समाचारं

पूंजीयां महती वृद्धिः !ब्लैक रॉक् निधिः कार्यवाहीम् अकरोत्

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता रुओहुई

अन्येन विदेशीयवित्तपोषितेन सार्वजनिकनिधिकम्पनया पूंजीवृद्धेः नूतनं दौरं आरब्धम् अस्ति।

राष्ट्रिय उद्यमऋणसूचनाप्रकटीकरणप्रणाल्याः अनुसारं ब्लैकरॉक् कोषः अद्यैव स्वस्य पञ्जीकृतपूञ्जी १ अरब युआन् तः १.२५ अरब युआन् यावत् वर्धितवान्, यत् २५% पूंजीवृद्धिः ब्लैकरॉक् कोषस्य स्थापनायाः अनन्तरं चतुर्थः पूंजीवृद्धिः अस्ति

अस्मिन् वर्षे आरभ्य ब्लैकरॉक् फण्ड् इत्यस्य अतिरिक्तं फिडेलिटी फण्ड्, न्यूबर्गर बर्मन् फण्ड्, एलायन्स्बर्न्स्टीन् फण्ड् इत्यादीनि अपि स्वपूञ्जी वर्धितवन्तः । उद्योगस्य अन्तःस्थानां दृष्ट्या विदेशीयसार्वजनिकनिधिषु क्रमिकपूञ्जीवृद्धिः चीनीयविपण्ये तेषां त्वरित "भूमिग्रहणस्य" सूक्ष्मविश्वः अस्ति, चीनीयविपण्यस्य प्रति दीर्घकालीन आशावादं प्रकटयितुं ते "वास्तविकधनस्य" अपि उपयोगं कुर्वन्ति .

ब्लैक रॉक् फण्ड् इत्यस्य चतुर्थः पूंजीवृद्धिः

राष्ट्रीय उद्यमऋणसूचनाप्रचारप्रणाली दर्शयति यत् अद्यतनकाले ब्लैकरॉक् कोषेण स्वस्य पञ्जीकृतपूञ्जी १ अरब युआन् तः १.२५ अरब युआन् यावत् वर्धिता, यत् २५% पूंजीवृद्धिः ब्लैकरॉक् कोषस्य स्थापनायाः अनन्तरं चतुर्थः पूंजीवृद्धिः अपि अस्ति चतुर्णां पूंजीवृद्धेः अनन्तरं ब्लैक रॉक् फण्ड् इत्यस्य पञ्जीकृतराजधानी तस्य स्थापनायाः आरम्भे ३० कोटि युआन् इत्यस्मात् १.२५ अब्ज युआन् यावत् वर्धिता अस्ति ।


सार्वजनिकसूचनाः दर्शयति यत् BlackRock Fund इत्यस्य स्थापना 10 सितम्बर 2020 दिनाङ्के अभवत् ।इयं चीनदेशस्य प्रथमा सार्वजनिकनिधिप्रबन्धनकम्पनी अस्ति या पूर्णतया विदेशीयस्वामित्वयुक्ता अस्ति तथा च BlackRock Financial Management, Inc इत्यनेन शतप्रतिशतम् नियन्त्रितम् अस्ति

पवनदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे द्वितीयत्रिमासिकस्य अन्ते यावत् ब्लैकरॉक् फण्ड् इत्यनेन कुलम् ८ निधिः निर्गताः स्थापिताः च, येषु ब्लैक रॉक् चाइना न्यू विजन, ब्लैक रॉक् हाङ्गकाङ्ग स्टॉक कनेक्ट् विजन च सन्ति, येषां गैर-वस्तूनाम् स्केलः ४.०३७ अरबः अस्ति प्रबन्धनस्य अधीनं युआन् तेषु संकरनिधिनां परिमाणं ३.६०२ अरब युआन् अस्ति, यस्य भागः ८९.२२% अस्ति;

भविष्यस्य उत्पादविन्यासस्य दृष्ट्या, वर्तमानकाले, BlackRock ChinaBond 0-3 वर्षनीतिवित्तीयबाण्ड् सूचकाङ्कनिधिः जारीकृतः अस्ति, BlackRock Heyue व्याजदरबाण्ड्कोषः अनुमोदितः अस्ति तथा च लंबितः अस्ति, तथा च BlackRock Anze 60 दिवसीयः उत्पादानाम् धारणकालः अस्ति यथा बन्धकनिधिः अनुमोदनस्य प्रतीक्षां कुर्वन्ति।

चीनदेशस्य विपण्यां बहवः विदेशीयनिधिकम्पनयः निवेशं कुर्वन्ति

ब्लैकरॉक् फण्ड् इत्यस्य अतिरिक्तं अनेके विदेशीयनिधिकम्पनयः अपि अस्मिन् वर्षे पूंजीवर्धनं कृतवन्तः ।

