समाचारं

रेन झेङ्गफेई, काओ देवाङ्ग, पान शियी च पराजितः कृत्वा पौराणिकः कोयला-बॉसः जीवन-मरण-युद्धं आरभते!

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



लेखकः वेन यू, सम्पादकः जिओ शिमेई

२४ जुलै दिनाङ्के योङ्गताई ऊर्जा एकदा सत्रस्य समये सीमां यावत् पतिता, तस्य स्टॉकमूल्यं न्यूनतमं १.०१ युआन् यावत् अभवत्, यत् मुद्रामूल्यं विसूचीकरणचेतावनीरेखातः केवलं एकं पदं दूरम् अस्ति



योङ्गताई ऊर्जा स्वस्य अत्यन्तं महत्त्वपूर्णं क्षणं प्राप्तवान् यदि एषा आपदा असफलतां प्राप्नोति तर्हि बॉस वांग गुआंगक्सी सम्भवतः भागधारकरूपेण पुनरागमनस्य अवसरं पूर्णतया नष्टं करिष्यति तथापि वाङ्ग गुआंगक्सी इत्ययं कदापि स्वीकुर्वन् व्यक्तिः न अभवत् तस्य दैवम् ।

【कठिनं जीवितुं क्षेपणं भवति】

सः नीचः, विनम्रः, स्वस्य धनं न दर्शयति, येन सर्वे वाङ्ग गुआङ्ग्क्सी इत्यस्य सम्यक् न जानन्ति । वस्तुतः सः पौराणिकः अदृश्यः धनी अपि अस्ति ।

२०१५ तमे वर्षे वाङ्ग् गुआङ्ग्क्सी इत्यस्य ३७ अरब युआन् शुद्धसम्पत्त्या हुरुन् रिच् सूचीयां ३७ तमे स्थाने आसीत्, तस्मिन् समये रेन् झेङ्गफेइ, काओ देवाङ्ग, पान शियी इत्यादयः पराजिताः किं दुर्लभतरं यत् सः स्वस्य व्यवसायस्य आरम्भात् केवलं त्रयोदश वर्षाणि अभवन् यत् एतेषु दशवर्षेषु सः उद्योगेषु N उद्योगान् निर्मितवान्।

२००२ तमे वर्षे वाङ्ग गुआङ्गक्सी इत्यनेन जियाङ्गसु गुओक्सिन् सिस्टम् (जिआङ्गसु प्रान्ते वित्तीयधारणमञ्चः) त्यक्त्वा आरम्भे स्वस्य उद्यमशीलतायाः दिशारूपेण रियल एस्टेट् इत्येतत् चयनं कृतम् । तस्मिन् समये चीनस्य स्थावरजङ्गम-उद्योगस्य तीव्रगत्या विकासः आरब्धः आसीत् यत् मुख्यव्यापारे ध्यानं दत्त्वा उत्तमाः विकासस्य सम्भावनाः भविष्यन्ति इति

२००५ तमे वर्षे नानजिङ्ग्-सैन्यक्षेत्रस्य वायुसेना-कमाण्ड्-तः नान्जिङ्ग्-जियाओयिङ्ग्-औषध-कम्पनी-लिमिटेड्-इत्यस्य अधिग्रहणं कृत्वा औषधक्षेत्रे प्रवेशं कृतवान् । ततः परं तस्य औषधक्षेत्रस्य विस्तारः निरन्तरं भवति । २०१२ तमे वर्षे वाङ्ग गुआंगक्सी इत्यनेन याङ्गझौ राज्यस्वामित्वयुक्तायाः सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन सह सम्बद्धायाः कम्पनीतः लियानहुआन् औषधसमूहस्य इक्विटीयाः ४४.२% भागः गृहीतः, अतः २०१६ तमे वर्षे सूचीकृतकम्पनी लियानहुआन् फार्मास्युटिकल् इत्यस्य १७% भागं परोक्षरूपेण नियन्त्रितम् वाङ्ग गुआंगक्सी इत्यनेन सीआईटीआईसी सिक्योरिटीज तथा सिचुआन पेन्शन फण्ड् इत्यनेन सह अपि मिलित्वा चीनदेशस्य बृहत्तमा निजीसहायकप्रजननकम्पनी जिन्क्सिन् रिप्रोडक्टिव् इत्यत्र संयुक्तरूपेण निवेशः कृतः

