समाचारं

स्थितिः गम्भीरा अस्ति! उद्योगस्य अन्तःस्थजनाः स्पष्टतया अवदन् यत् "चीनदेशस्य प्रकाशविद्युत् उद्योगे जोखिमसञ्चयः पूर्वापेक्षया दूरम् अधिकः अस्ति।"

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजालस्य संवाददाता झेंग चेन्ये"अस्मिन् वर्षे फेब्रुवरीमासे वयं गतवर्षे (२०२३) चीनदेशस्य प्रकाशविद्युत्-उद्योगशृङ्खलायाः संचालनस्य समीक्षां कृतवन्तः। तस्मिन् समये अहं स्मरामि यत् तस्य वर्णनार्थं एकं शब्दं प्रयुक्तवान्, मिश्रित-आशीर्वादः इति। अधुना अर्धवर्षं व्यतीतम्, स्थितिः अधिका अस्ति गम्भीरः (उद्योगशृङ्खलायाः स्थितिः पूर्वमेव) हिमस्य अग्निस्य च विश्वम् अस्ति।” २०२४ तमस्य वर्षस्य प्रथमार्धं वर्षस्य उत्तरार्धस्य च दृष्टिकोणम् ।

वाङ्ग बोहुआ इत्यस्य दृष्ट्या चीनस्य प्रकाशविद्युत् उद्योगस्य वर्तमानः "अग्निः" निर्माणस्य अनुप्रयोगस्य च परिमाणस्य निरन्तरविस्तारे प्रतिबिम्बितः अस्ति चीन-प्रकाश-उद्योग-सङ्घस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे बहुसिलिकॉन्, सिलिकॉन् वेफर्स्, सेल्स्, मॉड्यूल् इत्यादीनां उत्पादनं २०२४ तमस्य वर्षस्य प्रथमार्धे वर्षे वर्षे ३२% अधिकं वर्धितम् स्थापिता घरेलुप्रकाशविद्युत्क्षमता १०२.४८GW आसीत्, निर्यातस्य दृष्ट्या वर्षे वर्षे ३०.७% वृद्धिः, २०२४ तमस्य वर्षस्य प्रथमार्धे सिलिकॉनवेफरस्य, कोशिकानां, घटकानां च घरेलुनिर्यासे ३४.५%, ३२.१%, वृद्धिः भविष्यति; तथा वर्षे वर्षे क्रमशः १९.७% ।

औद्योगिकशृङ्खलामूल्यानां विनिर्माणनिर्गममूल्यानां च दृष्ट्या विपण्यस्थितिः "जमेन" बिन्दुपर्यन्तं पतिता अस्ति । चीन-प्रकाश-उद्योग-सङ्घस्य आँकडानां अनुसारं २०२४ तमे वर्षे प्रथमार्धे घरेलु-पॉलिसिलिकन-सिलिकॉन्-वेफर-मूल्येषु ४०% अधिकं न्यूनता अभवत्, तथा च २०२४ तमे वर्षे प्रथमार्धे सेल-मॉड्यूल्-मूल्येषु १५% अधिकं न्यूनता अभवत् घरेलु प्रकाशविद्युत्निर्माणस्य उत्पादनमूल्यं (इन्वर्टरं विहाय) प्रायः ५३८.६ अरब युआन्, आयातनिर्यातयोः दृष्ट्या वर्षे वर्षे ३६.५% न्यूनता, २०२४ तमस्य वर्षस्य प्रथमार्धे, मम देशस्य प्रकाशविद्युत्पदार्थानाम् (सिलिकॉनवेफरस्य) कुलनिर्यातः , cells, modules) इत्यस्य मूल्यं प्रायः १८.६७ अरब अमेरिकी-डॉलर् आसीत्, यत् वर्षे वर्षे ३५.४% न्यूनता अभवत् ।

"समग्र-प्रकाश-विद्युत्-उद्योगे वर्तमान-स्थितिः अतीव गम्भीरा अस्ति। वर्तमान-स्थितेः वर्णनार्थं केवलं 'गम्भीर' इति वक्तुं पर्याप्तं नास्ति।"