अस्मिन् वर्षे फेब्रुवरीमासे फिडेलिटी फण्ड् इत्यनेन स्वस्य पञ्जीकृतपूञ्जी १३० मिलियन अमेरिकीडॉलर् तः १६० मिलियन अमेरिकीडॉलर् यावत् वर्धिता, यत् २३.०८% वृद्धिः अभवत् । मार्चमासे न्यूबर्गर बर्मन् फण्ड् इत्यनेन स्वस्य पञ्जीकृतपूञ्जी ३० कोटि युआन् तः ४२ कोटि युआन् यावत् वर्धिता, यत् ४०% वृद्धिः अभवत् । मेमासे एलायन्स्बर्न्स्टीन् फण्ड् इत्यनेन स्वस्य पञ्जीकृतपूञ्जी २० कोटि युआन् तः ३० कोटि युआन् यावत् वर्धिता, यत् ५०% पर्यन्तं वृद्धिः अभवत् ।

विदेशीयनिधिकम्पनयः अपि उत्पादविन्यासे अतीव सक्रियताम् अनुभवन्ति । विन्ड्-आँकडानां अनुसारं, २५ जुलैपर्यन्तं, नव पूर्णतया विदेशीय-स्वामित्वयुक्तासु सार्वजनिकनिधिकम्पनीषु, ये स्थापिताः, अलायन्ज-फण्ड्-संस्था क्रमशः जुलै-मासे द्वे कोषे, Allianz China Select Hybrid तथा Allianz Anyu Bond Funds इति प्रतिवेदितवती, यस्य अर्थः अपि अस्ति अलायन्ज् फण्ड् इत्यस्य प्रथमस्य सार्वजनिकप्रस्तावस्य उत्पादस्य प्रारम्भः समीपं गच्छति। शेषाः अष्टाः विदेशीयनिधिकम्पनयः ये स्थापिताः सन्ति, तेषु वर्षे कुलम् १५ नवीननिधिः निर्गताः, येषु उत्पादप्रकारेषु सूचकाङ्कनिधिः, प्राथमिकऋणमूलः, आंशिकः स्टॉकसंकरः, आंशिकऋणसंकरः, साधारणः स्टॉकः, मध्यमदीर्घकालीनशुद्धबाण्ड् च समाविष्टाः सन्ति , इत्यादिषु कुलधनसङ्ग्रहपरिमाणं २५ अरब युआन्-अधिकं भवति ।

अनेकाः उद्योगस्य अन्तःस्थजनाः अवदन् यत् पञ्जीकृतपुञ्जस्य नूतनानां उत्पादानाञ्च वृद्धिः चीनीयविपण्यविषये विदेशीयनिवेशस्य आशावादं प्रतिबिम्बयति।

ब्लैक रॉक् चीनस्य प्रमुखः फैन् हुआ इत्यनेन पूर्वं मीडिया इत्यनेन सह साक्षात्कारे उक्तं यत् चीनीयविपण्ये मूलं स्थापयितुं ब्लैक रॉक् समूहस्य प्रतिबद्धता दीर्घकालीनः दृढः च अस्ति। वर्षत्रयस्य अन्वेषणस्य अनन्तरं चीनदेशे ब्लैकरॉक् समूहेन प्रबन्धितयोः सम्पत्तिप्रबन्धनसहायककम्पन्योः केचन परिणामाः प्राप्ताः ।

सा अवदत् यत् ब्लैक रॉक् समूहः चीनीयविपण्ये स्वस्य संपर्कं वर्धयितुं अवसरान् अन्विष्यमाणः अस्ति। द्वयोः कम्पनीयोः स्थापनायाः अनन्तरं अनेकाः पूंजीवृद्धिः कृता अस्ति, भविष्ये च व्यापारस्य उत्पादनिर्गमनस्य च आवश्यकतायाः आधारेण प्रासंगिकव्यवस्थाः करिष्यन्ति।

एलायन्स्बर्न्स्टीन् फण्ड् इत्यस्य महाप्रबन्धकः किआन् फेङ्गः अपि मीडिया-माध्यमेभ्यः अवदत् यत् वैश्विक-आर्थिक-शक्तिः इति नाम्ना चीन-देशस्य पूंजी-बाजारस्य आकारस्य अवहेलना कर्तुं न शक्यते |. चीनदेशे पूर्णतया विदेशीयस्वामित्वयुक्तायाः सार्वजनिकनिधिकम्पन्योः स्थापना सम्प्रति वैश्विकविपण्ये नूतनव्यापारे AllianceBernstein इत्यस्य बृहत्तमः निवेशः अस्ति, अपि च एतत् प्रमुखं सामरिकविन्यासः अपि अस्ति

सम्पादकः : Xiaomo

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)