चिकित्सासेवायाः तुलने अङ्गारः वाङ्गस्य गुआङ्ग्क्सी-धनसाम्राज्यस्य मौलिकः आधारः अस्ति ।

२००७ तमे वर्षे वाङ्ग गुआङ्ग्क्सी इत्यस्य योङ्गताई समूहेन सूचीबद्धकम्पनी लुरुन् शेयर्स् (पश्चात् योङ्गताई एनर्जी) इत्यस्य प्रमुखेन भागधारकेण सह "इक्विटी ट्रांसफर एग्रीमेण्ट्" इति हस्ताक्षरं कृतम् समाप्तः अभवत्)। तदनन्तरं वाङ्ग गुआंगक्सी इत्यनेन शीघ्रमेव हुआयिंग् शान्क्सी इत्यस्य अधिग्रहणं कृतम्, यस्य शान्क्सी प्रान्ते कोयलासंसाधनानाम् विलयस्य, पुनर्गठनस्य, एकीकरणस्य च योग्यता अस्ति तेषु लुरुन् कम्पनी लिमिटेड् इत्यनेन हुआयिंग् शान्क्सी इत्यस्य ४०% इक्विटी, तस्याः मूलकम्पनी योङ्गताई इन्वेस्टमेण्ट् च अधिग्रहीतवती इक्विटी इत्यस्य ३०% भागं प्राप्तवान् ।

इदानीं शंखः स्थापितः, परिचालनसंस्था च स्थापिता इति कारणेन वाङ्ग गुआङ्ग्क्सी सर्वत्र अङ्गारखानानि प्राप्तुं आरब्धवान् ।चरमसमये योङ्गताई ऊर्जायाः विपण्यमूल्यं १०० अरबं अतिक्रान्तम् आसीत् तथा च चीनदेशस्य बृहत्तमा निजीस्वामित्वयुक्ता सूचीकृता अङ्गारकम्पनी आसीत् ।

परन्तु "कोयला-बॉस्" इत्यस्य परिचयः वाङ्ग-गुआङ्ग्क्सी इत्यस्य भूखं सर्वथा पूरयितुं न शक्नोति यत् सः यत् इच्छति तत् ऊर्जा-साम्राज्यम् अस्ति ।

२०१४ तमे वर्षे वाङ्ग गुआंगक्सी इत्यनेन हुइझोउ दया बे हुआइंग पेट्रोकेमिकल कम्पनी लिमिटेड् (अतः परं "हुआयिंग् पेट्रोकेमिकल" इति उच्यते) इत्यस्य इक्विटी इत्यस्य १००% भागः क्रीतवान्, ततः परं वर्षे आधिकारिकतया पेट्रोकेमिकलक्षेत्रे प्रवेशः कृतः (पश्चात् अस्य नामकरणं Brilliance Electric Power इति अभवत्) आधिकारिकतया विद्युत् उद्योगे प्रवेशं कृतवान् ।

यत् इच्छसि तत् भवतः समीपम् आगच्छति, यत् इच्छसि तत् प्राप्नोषि एतादृशः मादकः समयः आसीत् ।

२००७ तमे वर्षे यदा लुरुन्-नगरस्य भागाः क्रीतवन्तः तदा २०१७ तमे वर्षे कम्पनीयाः कुलसम्पत्त्याः १०७.२ अर्बं यावत् आसीत् । दशवर्षेषु अहं शताधिकवारं कृतवान्, यत् यदा अहं चिन्तयामि तदा अविश्वसनीयम्।

