समाचारं

मोटरवाहनचिप्सस्य मागः सुस्तः अस्ति, STMicroelectronics इत्यनेन पुनः स्वस्य प्रदर्शनस्य पूर्वानुमानं न्यूनीकृतम्, तस्य स्टॉकमूल्यं च क्षीणं जातम् Financial report news

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि एसटीमाइक्रोइलेक्ट्रॉनिक्सस्य त्रैमासिकस्य परिणामाः अपेक्षितापेक्षया किञ्चित् उत्तमाः आसन् तथापि वाहन-उद्योगात् चिप्स्-माङ्गं निरन्तरं मन्दं वर्तते इति कारणेन कम्पनी संघर्षं कृतवती अस्तिद्वितीयवारंतया पूर्णवर्षस्य राजस्वस्य लाभस्य च पूर्वानुमानं न्यूनीकृतम्, येन अमेरिकी-समूहस्य मूल्येषु १३% अधिकं न्यूनता अभवत्, यूरोपीय-शेयर-मूल्येषु १०% अधिकं न्यूनता अभवत्

गुरुवासरे, जुलै २५ दिनाङ्के विश्वस्य प्रमुखा अर्धचालककम्पनी STMicroelectronics इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदनस्य घोषणा कृता ।


१) मुख्यवित्तीयदत्तांशः

परिचालन आय: Q2 राजस्वं वर्षे वर्षे 25% अधिकं न्यूनीकृत्य 3.23 अरब अमेरिकी डॉलरं यावत् अभवत्, तथा च विपण्यस्य अपेक्षाः 3.2 अरब अमेरिकी डॉलराः अभवन् ।
शुद्धलाभः: Q2 शुद्धलाभः ३५३ मिलियन अमेरिकीडॉलर् आसीत्, यदा तु गतवर्षस्य समानकालस्य १ अरब अमेरिकीडॉलर् आसीत्, तथा च विपण्यस्य अपेक्षा ३२३.१ मिलियन अमेरिकीडॉलर् आसीत् ।
सकललाभः (अर्धचालक-उद्योगे निकटतया निरीक्षितः मेट्रिकः): Q2 सकललाभः २.१२ अरब अमेरिकी डॉलरतः १.३ अरब अमेरिकी डॉलरपर्यन्तं न्यूनीभूतः, यत्र सकललाभमार्जिनः ४०.१% अभवत् इति मार्केट् सकललाभः १.२८ अरब अमेरिकीडॉलर् इति अपेक्षां कृतवान् ।

२) सम्भावनाः

परिचालन आयः (अधः संशोधितः) : १.तृतीयत्रिमासिकस्य राजस्वं ३.२५ अरब अमेरिकीडॉलर् यावत् भविष्यति, पूर्णवर्षस्य परिचालन आयः १३.२ अरब अमेरिकी डॉलरतः १३.७ अरब अमेरिकी डॉलरपर्यन्तं भविष्यति इति अपेक्षा अस्ति, तथा च मार्केट् १४.२९ अरब अमेरिकी डॉलरपर्यन्तं भविष्यति इति अपेक्षा आसीत् ;
सकललाभमार्जिन (अधः संशोधितम्) : १.Q3 त्रैमासिकस्य सकललाभमार्जिनं 38% इति अपेक्षा अस्ति, तथा च पूर्णवर्षस्य सकललाभमार्जिनं 40% इति अपेक्षा अस्ति पूर्वसूचना 40% इत्यस्मात् किञ्चित् अधिकं आसीत्, तथा च मार्केट् पूर्णवर्षस्य सकललाभमार्जिनं 40% इति अपेक्षां कृतवान् ४१.१% ।

गुरुवासरे प्रारम्भिकव्यापारे STMicroelectronics’ U.S.


विद्युत्वाहनविपण्यं मन्दं भवति, चिपकम्पनयः दबावे सन्ति

एसटीमाइक्रोइलेक्ट्रॉनिक्स इत्यनेन उक्तं यत् द्वितीयवारं पूर्णवर्षस्य राजस्वं लाभस्य च पूर्वानुमानं न्यूनीकर्तव्यम् यतः वाहन-उद्योगे माङ्गल्याः मन्दतायाः कारणात् चिप्स्-माङ्गं न्यूनीकृतम्। पूर्वं एप्रिलमासे कम्पनी अस्यैव कारणात् अपेक्षितं समायोजनं कृतवती आसीत्, येन यूरोपीयविपण्ये कम्पनीयाः शेयरमूल्यं क्षीणं जातम् । एतत् वैश्विक अर्थव्यवस्थायां मन्दतायाः संकेतः अपि भवितुम् अर्हति इति विश्लेषकाः सूचितवन्तः ।

एसटीमाइक्रोइलेक्ट्रॉनिक्स् इत्यस्य ग्राहकवर्गः विशालः अस्ति, यत्र एप्पल्, सैमसंग इलेक्ट्रॉनिक्स, टेस्ला, हुण्डाई मोटर्, जनरल् मोटर्स् इत्यादीनि प्रसिद्धानि कम्पनयः सन्ति । व्यक्तिगत इलेक्ट्रॉनिक्सस्य चिप् विक्रयणं यदा पुनर्प्राप्तेः लक्षणं दर्शयति तदा वाहनस्य औद्योगिकसाधननिर्मातृणां च माङ्गल्यं मन्दं वर्तते।


