समाचारं

अन्तरिक्षे अटन्तं पुनरागमनं कर्तुं असमर्थं "स्टारलाइनर्" शताब्दपुराणं बोइङ्ग्-संकटस्य समाधानं कठिनम् अस्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


03:10

बोइङ्ग्-कम्पनीयाः "स्टारलाइनर्"-इत्यस्य मानवयुक्तस्य अन्तरिक्षयानस्य प्रथमं जून-मासस्य ५ दिनाङ्के प्रक्षेपणानन्तरं मूलतः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् पृथक् कृत्वा जून-मासस्य १४ दिनाङ्के पुनः आगन्तुं योजना आसीत् ।किन्तु प्रोपेलर-विफलता, हीलियम-आदि-समस्यानां कारणात् लीकेज, पुनरागमनसमये विलम्बः जातः, नासा-संस्थायाः पूर्वं उक्तं यत् "स्टारलाइनर" अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके ४५ दिवसपर्यन्तं गोदीं कर्तुं शक्नोति, यत् जुलै-मासस्य २१ दिनाङ्कपर्यन्तं भवति, परन्तु यदि तत् बैकअप-प्रणाल्याः उपरि अवलम्बते तर्हि... डॉकिंग् ९० दिवसपर्यन्तं विस्तारयितुं शक्यते, यत् सेप्टेम्बरमासस्य आरम्भपर्यन्तं भवति ।


बहिः अवलोकनानाम् अनुसारं अन्तरिक्षस्थानके रोबोट् बाहुस्य उपयोगेन अन्तरिक्षयानस्य आपत्कालीनमरम्मतं क्रियते, परन्तु अद्यापि अस्पष्टं यत् तस्य मरम्मतं कृत्वा सुरक्षितरूपेण प्रत्यागन्तुं शक्यते वा इति।

बोइङ्ग् इत्यस्य "स्टारलाइनर" मानवयुक्तं अन्तरिक्षयानं तथा मस्कस्य स्पेसएक्स "ड्रैगन" इति द्वौ प्रकारौ मानवयुक्तौ अन्तरिक्षयानौ सन्ति, ये २०११ तमे वर्षे अमेरिकी-अन्तरिक्षयानस्य निवृत्तेः अनन्तरं विकसिताः सन्ति ।मूलयोजना आसीत् यत् उभयप्रकारस्य अन्तरिक्षयानं २०१७ तमे वर्षे जनान् वहितुं समर्थः भविष्यति ।उड्डयनमिशनम् , परन्तु द्वयोः अपि कम्पनीयोः मध्ये तत् समये सम्पन्नं कर्तुं न शक्तम् । अतः प्रायः १० वर्षाणि यावत् अमेरिकादेशेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके प्रवेशाय निर्गमनाय च रूसी-मानवयुक्तानां अन्तरिक्षयानानां उपरि अवलम्बितव्यम् आसीत् ।

सौभाग्येन मस्कस्य स्पेसएक्स् ड्रैगन-अन्तरिक्षयानेन २०२० तमस्य वर्षस्य मे-मासे मानवयुक्तं परीक्षण-उड्डयनं सम्पन्नम् अस्ति, अधुना यावत् १३ मानवयुक्तानि अन्तरिक्ष-अन्तरिक्ष-यानानि कृतानि सन्ति । तद्विपरीतम्, दिग्गज-वायु-अन्तरिक्ष-विशालकाय-कम्पनी बोइङ्ग्-इत्यनेन "इण्टरस्टेलर-विमान-यानस्य" विकासे विवर्ताः अभवन्

एकदा मस्कः एकं उपहासं ट्वीट् कृतवान् यत् बोइङ्ग् इत्यनेन मानवयुक्तस्य अन्तरिक्षयानस्य विकासाय ५ अर्ब अमेरिकीडॉलर् प्राप्तम्, यदा तु स्पेसएक्स् इत्यनेन केवलं २ अर्ब अमेरिकी डॉलरात् अधिकं प्राप्तम्, परन्तु तदपि बोइङ्ग् इत्यस्मात् कतिपयवर्षपूर्वं संशोधनं विकासं च सम्पन्नम्