उद्योगसमायोजनं "भारं द्रुतं च भवेत्"।

वर्तमान चीनीय प्रकाशविद्युत् उद्योगस्य कृते यदि वयं वर्तमानस्थितेः वर्णनार्थं "हिमस्य अग्निस्य च" उपयोगं कुर्मः, तर्हि "अग्निः" इति क्षेत्रं मुख्यतया उद्योगस्य स्थूलस्तरस्य केन्द्रितम् अस्ति ऊर्जारूपान्तरणस्य युगे, प्रकाशविद्युत्, यथा नवीकरणीय ऊर्जायाः प्रतिनिधिः, , अनुप्रयोगपक्षे निर्माणपक्षे च सदैव दौर्गन्धः भवति ।

परन्तु यदि वयं विशिष्टकम्पनीषु ध्यानं दद्मः तर्हि "आवृत्तौ" जीवितुं संघर्षं कुर्वन्तः बहवः उद्योगप्रतिभागिनः कठिनं चित्रं द्रष्टुं शक्नुमः ।

वाङ्ग बोहुआ इत्यनेन संगोष्ठ्यां उल्लेखः कृतः यत् केषाञ्चन सूचीकृतानां कम्पनीनां अर्धवार्षिकप्रतिवेदनदत्तांशस्य अनुसारं दृश्यते यत् अधिकांशस्य मुख्योद्योगशृङ्खलाकम्पनीनां शुद्धलाभः हानिस्य अवस्थायां वर्तते द्वितीयत्रिमासे प्रथमत्रिमासे अपेक्षया अधिकाः आसन् तीव्रीकरणस्य प्रवृत्तिः वर्तमानस्य तीव्रस्थितेः प्रकटीकरणम् अस्ति।

"बहुषु लिङ्केषु मूल्यानि व्ययरेखायाः अधः पतितानि। यथा, बहुसिलिकनस्य मूल्यं व्ययरेखायाः अधः पतितम्, तथा च विशिष्टानि बहुसिलिकॉन् कम्पनयः प्रभाविताः। तस्मिन् एव काले घटकानां उद्घाटनबोलामूल्यं अपि निरन्तरं पतितम् अस्ति , वर्तमानकाले प्रायः ७ तः ७ प्रति वाट् यावत्, उद्यमानाम् हानिः वर्धमानः अस्ति वर्तमानहानिस्थितिः सम्पूर्णस्य उद्योगशृङ्खलायाः हानिः अस्ति तथा च सम्पूर्णस्य उद्योगस्य हानिः अस्ति चीनस्य प्रकाशविद्युत् उद्योगस्य इतिहासः मया अद्यापि न सम्मुखीकृतः।" वाङ्ग बोहुआ इत्यनेन बोधितम्।

तदतिरिक्तं तस्य मते सम्प्रति मुख्ये घरेलु-प्रकाश-विद्युत्-उद्योग-शृङ्खलायां अधिकाधिकाः परियोजनाः समाप्ताः स्थगिताः च भवन्ति, अपि च अधिकाधिकाः प्रकरणाः सन्ति यत्र कम्पनयः स्वस्य परिचालन-दरेषु न्यूनतां वा उत्पादनं स्थगयितुं वा अपि पश्यन्ति

वाङ्ग बोहुआ इत्यनेन दर्शितं यत् यद्यपि चीनस्य प्रकाशविद्युत् उद्योगस्य उत्पादनक्षमता अद्यापि वर्धमाना अस्ति तथापि वृद्धेः दरः महतीं न्यूनीकृतः अस्ति वर्तमानवृद्धेः दरः गतवर्षस्य समानकालस्य एकचतुर्थांशः एव अस्ति, तथैव परियोजनानां संख्या, परिमाणं च। चतुर्णां प्रमुखेषु प्रकाशविद्युत्सामग्रीलिङ्केषु (पॉलीसिलिकॉन्, सेल्स्, मॉड्यूल्स्, सिलिकॉन् वेफर्स् च) अस्मिन् वर्षे प्रथमार्धे २० तः अधिकाः परियोजनाः समाप्ताः अथवा स्थगिताः सन्ति, यद्यपि केचन अग्रणीः सन्ति कम्पनयः ८०% यावत् प्राप्तुं शक्नुवन्ति, परन्तु अधिकांश उद्यमानाम् परिचालनदरः ५०% तः ६०% यावत् एव अभवत् । तस्मिन् एव काले उत्पादनं स्थगयन्तः कारखानानां संख्या अपि वर्धमाना अस्ति ।

