकप्रियतायाः कारणेन प्राच्यचयनस्य लाइव प्रसारणकक्षस्य द्रुतगतिः आरब्धा अस्ति तथापि प्राच्यचयनेन मञ्चरूपेण डोङ्ग युहुई इत्यस्य बहुविधाः आशीर्वादाः प्राप्ताः, यत्र आपूर्तिशृङ्खला अपि अस्ति इति अङ्गीकारः कर्तुं न शक्यते।


"डोंग युहुई" प्रारम्भिक लाइव प्रसारण दृश्य

तदतिरिक्तं यू मिन्होङ्गस्य मते डोङ्गफाङ्ग झेन्क्सुआन् इत्यनेन हेहुई पीयर इत्यस्य कृते १,००० वर्गमीटर् अधिकं कार्यालयस्थानं मुक्तं कृतम्, प्रायः ६० जनानां परिपक्वदलस्य आयोजनं कृतम्, तथा च वेण्डिंग् प्रणाली, पैलेट् आपूर्तिः, बृहत्संख्यायां उपकरणानां सुविधासमर्थनस्य च व्यवस्था कृता . मेमासे डोङ्ग युहुई इत्यस्य प्रस्थानस्य पुष्टिः अभवत् चेदपि न्यू ओरिएंटल एसेट् दलेन यू हुइ इत्यस्य साइट् अन्वेषणं, लेनदेनवार्तालापं, नूतनकार्यक्षेत्रस्य अलङ्कारं च सम्पन्नं कर्तुं साहाय्यं कृतम् यू मिन्होङ्गः स्वयमेव यू हुई इत्यादिभिः सह सर्वकारीयसम्पदां व्यावसायिकावकाशान् च संयोजयितुं साहाय्यं कुर्वन् आसीत् ।

उपर्युक्तस्थितेः अनेकपक्षेषु प्राच्यचयनस्य डोङ्ग युहुई च मध्ये लेखानां निपटनं कठिनम् अस्ति । पारम्परिकस्थित्या न्याय्यं चेत्, एतेषु पक्षेषु प्राच्यचयनस्य निवेशस्य भुक्तिं कर्तुं डोङ्ग युहुई इत्यस्य धनराशिः व्ययस्य आवश्यकता अस्ति चेदपि, तत् सर्वथा उचितम्। परन्तु यु मिन्होङ्गः हस्ततरङ्गेन एतत् सर्वं प्रायः रद्दं कृतवान् । अन्ते यु हुई ७६.५८ मिलियन मूल्येन सह अगच्छत्, धनं यू मिन्होङ्ग् इत्यनेन "व्यवस्थापनं" कृतम्, कम्पनी च "यू हुई इत्यस्मै उपहारं दत्तवती" ।

हेहुई पीयरस्य व्यवसायस्य सामान्यसञ्चालनं सुनिश्चित्य अपि डोङ्गफाङ्ग चयनं निदेशकमण्डलस्य अनुमोदनेन विकसितसूचनाप्रणालीं हेहुई पीयर इत्यस्मै उपयोगाय निःशुल्कं वितरति। एतत् बोनसः इति मन्यते ।

पङ्क्तयः मध्ये पठन् यु मिन्होङ्गः डोङ्ग युहुई इत्यस्य उच्चाभिज्ञानं प्रकटयितुं न संकोचम् अकरोत् । "प्राच्यचयनस्य विकासे डोङ्ग युहुई इत्यनेन महत्त्वपूर्णं योगदानं कृतम्" इति वक्तुं सहितम्, "यदि डोङ्ग युहुइ इत्यनेन प्राच्यचयनस्य विस्फोटः न कृतः स्यात् तर्हि प्राच्यचयनस्य द्रुतविकासः न स्यात्" इत्यादि

मुक्तपत्रस्य अन्ते यु मिन्होङ्गः किञ्चित् भावेन अवदत् यत् - "यदा अहं यु हुइ इत्यनेन सह पार्श्वे पार्श्वे युद्धं कृतवान्, तत् वर्षं बहु स्मरामि, यदा वयं बृहत्कटोराः पिबन्तः, बृहत् मांसखण्डान् खादितवन्तः, एकत्र उच्चैः गायितवन्तः च ." २६ तमे दिनाङ्के अपराह्णे प्राच्यचयनभागधारकसभायां यु मिन्होङ्गः अवदत् यत् भागधारकाणां प्रश्नस्य उत्तरे सः अवदत् यत् "विच्छेदः अपरिहार्यः कार्यः अस्ति, यतः एषः संसारः अस्माकं द्वयोः अपि नास्ति।


प्राच्यचयनम्, सर्वाणि दुर्वार्तानि?