【स्वर्गात् नरकं यावत्】

२०१८ तमे वर्षे ए-शेयर-विपण्ये गरजः अभवत्, योङ्गताई च डिफॉल्ट् अभवत् ।

तदनन्तरं तत्क्षणमेव लिआन्हे क्रेडिट् रेटिंग् इत्यनेन योङ्गताई ऊर्जायाः क्रेडिट् रेटिंग् निरन्तरं न्यूनीकृतम्, रेटिंग् दृष्टिकोणं च नकारात्मकम् आसीत्, यया प्रत्यक्षतया योङ्गताई इत्यस्य वर्गीकरणं कृतम् यत् "स्वस्य ऋणं परिशोधयितुं न शक्नोति" इति

धनं प्रतिदातुं वाङ्ग गुआङ्ग्क्सी सर्वं विक्रीतवान् ।

हुइझोउ पेट्रोकेमिकल परियोजना, ब्रिटिश परमाणुविद्युत् परियोजना, झोंगहुई सम्पत्ति तथा दुर्घटना बीमा परियोजना, जिन्चेङ्ग बैंक तथा मुख्यव्यापारेण सह असम्बद्धाः अन्ये बहवः परियोजनाः प्रथमं अलमार्यां स्थापिताः एतानि सर्वाणि उच्चमूल्येन अधिग्रहीताः आसन्। सर्वाधिकं दुःखदं वस्तु अस्ति जिन्क्सिन् फर्टिलिटी इत्यस्य भागधारणा वाङ्ग गुआङ्ग्क्सी इत्यस्य स्थानान्तरणस्य अनन्तरं द्वितीयवर्षे जिन्क्सिन् फर्टिलिटी हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सफलतया सूचीकृतवती ।

सम्पत्तिविक्रये बहिः सहायतां याचत।

२०१८ तमस्य वर्षस्य अगस्तमासे योङ्गताई ऊर्जायाः नियन्त्रण-भागधारकः योङ्गताई-समूहः बीजिंग-ऊर्जा-समूहेन सह पुनर्गठन-आशय-सम्झौते हस्ताक्षरं कृतवान् यदि अन्ते सम्झौताः कर्तुं शक्यन्ते तर्हि ऋण-समस्यायाः महती निवारणं भवितुम् अर्हति, परन्तु अन्ततः एषा योजना साकारः न अभवत् २०२० तमे वर्षे यावत् स्थितिः भयंकररूपेण अस्ति इति दृष्ट्वा ऋणदाता यू कोल खनन मशीनरी इत्यनेन योङ्गताई ऊर्जायाः दिवालियापनपुनर्गठनार्थं न्यायालये निर्णायकरूपेण आवेदनं कृतम् कतिपयेभ्यः मासेभ्यः अनन्तरं वाङ्ग गुआङ्गक्सी इत्यनेन पुनर्गठनयोजना अस्य प्रभावेण दत्ता यत् -

साधारणदावानां मध्ये प्रत्येकस्य ऋणदातुः ५,००,००० आरएमबी-मूल्यकं भागं नगदरूपेण च भुक्तं भविष्यति । ५००,००० युआन् अधिकः भागः १२ वर्षाणि यावत् २०.७८% अनुपातेन ऋणरूपेण धारितः भविष्यति, शेषं च इक्विटी कृते ऋणरूपेण परिणमयिष्यते

शिशिरस्य वेदना प्रायः ग्रीष्मकालस्य दोषाणां मूल्यं ददाति । योङ्गताई-विस्तार-इतिहासस्य पश्चात् पश्यन् उन्मत्ततमवर्षेषु वाङ्ग-गुआङ्गक्सी-महोदयस्य बहवः निर्णयाः चिन्तनस्य योग्याः सन्ति ।

यथा, २०१४ तमे वर्षे हुआयिंग् पेट्रोकेमिकलस्य अधिग्रहणे ४ अरब युआन् व्ययः अभवत्, तथा च प्रीमियमः ६००% समीपे आसीत् तथापि तस्मिन् वर्षे हुएइंग पेट्रोकेमिकलस्य परिचालन-आयः शून्यः आसीत्, तस्य शुद्धलाभः -५.८७९७ मिलियन युआन् यावत् न्यूनः आसीत्