"स्थितिः एतावता तीव्रा अस्ति यत् अस्माभिः समायोजनं कर्तव्यम्, परन्तु समायोजनं अतीव कठिनम् अस्ति। उद्योगे 'पुराणक्रीडकानां' कृते परिवर्तनं सुलभं नास्ति, 'नवक्रीडकानां' कृते अद्यापि वाङ्गस्य निश्चयः आवश्यकः बोहुआ उक्तवान्।

तस्य दृष्ट्या चीनस्य प्रकाशविद्युत्-उद्योगे "पुराणाः क्रीडकाः" पुरातन-नवीन-भारस्य सामनां कुर्वन्ति । तेषु नूतनः भारः अन्तिमेषु वर्षेषु लम्बवत् एकीकृत-उत्पादन-क्षमता-निर्माणे अग्रणी-प्रकाश-विद्युत्-कम्पनीनां अत्यन्तं तीव्र-प्रगतेः उल्लेखं करोति , यत् क्रमेण हानिं वर्धयति । पुरातनभारः पुरातनस्य उत्पादनक्षमतायाः दुर्बलनिष्कासनं निर्दिशति, यस्य परिणामेण गम्भीरः सञ्चयहानिः भवति ।

"बहवः उत्पादनपङ्क्तयः अद्यापि स्वव्ययः न प्राप्तवन्तः, अधुना पूर्वमेव तेषां समाप्तिः क्रियते।"

"अस्माभिः सर्वदा उक्तं यत् पुरातनानि उत्पादनरेखाः उन्नयनं कर्तुं शक्यन्ते, परन्तु वास्तविकसञ्चालने अपि कष्टानि सन्ति। केषुचित् उत्पादनरेखासु उन्नयनमूल्यं सर्वथा नास्ति। यथा, कारखानाभवनं पर्याप्तं विशालं नास्ति तथा च उपकरणानां आकारः समानः नास्ति, यस्य परिणामः भवति in no room for upgrading.

"नव खिलाडयः" मुख्यतया तकनीकीसमस्यानां सामनां कुर्वन्ति इति वाङ्ग बोहुआ इत्यनेन उक्तं यत् प्रकाशविद्युत् उद्योगे "नवक्रीडकानां" प्रौद्योगिकीविकासं नवीनतां च निरन्तरं कर्तुं क्षमतायाः अभावः अस्ति, यस्य परिणामेण बहवः नवीनाः उत्पादनपङ्क्तयः उत्पादनार्थं स्थापिताः एव पश्चात् पतन्ति तदतिरिक्तं नूतनानां उद्यमानाम् बौद्धिकसम्पत्त्याधिकारस्य सञ्चयः न्यूनः भवति, यथा पुरातन उद्यमानाम् बौद्धिकसम्पत्त्याधिकारसञ्चयः अस्ति अग्रणीकम्पनयः अपि एतस्याः समस्यायाः विषये अवगताः अभवन्, बौद्धिकसम्पत्त्याधिकारक्षेत्रे अधिकाररक्षणस्य आह्वानं च वर्धमानम् अस्ति पूर्वं जनानां शिकारं कृत्वा उपकरणक्रयणं कृत्वा कारखाननिर्माणक्षमतायां शीघ्रं सुधारस्य पद्धतिः अधुना अधिकानि कष्टानि प्राप्स्यति

विदेशेषु विपण्येषु वाङ्ग बोहुआ इत्यनेन उक्तं यत् सम्प्रति विश्वस्य प्रमुखाः प्रकाशविद्युत्बाजाराः यथा अमेरिका, यूरोपः, भारतः, ब्राजील्, दक्षिणाफ्रिका च चीनदेशस्य उत्पादानाम् प्रत्यक्षनिर्यासं प्रतिबन्धयितुं व्यापारबाधानीतयः प्रवर्तन्ते उत्पादनक्षमता व्यापारबाधानां सम्मुखीभवितुं आरब्धा अस्ति ।