घोषणायाः निर्गतस्य परदिने ओरिएंटल सेलेक्शन् इत्यस्य शेयरमूल्यं २५% अधिकं न्यूनीकृतम्, तस्य कुलविपण्यमूल्यं च १२.८ अब्ज हाङ्गकाङ्ग डॉलरं यावत् अभवत्, यत् २०२२ तमस्य वर्षस्य जूनमासे प्राप्तैः आँकडाभिः सह मोटेन सङ्गतम् अस्ति अन्येषु शब्देषु, ओरिएंटल सेलेक्शन् इत्यनेन जूनमासस्य २२ दिनाङ्के प्रबलवृद्धेः अनन्तरं सर्वाणि लाभाः नष्टाः अभवन्, ततः सः स्वस्य मूल-शेयर-मूल्ये पुनः आगतः ।

परन्तु प्राच्यचयनं कदापि पुनः न प्राप्स्यति इति अस्य अर्थः न भवति, परन्तु प्राच्यचयनस्य नूतनः आरम्भः इति गणयितुं शक्यते ।

दीर्घकालं यावत् डोङ्ग युहुई इत्यस्य सुपर पर्सनल आईपी तस्य विशालः प्रभावः च प्राच्यचयनस्य कृते लाभस्य शिरोवेदनायाः च स्रोतः अभवत् ।

लाभः अस्ति यत् डोङ्ग युहुई खलु अतीव सुलभतया बहूनां मालस्य विक्रयं कर्तुं शक्नोति, यत् प्राच्यचयनस्य जीएमवी-लक्ष्यं प्राप्तुं साहाय्यं करोति । शिरोवेदना अस्ति यत् डोङ्ग युहुई इत्यस्य अस्तित्वेन उपयोक्तारः डोङ्गफाङ्ग चयनस्य "ब्राण्ड्" न ज्ञायन्ते तथा च केवलं डोङ्ग युहुई इत्यस्य "व्यक्तिगतब्राण्ड्" इत्यस्य चिन्तां कुर्वन्ति अन्ते डोङ्गफाङ्ग चयनस्य "ब्राण्ड् रेखा" रिक्तं वार्तालापं भवति

पूर्वं हुइक्सिङ्ग्पिङ्गस्य स्वतन्त्रं संचालनं प्राच्यचयनस्य नूतनः आरम्भः भवितुम् अर्हति । परन्तु यू मिन्होङ्ग् इत्यनेन भागधारकसमागमे अपि उल्लेखः कृतः यत् प्रारम्भे सः चिन्तितवान् यत् प्राच्यचयनस्य हेहुई पीर् इत्यस्य च मञ्चद्वयं परस्परं हस्तक्षेपं न करोति, चीनं ताइवान च परस्परं समर्थनं कृतवन्तौ, यत् उत्तमं आदर्शम् आसीत् परन्तु बाह्यवातावरणस्य तीव्रहस्तक्षेपस्य कारणेन द्वयोः मञ्चयोः व्यजनाः असङ्गताः अभवन् । सः मध्यस्थतां कर्तुं प्रयत्नं कृतवान्, परन्तु सः दग्धः अभवत् ।

अस्मिन् सन्दर्भे "डोङ्ग युहुई पलायिष्यति वा" इति डोङ्गफाङ्ग चयनस्य उपरि लम्बमानस्य डामोक्लेस् इत्यस्य खड्गः अभवत् । अधुना, अन्ततः शिला भूमौ पतितः, यस्य अर्थः अस्ति यत् डोङ्गफाङ्ग चयनेन "सर्वं लाभं क्षीणं कृतम्" इति । डोङ्ग युहुई इत्यस्मात् सम्पत्ति-ब्राण्ड्-योः सम्पूर्णं पृथक्करणं प्राच्यचयनस्य ब्राण्ड्-पङ्क्तिं यथार्थतया कार्यान्वितुं साहाय्यं कर्तुं शक्नोति ।