वित्तक्षेत्रे प्रवृत्तेः विषयः अपि अस्ति, यः वस्तुतः अतिदीर्घः अस्ति ।

केवलं कतिपयेषु वर्षेषु वाङ्ग गुआङ्गक्सी इत्यनेन जिन्चेङ्ग् बैंक्, ज़ाओझुआङ्ग् बैंक्, जिलिन् यान्बियन् ग्रामीणवाणिज्यिकबैङ्कः इत्यादीनि अनेकानि बङ्कानि क्रीतानि । तदतिरिक्तं सः एएमसी-अनुज्ञापत्रमपि प्राप्तवान्, यस्य विशेषज्ञता अ-प्रदर्शन-सम्पत्त्याः निपटने आसीत्

यदि भवन्तः एतानि कार्याणि अल्पकाले एव कुर्वन्ति तर्हि भवन्तः स्वस्य रक्तोत्पादनस्य आश्रयेण अवश्यमेव तत् स्थापयितुं न शक्नुवन्ति, विदेशेभ्यः अपि बहु ऋणं ग्रहीतुं प्रवृत्ताः भविष्यन्ति २०१८ तमस्य वर्षस्य अन्ते यावत् योङ्गताई ऊर्जायाः देयता ७८ अरबं यावत् अभवत्, येषु ६२ अरबं अधिकं व्याजधारकं देयता आसीत् तस्मिन् वर्षे योङ्गताई ऊर्जायाः कुलराजस्वं केवलं २२.३३ अरबं आसीत्, केवलं वित्तीयव्ययस्य आवश्यकता आसीत् अधुना यावत् कम्पनीयाः दीर्घकालीन-अल्पकालीन-ऋणानां कुलम् प्रायः २० अरबं भवति स्म ।

उद्यमाः स्वस्य उत्तोलनं वर्धयितुं निराशतया प्रयतन्ते स्म, स्थूल-आर्थिक-विमोचनं च शिरसा प्रहारं कृतवन्तः यत् ते एवं समाप्ताः इति न आश्चर्यम् ।

सौभाग्येन वाङ्ग गुआंगक्सी एकः व्यक्तिः अस्ति यः कार्यवाही कर्तुं उत्तरदायित्वं च ग्रहीतुं साहसं करोति एकस्मिन् मीडियासञ्चारसभायां एकदा तस्य अतीव फलप्रदः अभिव्यक्तिः आसीत् ।

"अहं आकाशं प्रति धावितुं न शक्नोमि, सोपानं च कूर्दितुं न शक्नोमि। दुर्भाग्येन अहं क्रीडायाः बहिः अस्मि।"

एतत् वाङ्ग गुआङ्ग्क्सी इत्यनेन उक्तं किं च कृतम् ।

【निराशः आत्मानं तारयतु】

२०२२ तमे वर्षे योङ्गताई ऊर्जा इत्यनेन अत्यन्तं महत्त्वाकांक्षी परिवर्तनस्य मार्गचित्रं प्रकाशितम् :

ऊर्जाभण्डारण-उद्योगः १ वर्षस्य अन्तः पर्याप्तं सफलतां प्राप्स्यति, ३ वर्षेषु स्केलं निर्मास्यति, ५-८ वर्षेषु ऊर्जा-भण्डारण-उद्योगस्य प्रथम-फालेन्क्स-मध्ये प्रवेशं करिष्यति च

वाङ्ग गुआङ्ग्क्सी स्पष्टतया अस्य परिवर्तनस्य विषये सावधानीपूर्वकं चिन्तितवान् सः सहस्राणि सैनिकैः सह एकफलकसेतुः पारं कर्तुं लिथियमबैटरीमार्गं न चिनोति स्म, अपितु तस्य स्थाने भिन्नरूपेण वैनेडियमबैटरी नियोजितवान्, यत् सामरिकदृष्ट्या अतीव दूरदृष्टिकोणम् आसीत्