"उद्योगे शीतवायुः अन्ततः सम्पूर्णं उद्योगशृङ्खलां प्रभावितं करिष्यति, उद्योगशृङ्खलायां अपस्ट्रीम उद्यमानाम् नियामकप्राधिकारिणां च प्रतिक्रियायोजनानि सज्जीकर्तुं आवश्यकता वर्तते। भुक्तिबकाया, त्रिकोणीयऋणव्यवस्थागतजोखिमाः, 'हानिकारकं उत्पादनं' इति घटनाः च भवितुं असम्भाव्यम् आदर्शः, तथा च उद्योगेन वर्तमानमूल्येषु उत्पादेषु निकटतया ध्यानं दातव्यं गुणवत्तायाः दृष्ट्या वर्तमान औद्योगिकनिवेशप्रतिफलनस्य दरः अपेक्षितापेक्षया न्यूनः भवितुम् अर्हति, तथा च कम्पनीभ्यः नकदप्रवाहभण्डारं सुदृढं कर्तुं आवश्यकम् अस्ति निगमस्य नकदप्रवाहस्य जोखिमं निवारयितुं" इति वाङ्ग बोहुआ अवदत्।

सः संगोष्ठ्यां आह्वानं कृतवान् यत् "चीनस्य प्रकाशविद्युत् उद्योगस्य जोखिमानां वर्तमानपरिमाणे प्रभावः पूर्वापेक्षया दूरम् अधिकः अस्ति, तस्य पुनः प्राप्तिः अतीव कठिना भवितुं पूर्वं यथाशीघ्रं समायोजितुं आवश्यकम्। उद्योगस्य समायोजनं 'दीर्घम्' अस्ति -कालीनवेदना अल्पकालीनवेदना इव उत्तमः नास्ति'।"

वाङ्ग बोहुआ इत्यनेन सूचितं यत् ऐतिहासिकदृष्ट्या प्रकाशविद्युत् उद्योगस्य समायोजनसमयः समायोजनस्य गभीरतायाः विपरीतरूपेण आनुपातिकः भवति, अतः यथार्थदृष्ट्या उद्योगस्य अन्तः बहिश्च प्रतिस्पर्धा भयंकरः भवितुम् अर्हति , उद्योगस्य "प्रकाशं पैक् कर्तुं" आवश्यकता वर्तते, एकीकरणसमयः च अतिदीर्घः न भवेत् ।

सः सुझावम् अयच्छत् यत् उद्योगाधिकारिणः उन्नत-उत्पादन-क्षमतायाः निर्माणे मार्गदर्शनं सुदृढं कर्तुं प्रवृत्ताः सन्ति, तथा च स्थानीय-सरकारानाम् अयुक्ति-बेलआउट्-व्यवहारस्य सख्यं नियन्त्रणस्य आवश्यकता वर्तते the industry.

तृणा सौरकम्पनी लिमिटेडस्य अध्यक्षः गाओ जिफान् अपि घटनास्थले सुझावम् अददात् यत् प्रकाशविद्युत् उद्योगस्य क्षमता-समाशोधनेन भविष्ये भयंकर-प्रतिस्पर्धा भविष्यति, तथा च सम्पूर्ण-समाजस्य उच्चस्थाने स्थित्वा उद्योगस्य उत्तम-एकीकरणाय सक्रियरूपेण मार्गदर्शनं करणीयम् |.