STMicroelectronics आपूर्ति श्रृंखला

एआइ चिप्स् इत्यस्य माङ्गल्याः उदये अपि सम्पूर्णः अर्धचालक-उद्योगः सम्प्रति इन्वेण्ट्री-अतिशयस्य सामनां कुर्वन् अस्ति । तत् तदा आगच्छति यदा उपभोक्तृविद्युत्सामग्रीणां, वाहनानां, औद्योगिकसाधनानाञ्च निर्मातारः नूतनचिप्सस्य आदेशं विलम्बयन्ति। दीर्घकालीनसूचीसञ्चयस्य कारणेन प्रमुखाः चिप्निर्मातारः स्वस्य उत्पादनसाधननिवेशयोजनानि स्थगितवन्तः ।

विद्युत्वाहनविपण्यं चिप्निर्मातृणां महत्त्वपूर्णसमर्थनरूपेण वर्तमानचुनौत्येभ्यः अप्रतिरक्षितं नास्ति । टेस्लातः पोर्शेपर्यन्तं फोर्ड्, मर्सिडीज-बेन्ज् च विद्युत्वाहनानां विक्रयः न्यूनः भवति । उद्योगस्य अग्रणी टेस्ला इत्यनेन द्वितीयत्रिमासे स्वस्य लाभस्य पतनं दृष्टम्, यत् विद्युत्वाहनस्य विपण्यं अद्यापि पूर्णतया पुनः न प्राप्तम् इति प्रतिबिम्बयति। विद्युत्वाहनविपण्ये मन्दता चिप् कम्पनीषु प्रमुखः दबावः अस्ति, विशेषतः ये विद्युत्वाहनविपण्ये बहुधा अवलम्बन्ते

द्वितीयत्रिमासिकस्य अर्जनप्रतिवेदने मुख्यकार्यकारी जीन्-मार्क चेरी लिखितवान् यत् -

"अस्मिन् त्रैमासिके अस्माकं पूर्वापेक्षाणां विपरीतम् औद्योगिकग्राहक-आदेशेषु सुधारः न अभवत् तथा च वाहन-माङ्गं न्यूनीकृतम्। वाहन-व्यापार-विक्रयः अपेक्षितापेक्षया न्यूनः आसीत्, येन कम्पनीयाः व्यक्तिगत-इलेक्ट्रॉनिक्स-व्यापार-विक्रये वृद्धिः प्रतिपूर्तिः अभवत्

निवेशकैः सह सम्मेलन-कॉल-काले सः अवदत् यत् -

"औद्योगिकक्षेत्रे अपेक्षितापेक्षया दीर्घकालं अधिकं च तीव्रं सुधारं वयं प्राप्नुमः यतः क्रमेण माङ्गल्यं दुर्बलं भवति, सूचीः च महत्त्वपूर्णतया समायोजयति।"

वालस्ट्रीट् किं चिन्तयति ?

जेपी मॉर्गन-विश्लेषकः संदीपदेशपाण्डे (अतिभार-रेटिंग्) ग्राहकानाम् अग्रे अवदत् यत् "यद्यपि त्रैमासिकस्य परिणामाः अपेक्षितापेक्षया किञ्चित् उत्तमाः आसन् तथापि औद्योगिक-आदेशेषु अपेक्षित-पुनर्प्राप्तिः कम्पनी न दृष्टवती तथा च वाहन-आदेशाः अपि न्यूनाः आसन् । ​​मुख्यः विषयः अस्ति यत् कम्पनीयाः क्रमिक-विल-पत्रं दृष्ट्वा the market believe that the worst is over despite the sharp downgrade of expectations?

स्टीफेल् विश्लेषकः Juergen Wagner (buy rating) इत्यनेन उक्तं यत् मोटरवाहन-औद्योगिकक्षेत्रेषु इन्वेण्ट्री-समायोजनस्य दबावस्य कारणात् २०२४ तमे वर्षे प्रति-शेयर-आर्जनस्य १५% न्यूनतायाः अपेक्षा अस्ति ।एषा अपेक्षिता न्यूनता मार्केट-चिन्ताभ्यः किञ्चित् अतिक्रान्तम् अस्ति

बर्न्स्टीन् विश्लेषिका सारा रूसो (आउटपरफॉर्म रेटिंग्) इत्यस्य मतं यत् वाहनव्यापारः अपेक्षितापेक्षया न्यूनः अस्ति, सूक्ष्मनियन्त्रकः तथा शक्तिः तथा विच्छिन्नघटकक्षेत्राणि दुर्बलं प्रदर्शनं कृतवन्तः, औद्योगिकक्षेत्रे अपि सुधारः न अभवत् यद्यपि चतुर्थे त्रैमासिके कम्पनीयाः मार्गदर्शने क्रमेण सुधारः भविष्यति इति अपेक्षा अस्ति तथापि कम्पनीयाः सम्भावनासु निवेशकानां विश्वासः प्रभावितः भवितुम् अर्हति यतोहि सा कतिपयेषु त्रैमासिकेषु क्रमशः अपेक्षां त्यक्तवती अस्ति STMicroelectronics कृते कठिनता अस्ति यत् चक्रं कदा तले भविष्यति इति अस्पष्टम्।

सिटी विश्लेषकः एण्ड्रयू गार्डिनर् (क्रयणरेटिंग्) इत्यनेन सूचितं यत् कम्पनीयाः कार्यप्रदर्शनमार्गदर्शनं अपेक्षितापेक्षया अधिकं न्यूनीकृतम् अस्ति, यत्र २०२४ तमे वर्षे राजस्वस्य अपेक्षाः ६% न्यूनीकृताः, एबिट् (व्याजं करं च पूर्वं अर्जनं) अपि अधिकं न्यूनीकृतम् Q1 तथा Q2 इत्येतयोः अर्जनस्य अधः गमनं दृष्ट्वा एतत् संकेतं भवितुम् अर्हति यत् मार्केट् चक्रस्य तलस्य समीपे अस्ति।