सर्वप्रथमं चीनस्य वैनेडियम बैटरी प्रौद्योगिकी विश्वस्य अग्रणी अस्ति।

द्वितीयं, यद्यपि सर्व-वैनेडियम-रेडॉक्स-प्रवाह-बैटरी-इत्यस्य प्रारम्भिक-निवेशः अन्येषां प्रतिस्पर्धात्मक-उत्पादानाम् अपेक्षया अधिकः भवति तथापि तस्य चक्र-सङ्ख्या २०,०००-गुणाधिकं भवति, यत् अतिरिक्तं विना २५ वर्षाणि यावत् पवन-सौर-विद्युत्-उत्पादन-परियोजनानां स्थिर-सञ्चालनस्य समर्थनं कर्तुं शक्नोति निवेशव्ययः।

अन्ते वैनेडियम-बैटरी-उपकरणस्य जीवनचक्रस्य समाप्तेः अनन्तरं अद्यापि ३०% अधिकं अवशिष्टं मूल्यं भवति । सम्पूर्णजीवनचक्रस्य दृष्ट्या सर्व-वैनेडियम-रेडॉक्स-प्रवाह-बैटरी-प्रति किलोवाट्-घण्टायाः व्ययः ०.२ युआन्-तः न्यूनः अभवत्, यत् दीर्घकालं यावत् अतीव प्रतिस्पर्धात्मकम् अस्ति

योङ्गताई मूलतः सर्व-वैनेडियम-रेडॉक्स-प्रवाह-बैटरी-कृते पूर्ण-औद्योगिक-शृङ्खला-विन्यासं निर्मितवान्, यत्र वैनेडियम-अयस्क-संसाधन-एकीकरणं, खननं, गलनं च, इलेक्ट्रोलाइट्-तैयारी, स्टैक्-प्रमुख-सामग्री-उत्पादनं, तथा च प्रणाली-एकीकरणं च अस्ति high-purity nickel वैनेडियम आक्साइड लाभप्रदता तथा गलने उत्पादन रेखा (चरण प्रथम, 3,000 टन/वर्ष) तथा 1,000 मेगावाट सर्व-वैनेडियम रेडॉक्स प्रवाह बैटरी ऊर्जा भण्डारण उपकरण निर्माण आधार (चरण प्रथम, 300 मेगावाट) निर्धारित अनुसार निर्माण शुरू किया गया है योजना, प्रथमचरणस्य परियोजना अस्मिन् वर्षे चतुर्थे त्रैमासिके आधिकारिकतया उत्पादनं भविष्यति।

संस्थाभिः पूर्वं भविष्यवाणी कृता यत् २०३० तमे वर्षे नूतन ऊर्जाभण्डारणेषु सर्व-वैनेडियम-प्रवाह-बैटरी-प्रवेशस्य दरः ३०% अधिकः भवितुम् अर्हति । वाङ्ग गुआङ्गक्सी इत्यस्य इदानीं केवलं समयः एव आवश्यकः अस्ति यावत् सः अद्यपर्यन्तं जीवति तावत् विषयाः स्पष्टाः भविष्यन्ति, परन्तु स्थितिः कस्यचित् प्रतीक्षां न करोति।

प्रारम्भिकपदे निजीस्थापनस्य बहूनां संख्यायाः कारणतः, पश्चात् ऋण-इक्विटी-अदला-बदलीयाः बृहत् भागस्य कारणात्, योङ्गताई ऊर्जायाः शेयर-पूञ्जी विगत-कतिपयेषु वर्षेषु अत्यन्तं विस्तारिता अस्ति अधुना यावत् कुल-शेयर-पूञ्जी २२.२१८ अरबं यावत् अभवत् शेयर्स्, तथा च इक्विटी मूल्यं भृशं क्षीणं कृतम् अस्ति। २०२३ तमे वर्षे कम्पनी २.२६६ अरबस्य मूलकम्पनीयाः शुद्धलाभं निर्मितवती कथ्यते यत् लाभप्रदता दुष्टा नास्ति, परन्तु यदि कुल इक्विटी इत्यनेन विभक्तं भवति तर्हि प्रतिशेयरं केवलं प्रायः ०.१ युआन् भवति -उपार्जनस्य अनुपातः २० गुणा अस्ति, स्टॉकस्य मूल्यं केवलं २ युआन् अस्ति।