वस्तुतः, ओरिएंटल चयनस्य स्वसञ्चालितस्य नवीनस्य उत्पादस्य प्रक्षेपणसम्मेलने प्रकाशितस्य आँकडानां अनुसारं, ओरिएंटल चयनस्य स्वसञ्चालितस्य उत्पादानाम् जीएमवी वित्तवर्षस्य २०२४ तमस्य वर्षस्य उत्तरार्धे ३.६ अरब युआन् अतिक्रान्तवान्, यत् वर्षे वर्षे वृद्धिः अस्ति १०८%, पुनर्क्रयणस्य दरः च ५९% यावत् अभवत् । किञ्चित्पर्यन्तं तस्य स्वयमेव संचालितानाम् उत्पादानाम् आकर्षणं उपयोक्तृभ्यः सत्यापितम् अस्ति ।

२०२४ तमस्य वर्षस्य आरम्भात् हेहुई पीयर इत्यस्य स्वतन्त्ररूपेण संचालनस्य अनन्तरं यद्यपि विक्रयस्य दृष्ट्या ओरिएंटल सेलेक्शन् हेहुई पीयर इत्यस्मात् किञ्चित् न्यूनं भवति तथापि तस्य मुख्यः लाइव् प्रसारणकक्षः "ओरिएंटल सेलेक्शन्" अद्यापि एकस्मिन् मासे १० कोटि+ जीएमवी इत्यस्य गारण्टीं दातुं शक्नोति तदतिरिक्तं प्राच्यचयनस्य "स्वयं संचालिताः उत्पादाः", "सुन्दरं जीवनं", "पुस्तकानि" इत्यादयः सन्ति, येषु सर्वेषु उत्तमं प्रदर्शनं कृतम्


हेहुई पीयरस्य सशक्तस्य जीएमवी-प्रदर्शनस्य अभावेऽपि डोङ्ग युहुई इत्यस्य व्यक्तिगतः “महत्वाकांक्षा अत्र नास्ति”, येन हेहुई पीयरस्य दीर्घकालीनविकासः सर्वदा चरैः परिपूर्णः भवति तस्य तुलनायां प्राच्यचयनं प्रमुखानां लंगरानाम् ब्राण्ड् रेखायाः उपरि न अवलम्बते, परन्तु तस्य दीर्घकालीनमूल्यं अधिकं भवति । सम्मेलन-आह्वानस्य समये यू मिन्होङ्गः अपि पुनः बोधितवान् यत् प्राच्यचयनस्य विषये कस्यचित् लंगरस्य स्वतन्त्रतया मञ्चं स्थापयितुं असम्भवम् इति।

यू मिन्होङ्ग् इत्यनेन शेयरधारकसम्मेलने प्राच्यचयनस्य अग्रिमविकासः अपि प्रकाशितः यत् "चैनलस्य दृष्ट्या प्राच्यचयनेन एव विकसितानां ऑनलाइनचैनेलानां अतिरिक्तं प्राच्यचयनं एकं प्रतिरूपं अन्वेषयति यत् ऑनलाइन-अफलाइन-योः संयोजनं करोति। अधिकतया अवलम्ब्य 800 नवीन प्राच्य-भू-शिक्षण-बिन्दवः, वयं एकं प्रतिरूपं प्रयत्नम् अकरोम यत् भूमि-भण्डारस्य मूल्यं तुल्यकालिकरूपेण न्यूनं भवति, तथा च विभिन्न-शिक्षण-बिन्दुषु मातापितृ-यातायातः अस्ति, यत् मातापितृणां कृते अपि सेवा अस्ति।

खुदरा ई-वाणिज्यविशेषज्ञः बैलियन कन्सल्टिङ्ग् इत्यस्य संस्थापकः च झुआङ्ग शुआइ इत्यनेन टिप्पणी कृता यत् "इयं सामरिकदिशा एकस्य खुदराकम्पन्योः कृते स्थिरं, नियतात्मकं, स्थायिविकासप्रतिरूपं च अस्ति, यत् अतीव रोमाञ्चकारी अस्ति।