“अहं सुझावमिदं ददामि यत् उद्योगस्य परिसमापनार्थं मार्गदर्शनं कुर्वन्तः स्थानीयसरकाराः वित्तीयसंस्थाः च केवलं तासां कम्पनीनां समर्थनं न कुर्वन्तु ये पूर्वमेव संकटग्रस्ताः सन्ति वा परिसमापनं कर्तुं प्रवृत्ताः सन्ति, अपितु ते अग्रणीकम्पनीनां मार्गदर्शनं कुर्वन्तु यत् ते एतासां कम्पनीनां एकीकरणाय, अधिग्रहणाय च त्वरिततां कुर्वन्तु उद्योगः एकत्र समागमः पूर्वं विकीर्णं अराजकं च स्थितिं भङ्गयिष्यति, येन उद्योगः यथाशीघ्रं व्यवस्थितं स्वस्थं च विकासमार्गं प्रति गन्तुं शक्नोति, येन समग्रसमाजस्य निवेशिताः वित्तीयसम्पदाः अधिकमूल्याः भवितुम् अर्हन्ति" इति गाओ जिफन।

स्थितिं भङ्गयितुं कुञ्जी : वैश्विकनिर्माणम्

अन्तिमेषु वर्षेषु मध्यपूर्वस्य चीनस्य च सामरिकसहकार्यं अधिकाधिकं निकटं जातम्, विशेषतः "एकमेखला, एकः मार्गः" इति उपक्रमस्य ढाञ्चे उत्तर-अमेरिका-यूरोपीय-विपण्ययोः तुलने, यत्र व्यापार-वातावरणे अधिकाधिकं परिवर्तनं जातम् , मध्यपूर्वः चीनीय उद्यमानाम् विदेशेषु गन्तुं नूतना "उष्णभूमिः" भवति , मध्यपूर्वं गमनम् अपि चीनीयप्रकाशविद्युत्कम्पनीनां कृते "आवृत्तेः" वर्तमानस्थितिं भङ्गयितुं महत्त्वपूर्णं "सञ्चालनं" भवति।

१६ जुलै दिनाङ्के सायंकाले जिन्कोसोलर कम्पनी लिमिटेड् (अतः "जिन्कोसोलर ", 688223.SH) announced: "पूर्णस्वामित्वयुक्ता सहायककम्पनी JinkoSolar Middle East DMCC (Jinko Middle East) तथा च सऊदी अरबराज्यस्य सार्वजनिकनिवेशकोषः (PIF, "सऊदी सार्वजनिकनिवेशकोषः") पूर्णस्वामित्वयुक्ता सहायककम्पनी नवीकरणीय ऊर्जा स्थानीयकरणकम्पनी (RELC) तथा विजन इण्डस्ट्रीज कम्पनी (VI) इत्यनेन सऊदी अरबराज्ये 10GW उच्च-दक्षता-बैटरी-घटक-परियोजनायाः निर्माणार्थं संयुक्त-उद्यमस्य स्थापनायै "शेयरधारक-सम्झौते" हस्ताक्षरं कृतम् अस्ति समेकित कथन। " " .

घोषणायाः अनुसारम् अस्मिन् समये स्थापिते संयुक्तोद्यमे जिन्को मध्यपूर्वः, आरईएलसी, VI च क्रमशः ४०%, ४०%, २०% च भागं धारयन्ति । तदनन्तरं संयुक्तोद्यमः जिन्को इत्यस्य मध्यपूर्वपरियोजनायाः मुख्यनिर्माणनिकायरूपेण कार्यं करिष्यति, यत्र अनुमानतः कुलपरियोजनानिवेशः प्रायः ३.६९३ अरबसऊदीरियाल (लगभग ९८५ मिलियन अमेरिकीडॉलर्) भविष्यति

सऊदी अरबदेशे कम्पनीयाः "स्थानस्य" विशिष्टस्थितेः प्रतिक्रियारूपेण २०२४ तमस्य वर्षस्य प्रथमार्धे प्रकाशविद्युत्-उद्योगस्य विकाससमीक्षायाः समये २०२४ तमस्य वर्षस्य उत्तरार्धस्य च स्थितिदृष्टिकोणस्य समये जिन्कोसोलरस्य उपाध्यक्षः कियान् जिंग् इत्यनेन सह साक्षात्कारः स्वीकृतः आर्थिकपर्यवेक्षकजालस्य एकः संवाददाता।