किं अधिकं भयंकरं यत् पूंजीबाजारस्य वातावरणं हालवर्षेषु तुल्यकालिकरूपेण दुर्बलम् अस्ति यत् योङ्गताई ऊर्जा इत्यादीनां कम्पनीनां कृते आर्थिकं ध्यानं प्राप्तुं कठिनं भवति स्टॉकमूल्यं समर्थयितुं वांग गुआंगक्सी केवलं प्रबन्धनं स्वस्य वर्धनार्थं आह्वयितुं शक्नोति holdings तथापि, कम्पनीयाः विशालस्य शेयरपुञ्जस्य तुलने, राशिः, एतत् अल्पं धनं वास्तवतः लोटे एकः बिन्दुः अस्ति।

२४ जुलै प्रातःकाले योङ्गताई ऊर्जा प्रत्यक्षतया सीमां यावत् धकेलति स्म, तथा च स्टॉकस्य मूल्यं १.०१ युआन् आसीत् ३० कोटितः ५० कोटिपर्यन्तं १ अरबं यावत्, तथा च "कर्मचारिणां स्टॉकस्वामित्वयोजनानां वा इक्विटीप्रोत्साहनानाम्" कृते पुनः क्रीतशेयरस्य उद्देश्यं "पञ्जीकृतपूञ्जी न्यूनीकर्तुं रद्दीकरणार्थम्" इति परिवर्तितवान् ।"मार्केट वैल्यू ऑब्जर्वर" इत्यस्य गणनानुसारं केवलं जुलै २४ दिनाङ्के योङ्गताई ऊर्जा इत्यनेन प्रायः १० कोटि युआन् पुनः क्रीतम् ।

सायंकाले योङ्गताई एनर्जी इत्यनेन घोषितं यत् कम्पनीयाः शेयर्स् इत्यस्य व्यापारः २५ जुलै (गुरुवासरे) दिनाङ्के, प्रमुखस्य सम्पत्तिपुनर्गठनस्य योजनायाः कारणं उद्धृत्य।

मुष्टिप्रहारस्य एषः समुच्चयः स्पष्टतया सूचीकृतकम्पनीरूपेण योङ्गताई ऊर्जायाः प्रबलस्थानं निर्वाहयितुम् अस्ति व्यापारः यदि विपण्यं भग्नं भवति तर्हि वास्तवतः पुनः प्राप्तुं कोऽपि उपायः नास्ति।

चीनस्य निगमजगति बहवः जनाः सन्ति ये द्यूतं कर्तुं साहसं कुर्वन्ति, अपि च अधिकाः जनाः विजयं प्राप्तुं साहसं कुर्वन्ति, परन्तु ये हारस्य साहसं कुर्वन्ति ते सामान्याः न सन्ति घटनायाः अनन्तरं वाङ्ग गुआङ्गक्सी न पलायितवान्, न गड़बड़ं कृतवान्, अपि च अभवत् the courage to face the bleak life, no matter how many wrong things Wang Guangxi had done before , भविष्ये तस्य परिणामः किमपि न भविष्यति, एतस्य आधारेण एव, यद्यपि सः पुरुषः अस्ति, सः बहुभ्यः जनाभ्यः श्रेष्ठः अस्ति।

अस्वीकरणम्

अयं लेखः सूचीबद्धकम्पनीनां विषये सामग्रीं समावेशयति तथा च सूचीकृतकम्पनीभिः सार्वजनिकरूपेण प्रकटितसूचनायाः आधारेण लेखकस्य व्यक्तिगतविश्लेषणं निर्णयं च अस्ति (अस्थायीघोषणा, आवधिकप्रतिवेदनानि, आधिकारिकपरस्परक्रियाशीलमञ्चाः इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) लेखे सूचना वा मताः न सन्ति एतत् किमपि निवेशं वा अन्यं व्यावसायिकपरामर्शं न भवति तथा च मार्केट कैप वॉचः अस्य लेखस्य स्वीकरणात् उत्पन्नस्य कस्यापि कार्यस्य किमपि दायित्वं अङ्गीकुर्वति।