समाचारं

महामारीयाः समये "युद्धस्य देवः" एक्मैन् कोषस्य IPO धनसङ्ग्रहः मन्दः आसीत्, तस्य स्केलस्य ८०% अधिकं कटौती भवितुम् अर्हति ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनतमवार्ता दर्शयति यत् महामारीयाः समये अरबपतिः बिल् एक्मैन् "युद्धस्य देवः" स्वस्य बन्द-अन्त-निधिस्य कृते अमेरिकी-आईपीओ-निधिं संग्रहितवान्, यत् सप्ताहद्वयात् पूर्वं प्रस्तावितस्य २५ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां अपेक्षया दूरं न्यूनम् आसीत् तस्मिन् समये प्रस्तावितः स्केलः यदि सफलः स्यात् तर्हि सऊदी अरामको इत्यस्य सममूल्यम् अद्यपर्यन्तं बृहत्तमेषु आईपीओषु अन्यतमः स्यात् ।

Pershing Square Capital Management अपेक्षते यत् कोषः $2.5 अरबतः $4 अरबं यावत् संग्रहीतुं आवेदनं करिष्यति, अन्तिमः आकारः आगामिषु त्रयः व्यावसायिकदिनेषु माङ्गल्याः निर्धारितः भविष्यति, गुरुवासरे नूतनस्य दाखिलीकरणस्य अनुसारं , कम्पनी $10 इत्यस्य सीमा निर्धारितवती अस्ति कोटि कोटि।

उपर्युक्तनिधिनां आईपीओ आगामिसोमवासरे सम्पन्नं भविष्यति, दस्तावेजाः शीघ्रमेव अद्यतनं भवितुं शक्नुवन्ति, मूल्यनिर्धारणं च आगामिसोमवासरे सायं क्रियते।

यद्यपि वर्तमानपर्शिंग् स्क्वेर् आईपीओ एक्मैन् इत्यनेन अद्यैव प्रस्तावितस्य आकारस्य अंशं एव वर्धयिष्यति इति अपेक्षा अस्ति तथापि सः पत्रेण केषाञ्चन निवेशकानां आश्वासनं दातुं प्रयतितवान् यत् निष्कासनं वस्तुतः विक्रयणस्य सहायकं भविष्यति:

मीडियाद्वारा ज्ञापितस्य २५ अरब अमेरिकीडॉलर्-रूप्यकाणां आकङ्क्षायाः कारणात् आरम्भे निवेशकानां विश्वासः अभवत् यत् एषः सौदाः अतीव विशालः अस्ति । अन्ततः, अहम् अपेक्षयामि यत् एषः लंगरप्रभावः अन्तिमपरिणामे सहायकः भविष्यति।

एक्मैन् इत्यनेन इदमपि प्रकटितम् यत् अस्मिन् आईपीओ विक्रये विभिन्नेभ्यः निवेशकसमूहेभ्यः आदेशानां श्रृङ्खला प्राप्ता अस्ति, यथा-

  • सेथ् क्लार्मन् इत्यस्य बाउपोस्ट् समूहः "लिटिल् बफेट्" इति नाम्ना प्रसिद्धः १५ कोटि डॉलरस्य आदेशं प्रदत्तवान् ।
  • म्यूचुअल् फण्ड् कम्पनी पुटनाम ४० मिलियन डॉलरं क्रेतुं योजनां करोति, यदि सौदा १० अरब डॉलरं न प्राप्नोति तर्हि अधिकं क्रेतुं शक्नोति।
  • टेक्सास् टीचर्स् रिटायरमेण्ट् सिस्टम् इत्यस्य ६० मिलियन डॉलरस्य आदेशपुस्तिका अस्ति, यत् सौदानां आकारस्य आधारेण वर्धयितुं शक्यते।
  • ६५ अरब डॉलरात् अधिकं सम्पत्तियुक्तं पारिवारिककार्यालयं, यस्य नाम एक्मैन् न कृतवान्, ९.९% भागं क्रेतुं रुचिं प्रकटितवान् ।