एकदा डुआन् योङ्गपिङ्ग् अवदत् यत् - "यदा इदानीं निर्णयः कर्तुं कठिनं भवति तदा भवन्तः समयरेखां दशविंशतिवर्षपर्यन्तं विस्तारयितुं शक्नुवन्ति, ततः भवन्तः तत् सुकरं अनुभविष्यन्ति" इति ।

डोङ्गफाङ्ग चयनस्य कृते डोङ्ग युहुई इत्यस्य हानिः निश्चितरूपेण अल्पकालीनवेदनायाः सामनां करिष्यति, परन्तु दीर्घकालीनसमयरेखातः, एतत् निःसंदेहं सम्यक् निगमस्य रणनीतिकविकल्पः अस्ति।


डोङ्ग युहुई, कुत्र गन्तव्यम् ?

डोङ्गफाङ्ग चयनस्य भाग्यस्य निर्धारणं तुल्यकालिकरूपेण सुलभं भवति, परन्तु डोङ्ग युहुई, यू हुई च भाग्यं चरैः परिपूर्णम् अस्ति ।

तेषु बृहत्तमः चरः स्वयं डोङ्ग युहुई इत्यस्मात् आगच्छति । "Walking with Hui" इत्यस्य मूल IP, CEO तथा च अन्तिमलाभार्थी इति नाम्ना । डोङ्ग युहुई इत्यस्य विषये बहिः जगति यत् सर्वाधिकं अस्पष्टं तत् अस्ति यत् तस्य लाइव प्रसारण ई-वाणिज्य-उद्योगे निरन्तरं संलग्नतां प्राप्तुं दृढता अस्ति वा इति।

अस्मिन् वर्षे मार्चमासे डोङ्ग युहुई इत्यनेन वेइबो इत्येतत् स्वच्छं कृत्वा उष्णसन्धानं द्वेष्टि इति व्यक्तम् । पूर्वं डोङ्ग युहुइ इत्यनेन एकवारादधिकं दर्शितं यत् "मालम् आनेतुं लाइव प्रसारणं" तस्मै न रोचते इति । ग्लोबल नेटवर्क् इत्यत्र "Happiness is to Love Yourself First" इति साक्षात्कारे सः अल्पगोपनेन स्वस्य दुःखं दर्शितवान् ।


एतादृशे परिस्थितौ डोङ्ग युहुई "हुइ इत्यनेन सह चलनम्" इत्यस्य स्वतन्त्रं कार्यं स्वीकुर्वन् महतीं कष्टं प्राप्नुयात् ।

एकतः स्वस्य परिचयं परिवर्तयन् डोङ्ग युहुई स्वस्य तादात्म्येन अधिकं फसति, अधिकं संयमस्य भावः च अनुभविष्यति । पूर्वं बाधाः अधिकतया अनुबन्धानां व्यावसायिकतायाः च विषये आसन्, परन्तु अधुना, कम्पनीयाः शतशः कर्मचारिणां अस्तित्वस्य उत्तरदायित्वस्य च भावस्य विषये अस्ति बुद्धिजीविनः कृते कदाचित् उत्तरं बहु अधिकं भारं वहति।

प्रश्नः अस्ति यत्, किं एतत् भारं डोङ्ग युहुई इत्यस्य पूर्ववत् लाइव प्रसारणकक्षे भावनात्मकं भङ्गं जनयिष्यति वा? भवन्तः जानन्ति, लाइव-प्रसारण-कक्षे भावनात्मक-विघटनं प्राप्यमाणस्य ली जियाकी-इत्यस्य जनमतेन शीघ्रमेव प्रतिक्रिया कृता, ततः सः कम्पनीं प्रति विशालं ब्राण्ड्-संकटम् आनयत्