चतुर्थस्य विदेशीयकारखानस्य सऊदी अरबदेशे स्थापनस्य चयनस्य कारणानां विषये किआन् जिंगः अवदत् यत् प्रथमं देशस्य “विजन २०३०” इत्यस्य मार्गदर्शनेन सऊदी अरबदेशः तेषु क्षेत्रेषु अन्यतमः अस्ति यत्र नूतन ऊर्जायाः द्रुततरविकासः अभवत् मध्यपूर्वे, तथा च JinkoSolar इत्यनेन पूर्वमेव सऊदी अरबदेशे उपस्थितिः स्थापिता अस्ति तथा च 70% मार्केट् भागं गृहीतवान् अस्ति द्वितीयं, मध्यपूर्वे ग्राहकाः तान्त्रिकसमाधानानाम् उत्पादानाञ्च अधिकानि अपेक्षां कुर्वन्ति, तस्य विषये उत्तमः अवगतिः अस्ति प्रौद्योगिकी, अत्यन्तं विविधाः अनुप्रयोगपरिदृश्याः सन्ति, तथा च सर्वाधिकं चुनिंदा ग्राहकाः सन्ति तृतीयम्, कारखाना सऊदी अरबदेशे स्थितः दक्षिणीयविनिर्माणसमूहस्य उत्तमः औद्योगिकः आधारः अस्ति तथा च सुविधाजनकः समुद्रः भूपरिवहनः च अस्ति। तदतिरिक्तं NEOM New City यत्र कारखानः स्थितः अस्ति तत्र शतप्रतिशतम् नवीकरणीयशक्त्या चालितं भविष्यति, यस्य अर्थः अस्ति यत् जिन्कोस् सऊदीकारखाना अन्यः शतप्रतिशतम् हरितशक्तिकारखानः भविष्यति, यथार्थतया हरितात् हरितं निर्मास्यति।

"सऊदी अरबदेशे प्रकाशविद्युत्परियोजनानां निवेशः निर्माणं च जिन्कोसोलरस्य 'वैश्विकविक्रय'तः 'वैश्विकनिर्माणस्य' परिवर्तनं त्वरितं करिष्यति। उद्योगस्य 'अल्पलाभयुगं' भङ्गयितुं एतत् व्यवहार्यं समाधानं भवितुम् अर्हति।

“अस्माकं सऊदी सार्वजनिकनिवेशकोषेण सह स्पष्टाः साधारणाः च लक्ष्याः सन्ति तथा च वयं स्वस्वलाभान् संयोजयिष्यामः तथा च जिन्को इत्यस्य उन्नतप्रौद्योगिक्याः, निर्माणक्षमतायाः, अनुभवसञ्चयस्य, वैश्विकविपणनसेवाजालस्य च लाभं गृहीत्वा पीआईएफस्य निधिं, संसाधनं, प्रभावं च... Middle East and even the world , तया स्थानीयस्य परितः च बाजारस्य आपूर्तिं पूरयति, तथैव अन्येषां क्षेत्राणां आवश्यकताः सऊदी कारखानस्य निर्माणं जिन्को कृते वैश्विकनवाचारसहकार्यस्य नूतनस्य दौरस्य आरम्भः अस्ति वैश्विकविक्रयात् वैश्विकनिर्माणं प्रति अस्माकं परिवर्तनं त्वरितुं तथा च वैश्विकनिर्माणकम्पनी -विश्वस्य ब्राण्ड् भवितुं शक्नोति।" किआन जिंगः अवदत्।

"एतत् गतशताब्द्याः अन्ते यदा जर्मन-जापानी-अमेरिकन-इत्यादीनां पुरातन-वाहन-विशालकायानां संयुक्त-उद्यम-वाहन-निर्माण-संस्थानानां स्थापनायै चीन-देशम् आगताः । ते प्रौद्योगिकीम्, अनुभवं, प्रणालीं, संस्कृतिं, प्रबन्धनं च आनयन्ति स्म, यदा तु चीन-देशः धनं प्रदत्तवान्, नीतिषु विपण्येषु च अधुना इतिहासः पुनरावृत्तिः भवति, केवलं एतत् समयं व्यतिरिक्तं जिन्को इत्यादीनि चीनीय-प्रकाश-विद्युत्-कम्पनयः श्रृङ्खलायां मुख्यानि कम्पनयः अभवन्, तेषां नियन्त्रणं च अस्ति” इति किआन् जिंग् अवदत्।