एक्मैन् कम्पनीयाः विद्यमाननिवेशकान् आग्रहं कृतवान् यत् ते आईपीओ-समारोहे भागं ग्रहीतुं आदेशं दद्युः, सः अवदत् यत् एतत् सौदानां आकारस्य विषये विपण्यं प्रति प्रेषितं सन्देशं सुदृढं कर्तुं साहाय्यं करिष्यति।

एषः समयः यदा भवान् PSUS निर्गमने भागं गृहीत्वा बैंकैः सह पूर्वमेव आदेशं दत्त्वा Pershing Square कृते अतीव सहायकः भवितुम् अर्हति। अवश्यं, अनुवर्तन-आदेशाः अद्यापि अतीव सहायकाः सन्ति यतः आदेशपुस्तकं निरन्तरं सञ्चितं भविष्यति तथा च वयं सप्ताहान्ते सोमवासरपर्यन्तं गतिं निर्मास्यामः।

एक्मैन् इत्यनेन उक्तं यत् अमेरिकी-आइपीओ वर्तमानकाले पर्शिंग्-क्लबस्य यूरोपीय-सूचीकृत-कोषस्य पर्शिंग्-स्क्वेर्-होल्डिङ्ग्स्-लिमिटेड्-इत्यस्य व्यापारस्य सदृशः भविष्यति ।

वालस्ट्रीट् न्यूज् इति जालपुटे पूर्वं परिचयः कृतः यत् एक्मैन् इत्यस्य यूरोपीयकोषः प्रायः १५ अरब अमेरिकीडॉलर्-रूप्यकाणां सम्पत्तिं प्रबन्धयति तथा च एम्स्टर्डम-लण्डन्-शेयर-बजारेषु सार्वजनिकरूपेण व्यापारः भवति तथापि एक्मैन्-इत्यस्य यूरोपे सूचीकृतानां निधिनां प्रचारः अमेरिकी-निवेशकानां कृते निषिद्धः अस्ति २०२३ तमस्य वर्षस्य अन्ते यावत् यूरोपीयकोषस्य पञ्चवर्षीयं औसतं वार्षिकं प्रतिफलं ३१.२% आसीत्, यत् अस्मिन् एव काले एस एण्ड पी ५०० (लाभांशसहितं) कृते तुलनीयप्रतिफलस्य प्रायः द्विगुणम् आसीत्

बन्द-अन्त-निधिं, हेज-निधिं च प्रबन्धयति, संचालनं च करोति इति पर्शिंग् स्क्वेर् स्वयं सम्भाव्य-आईपीओ-पूर्वं अद्यैव कम्पनीयाः १०% भागं विक्रीतवान् । एक्मैन् अस्मिन् मासे प्रारम्भे सम्मेलन-कौले उक्तवान् यत् प्रबन्धन-कम्पनीयाः आईपीओ २०२५ वा २०२६ तमस्य वर्षस्य अन्ते एव भवितुम् अर्हति ।

केचन विश्लेषकाः हेज फण्ड् इत्यस्य “सूचीविरोधस्य” उल्लेखं कृतवन्तः । सामान्यसूचीकृतकम्पनीनां अपेक्षया हेजफण्ड्-प्रदर्शने अधिकं उतार-चढावः भवति । बङ्करः उद्योगस्य अन्तःस्थैः च २००८ तमे वर्षे वित्तीयसंकटात् पूर्वं प्रकटितं यत् प्रायः प्रत्येकं प्रमुखं हेज फण्ड् सार्वजनिकं गन्तुं विचारयति स्म । यदा बृहत् हेज फण्ड् आईपीओ-तरङ्गं प्रारभन्ते तदाविपण्यस्य शिखरं प्राप्तम् इति सूचयति स्यात् ।