अपरपक्षे हेहुई पीर् इत्यनेन ओरिएंटल सेलेक्शन् इत्यनेन सह चिरकालात् आपूर्तिशृङ्खला साझा कृता, परन्तु अधुना द्वयोः कम्पनीयोः पृथक्त्वम् अस्ति । डोङ्ग युहुई इत्यस्य अपि अनिवार्यतया आपूर्तिशृङ्खलायाः पुनर्निर्माणं, आधारभूतसंरचनायाः निर्माणं, कम्पनीसंरचनायाः आयोजनं च इत्यादीनां बहूनां समस्यानां सामना भविष्यति । लाइव प्रसारण-ई-वाणिज्य-उद्योगे यद्यपि एते विषयाः प्रत्यक्षतया व्यवहारं न जनयन्ति तथापि तेषां निकटतया सम्बन्धः अस्ति यत् भण्डारः "अनुबन्धं पूरयितुं" शक्नोति वा इति

अपि च, यदि अनुबन्धस्य निष्पादने समस्या अस्ति तर्हि सम्भाव्यते यत् पूर्वमेव "एकः कार्यं कृतवान्" डोङ्ग युहुई इत्यस्य प्रति अधिकं नकारात्मकं जनमतं भविष्यति, येन तस्य उपरि अधिकं मानसिकदबावः भवति

अवश्यं यतः डोङ्ग युहुई स्वयं अस्मिन् उद्योगे सर्वोत्तमः सम्पत्तिः अस्ति, अतः उद्योगे तस्य सम्पर्कं कर्तुं सहकार्यं कर्तुं च इच्छुकानां संस्थानां, संस्थानां च अभावः निश्चितरूपेण नास्ति तथापि विश्वसनीयजनानाम् चयनं कथं करणीयम् इति अतीव कुशलं कार्यम् ।

सुपर एंकर्स् सुपर कन्वर्जन्स् भविष्यन्ति तथा च सुपर ध्यानस्य सामना अपि भविष्यति। यदा डोङ्ग युहुई वेइबो-इत्येतत् स्वच्छं कृतवान् तदा एकः सम्बन्धितः नकारात्मकः उष्णसन्धानलेखः लिखितवान् यत् "डोङ्ग युहुई यातायातस्य लाभांशस्य आनन्दं लब्धुं न शक्नोति तथा च एकस्मिन् समये जनमतस्य परिहारं कर्तुं न शक्नोति, भवेत् डोङ्ग युहुई इत्यस्य वार्ता सकारात्मका वा नकारात्मका वा, तत् अनन्ततया प्रवर्धितं भविष्यति जनमत। डोङ्ग युहुई इत्यस्य अधिकं सावधानतायाः आवश्यकता अवश्यमेव भविष्यति।

Yihui Peer विषये एकः अपेक्षाकृतः आशावादी अनुमानः अस्ति यत् Yihui Peer Dong Yuhui इत्यनेन सह Mei One अथवा Qianxun इत्यस्य सदृशं नूतनं MCN निर्मास्यति, तथा च अन्यः शीर्षविक्रयसङ्गठनः भविष्यति, Dong Yuhui इत्यनेन आध्यात्मिकनेता ब्राण्डप्रवक्ता च , क्रमेण फीका अभवत् लाइव प्रसारणकक्षात् बहिः स्वस्य स्वतन्त्रतां प्राप्य "विद्वान्" इति स्वस्य अत्यावश्यकपरिचयं च आनन्दितवान् ।

तथापि सुलभप्रतीतस्य वर्णनस्य अद्यापि सहस्राणि विघ्नाः अतिक्रान्तव्याः सन्ति । डोङ्ग युहुई केवलं "लुओयङ्ग-नगरस्य मम ज्ञातयः मित्राणि च परस्परं पृच्छन्ति इव सन्ति, मम हृदयं च जेड-घटे हिमेन पूरितम् अस्ति" इति वदन् एव स्वस्य सान्त्वनां कर्तुं शक्नोति स्म


मीडिया सहयोग सम्पर्क WeChat ID |ciweimeijiejun

यदि भवान् अस्माभिः सह संवादं कर्तुम् इच्छति तर्हि समुदाये सम्मिलितुं पृष्ठभूमितः "समूहे सम्मिलितः भवतु" इति उत्तरं दातुं शक्नोति ।