समाचारं

मस्कः टेस्ला बोर्डेन सह xAI इत्यस्मिन् ५ अरब डॉलरस्य निवेशस्य विषये चर्चां करिष्यति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप बुल रिपोर्ट्, जुलै २६ : रायटर्-पत्रिकायाः ​​अनुसारं टेस्ला-सङ्घस्य मुख्यकार्यकारी एलान मस्कः गुरुवासरे अवदत् यत् सः इलेक्ट्रिक-कार-निर्मातृ-संस्थायाः कृत्रिम-बुद्धि-स्टार्टअप-संस्थायाः xAI-इत्यस्मिन् ५ अरब-डॉलर्-निवेशस्य विषये चर्चां करिष्यति तथा स्वयमेव चालनशीलाः उत्पादाः।

महत्त्वाकांक्षी स्वचालनपरियोजनायाः समक्षं अन्तिमेषु वर्षेषु अनेकाः तकनीकी-कानूनी-बाधाः अभवन्, तथा च वाहननिर्माता टेस्ला-स्वचालन-प्रौद्योगिक्याः मॉडल्-प्रशिक्षणार्थं स्वस्य कृत्रिम-बुद्धि-अन्तर्गत-संरचनायाः प्रवर्धनं कुर्वन् अस्ति

"इदं दृश्यते यत् जनसमूहः पक्षे अस्ति। टेस्ला बोर्डेन सह चर्चां करिष्यति," इति मस्कः X इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्, ततः परं सामाजिकमाध्यममञ्चे कृते सर्वेक्षणे ज्ञातं यत् प्रायः 68% उत्तरदातारः अवदन् यत् The company should invest in Grok chatbot developer xAI .

अस्मिन् सप्ताहे प्रारम्भे टेस्ला-संस्थायाः अर्जनस्य आह्वानस्य समये मस्कः अवदत् यत् xAI पूर्णतया स्वायत्त-वाहनचालनस्य उन्नतिं कर्तुं नूतनानां टेस्ला-दत्तांशकेन्द्राणां निर्माणे च सहायतां करिष्यति, ततः च उक्तवान् यत् ग्रोक्-इत्यस्य टेस्ला-सॉफ्टवेयर-सहितं एकत्र एकीकृतेन सह एकीकरणस्य अवसराः सन्ति

टेस्ला इत्यस्य द्वितीयत्रिमासिकस्य ऑटो सकलमार्जिनः लाभः च मंगलवासरे वालस्ट्रीट्-अनुमानात् न्यूनः अभवत् यतः कम्पनी मूल्येषु कटौतीं कृत्वा विक्रयवर्धनार्थं प्रोत्साहनं प्रदत्तवती।

विश्वस्य सर्वाधिकधनवान् मस्कः गतवर्षे xAI इत्यस्य आरम्भं कृतवान् यत् सः ChatGPT निर्मातृ OpenAI, तस्य समर्थकैः Microsoft, Alphabet इत्यनेन सह स्पर्धां कर्तुं शक्नोति।

स्टार्टअप-संस्थायाः मे-मासे सीरीज-बी-वित्तपोषणं ६ अर्ब-डॉलर्-रूप्यकाणि संग्रहीतवती, यस्य मूल्यं २४ बिलियन-डॉलर्-रूप्यकाणि अभवत् । अस्य निवेशकाः आन्द्रेस्सेन् होरोवित्ज्, सिकोइया कैपिटल च सन्ति ।