समाचारं

२० तमे सीपीसी केन्द्रीयसमित्याः तृतीयपूर्णसत्रस्य आधिकारिकमार्गदर्शनसामग्रीषु पूंजीबाजारसुधारस्य चर्चा भवति: निवेशकानां प्रतिफलं सुधारयितुम् तथा च प्रतिभूतिसंस्थानां निधिनां दीर्घकालीनमूल्यांकनं स्थापयितुं

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव "चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः अध्ययनपरामर्शविषये १०० प्रश्नाः (निर्णयः)" प्रकाशिताः यदा "निवेशस्य समन्वयं कुर्वन्तः पूंजीबाजारस्य कार्येषु सुधारः किमर्थं आवश्यकः इति वित्तपोषणम्," पुस्तके सूचितं यत् निवेशस्य वित्तपोषणकार्यस्य च समन्वयं प्रवर्तयितुं पूंजीबाजारस्य दीर्घकालीनस्वस्थविकासाय समन्वयस्य महत् महत्त्वम् अस्ति। अग्रिमः कदमः निवेशकानां कृते सेवासु सुधारं प्रतिफलं च, वित्तपोषणस्य सख्यं नियमनं च भविष्यति व्यवहारं, निरन्तरं पर्यवेक्षणं सुदृढं करोति, निवेशकसंरक्षणं च सुदृढं करोति।

विगतकेषु वर्षेषु विपण्यस्य तीव्रगत्या विस्तारः जातः, तरलता च असन्तुलनं जातम् ।

पुस्तके दर्शितं यत् पूंजीबाजारे मुख्यतया शेयरबजारः, बन्धकविपण्यं च समाविष्टं भवति, यत् सम्पूर्णं वित्तीयसञ्चालनं प्रभावितं करोति । ३० वर्षाणाम् अधिककालस्य विकासस्य अनन्तरं मम देशस्य पूंजीबाजारे विश्वप्रसिद्धाः उपलब्धयः प्राप्ताः विशेषतः चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं पूंजीबाजारनियामकव्यवस्थायां निरन्तरं सुधारः अभवत्, स्टॉकनिर्गमनपञ्जीकरणव्यवस्थायाः सुधारः निरन्तरं उन्नतं कृतम् अस्ति, बहुस्तरीयपूञ्जीबाजारस्य निर्माणं च ठोसरूपेण कृतम् अस्ति, संसाधनानाम् इष्टतमविनियोगं प्रवर्धयितुं आर्थिकविकासं च प्रवर्धयितुं सकारात्मकभूमिकां निर्वहति २०२३ तमस्य वर्षस्य अन्ते शङ्घाई, शेन्झेन्, बीजिंग इत्येतयोः त्रयोः स्टॉक एक्सचेंजयोः ५,३४६ सूचीकृताः कम्पनयः सन्ति, येषां कुलविपण्यमूल्यं प्रायः ७८ खरब युआन् अस्ति नवसूचीकृतकम्पनीषु वैज्ञानिकप्रौद्योगिकीनवाचारस्य ७०% अधिकं भागः आसीत्, उच्चप्रौद्योगिकी-उद्योगे सूचीकृतानां कम्पनीनां विपण्यमूल्यं च ४०% अधिकं भवति बन्धकविपण्यं स्केलस्य दृष्ट्या विश्वे द्वितीयस्थानं प्राप्नोति, यत्र १५८ खरब युआन् बन्धकविपण्यसंरक्षणशेषः अस्ति ।

तत्सह, एतत् ज्ञातव्यं यत् मम देशस्य पूंजीविपण्यस्य स्वस्थस्य स्थिरस्य च विकासस्य आधारः अद्यापि ठोसः नास्ति | २०२० तमे वर्षात् देशे १५०० तः अधिकाः नवसूचिताः कम्पनयः सन्ति, २०२२ तमे वर्षे २०२३ तमे वर्षे च वित्तपोषणस्य राशिः क्रमशः वर्षद्वयं यावत् विश्वे प्रथमस्थाने आसीत् तथापि प्रमुखाः स्टॉकसूचकाङ्काः तुल्यकालिकरूपेण मन्दाः आसन्, तथा च निवेशकानां लाभस्य प्रबलः भावः नासीत् एतेन शेयरबजारस्य निवेशस्य वित्तपोषणस्य च कार्याणि ज्ञायते। मुख्यकारणानि सन्ति यत् विपण्यं तीव्रगत्या विस्तारं प्राप्नोति तथा च तरलता असन्तुलितवती अस्ति न्यूनीकरणं, अन्तःस्थव्यापारः, हेरफेरः च विपण्यस्य अन्येषां च अवैधक्रियाकलापानाम् पर्यवेक्षणं सुदृढं कर्तुं आवश्यकम् अस्ति।

अस्माभिः एतादृशी विकाससंकल्पना स्थापनीयं या निवेशस्य वित्तपोषणस्य च समानं महत्त्वं ददाति

पूंजीबाजारस्य दीर्घकालीनस्वस्थविकासाय निवेशवित्तपोषणकार्ययोः समन्वयस्य प्रवर्धनस्य महत्त्वस्य विषये पुस्तके त्रयः बिन्दवः सूचीबद्धाः सन्ति- १.