अस्मात् दृष्ट्या बोइङ्ग् इत्यनेन यत् उत्पादं ६ अर्ब अमेरिकी-डॉलर्-अधिकं व्ययितम् तत् अद्यापि अविश्वसनीयम् अस्ति । "स्टारलाइनर"-अन्तरिक्षयानस्य परीक्षण-उड्डयनात् परं समस्याः अभवन् अन्तर्राष्ट्रीय अन्तरिक्षस्थानक।


२०२१ तमस्य वर्षस्य अगस्तमासे मूलतः अन्तरिक्षयानसेवामॉड्यूलस्य प्रोपेलेण्ट्-कपाटस्य समस्यायाः कारणात् द्वितीयं परीक्षण-उड्डयनं कर्तुं योजना आसीत्, येन प्रक्षेपणं विलम्बितम् अभवत् अमेरिकी-माध्यमानां समाचारानुसारं बोइङ्ग्-कम्पनी-संस्थायाः मरम्मतार्थं ६० कोटि-अमेरिकीय-डॉलर्-रूप्यकाणि व्ययितवती समस्यानां दोषाणां च श्रृङ्खला।

२०२२ तमस्य वर्षस्य मे-मासस्य १९ दिनाङ्के द्वितीयस्य मानवरहितस्य परीक्षणविमानस्य विषये यद्यपि अन्ततः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह सफलतया गोदीं प्राप्तवान् तथापि द्वौ अपि थ्रस्टर्-विमानौ विफलौ अभवताम्

अतः जूनमासे "इण्टरस्टेलर एयरलाइनर्" इत्यत्र आरुह्य अन्तरिक्षयात्रीद्वयं अभिमानी आसीत् इति जनाः किमर्थं वदन्ति? ९० दिवसाः भवन्ति।

अवश्यं अस्य अर्थः न भवति यत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके एव द्वौ अन्तरिक्षयानौ लम्बमानौ स्तः, रूसी-अन्तरिक्षयानं च यदि सम्भवं नास्ति तर्हि भवान् पुनः आगन्तुं शक्नोति तेषु एकस्मिन्, परन्तु एतयोः अन्तरिक्षयानयोः उपयोगः अन्यैः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानक-अन्तरिक्षयात्रिकैः पुनरागमनाय भवति यदि तेषां ऋणं भवति तर्हि तेषां अन्तरिक्षं पूरयितुं अन्यं अन्तरिक्षयानं प्रक्षेपितव्यं भविष्यति अन्तरिक्षयानम्"।


परन्तु यदि तत्पर्यन्तं गच्छति तर्हि बोइङ्ग् न केवलं मुखस्य हानिः, अपितु व्यापकसंकटस्य सामना कर्तुं शक्नोति ।

तस्य विपरीतम्, स्पेसएक्स् इत्यस्य ड्रैगन-अन्तरिक्षयानम् अस्य मासस्य ३१ दिनाङ्के प्रक्षेपणस्य सज्जतां कुर्वन् अस्ति, तत् १४०० किलोमीटर्-पर्यन्तं अन्तरिक्षकक्षां प्राप्स्यति, ततः प्रथमं वाणिज्यिक-अन्तरिक्ष-वाहन-क्रियाकलापं कर्तुं ७०० किलोमीटर्-पर्यन्तं अवतरति |. "जहाजस्य" परीक्षणगोलीकाण्डेषु अपि प्रत्येकं समये सुधारः अभवत् ।

बोइङ्ग् शताब्दीपुराणः कम्पनी अस्ति तथा च अमेरिकी-वायु-अन्तरिक्ष-उद्योगे पारम्परिकः दिग्गजः अस्ति, अन्तिमेषु वर्षेषु नागरिक-विमानेषु, अन्तरिक्ष-यानेषु च बहुधा समस्याः अभवन् problems." "Control problem". बोइङ्ग् मूलतः "स्टारलाइनर" इत्यस्य प्रथमस्य मानवयुक्तस्य विमानस्य सफलतायाः उपयोगं स्वस्य प्रतिबिम्बं विपर्ययितुं कर्तुम् इच्छति स्म, परन्तु परिणामेण पुनः समस्यायाः अस्तित्वस्य गम्भीरतायाश्च पुष्टिः अभवत्

वार्ताकारं पश्यन्तु : ली सुनिङ्ग्

सम्पादक : ली सुनिंग

सम्पादकः : फाङ्ग लिआङ्ग