प्रथमं पूंजीविपण्यविकासस्य सामान्यनियमैः सह सङ्गतम् अस्ति । एकतः पूंजीबाजारः वास्तविक अर्थव्यवस्थायाः कृते धनं वित्तपोषणसेवाश्च प्रदाति अपरतः निवेशकानां निवेशानां प्रतिफलं प्राप्तुं निवेशमार्गान् निर्माति निवेशकार्यं वित्तपोषणकार्यं च पूंजीबाजारकार्यस्य द्वौ पक्षौ स्तः पूंजीबाजारस्य स्वस्थविकासः निवेशवित्तपोषणकार्ययोः पूरकत्वात् पृथक् कर्तुं न शक्यते market function, but also affects the healthy development of the capital market अस्माभिः निवेशस्य वित्तपोषणस्य च समानं महत्त्वं ददाति इति विकासस्य अवधारणा स्थापनीयम्।

द्वितीयं, पूंजीविपण्यस्य निवेशकार्यं अधिकं सुधारयितुम् अनुकूलम् अस्ति । पूंजीबाजारनिवेशस्य वित्तपोषणकार्यस्य च समन्वयं प्रवर्धयितुं सामाजिकनिधिं विपण्यां प्रवेशाय आकर्षयितुं शक्यते, निवासिनः बचतस्य इक्विटीनिवेशे परिवर्तनं प्रवर्धयितुं शक्यते, पूंजीबाजारस्य कृते जीवनशक्तिः स्रोतः अपि प्रदातुं शक्यते पूंजीबाजारस्य विकासः, पूंजीबाजारस्य अपेक्षासु सुधारः, निवासिनः सम्पत्तिआयः च वर्धयति , उपभोगं प्रवर्धयति तथा प्रभावीमागधां विस्तारयति, तथा च वास्तविक अर्थव्यवस्थायाः वित्तीयसमर्थनं प्राप्तुं तथा संसाधनानाम् प्रभावीरूपेण आवंटने पूंजीबाजारस्य भूमिकां निर्वहति।

तृतीयः पूंजीविपण्यस्य वित्तपोषणकार्यस्य उत्तमः उपयोगः भवति । निवेशस्य वित्तपोषणकार्यस्य च समन्वितः विकासः प्रत्यक्षवित्तपोषणस्य अनुपातं वर्धयितुं, वित्तपोषणसंरचनायाः अनुकूलनं कर्तुं, प्रमुखक्षेत्रेषु, महत्त्वपूर्णेषु उद्योगेषु, राष्ट्रिय-अर्थव्यवस्थायाः दुर्बल-कडिषु च धनस्य प्रवाहस्य मार्गदर्शनं कर्तुं, वास्तविकस्य कृते उच्चगुणवत्तायुक्तवित्तीयसेवाः प्रदातुं च शक्नोति अर्थव्यवस्था।

चतुर्षु पक्षेषु उत्तमं कार्यं करिष्यति

अग्रिमे चरणे पूंजीबाजारनिवेशस्य वित्तपोषणकार्यस्य च समन्वयं कथं प्रवर्तयितव्यम् इति विषये पुस्तके प्रस्तावितं यत् कार्यस्य चत्वारि पक्षाः कर्तव्याः सन्ति- १.

प्रथमं निवेशकानां सेवासु सुधारः, प्रतिफलनं च । बीमा, बैंकधनप्रबन्धन, न्यासनिधिः, सामाजिकसुरक्षानिधिः, मूलभूतपेंशन, निगमवार्षिकी, व्यक्तिगतपेंशन इत्यादीनां इक्विटीनिवेशानां सुधारः, निवेशकानां आवश्यकताभिः सह मेलनं कुर्वन्तः वित्तीयउत्पादाः सेवाश्च प्रारम्भः, उद्योगस्य व्यापकदरेषु सुधारः, निवेशकानां कृते लाभं च प्रदातुं च। "दीर्घकालीनधनस्य दीर्घकालीननिवेशस्य च" समर्थनं कुर्वन्ती नीतिव्यवस्थां निर्मायताम् तथा च मूल्याङ्कनं, करं, निवेशलेखं इत्यादीनि प्रणालीं च सुधारयन्तु ये दीर्घकालीननिवेशव्यवहाराय अनुकूलाः सन्ति।

द्वितीयं वित्तपोषणव्यवहारस्य कठोरनियन्त्रणम् । विपण्यवित्तपोषणस्य प्रथमं सोपानं निर्गमनं सूचीकरणं च भवति । स्टॉक निर्गमनार्थं पञ्जीकरणव्यवस्थायाः सुधारं गभीरं कर्तुं, मुख्यमण्डलस्य जीईएमस्य च सूचीकरणमानकेषु सुधारः, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य वैज्ञानिक-प्रौद्योगिकी-नवाचार-गुणानां मूल्याङ्कन-मानकेषु सुधारः, सूचना-प्रकटीकरण-आवश्यकतानां सुदृढीकरणं च आवश्यकम् अस्ति , तथा नूतनशेयरनिर्गमनस्य मूल्यनिर्धारणतन्त्रे सुधारं कुर्वन्ति। अनिवार्यरूपेण सूचीविच्छेदनस्य मानकानां अधिकं मानकीकरणं कुर्वन्तु तथा च सूचीविच्छेदनं सख्तीपूर्वकं कार्यान्वितुं कार्यान्वितुं च।

तृतीयः निरन्तरपरिवेक्षणस्य सुदृढीकरणम् अस्ति। सूचीबद्धकम्पनीनां पर्यवेक्षणं सुदृढं कर्तुं, सूचनाप्रकटीकरणस्य निगमशासनस्य च आवश्यकतानां सख्यं प्रवर्तनं, भागधारकाणां न्यूनीकरणस्य, लाभांशस्य, विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च पर्यवेक्षणं सुदृढं कर्तुं, सूचीकृतकम्पनीनां तथा तेषां भागधारकाणां, वास्तविकनियन्त्रकाणां, निदेशकानां, वरिष्ठकार्यकारीणां इत्यादीनां उत्तरदायित्वं सुदृढं कर्तुं च कार्मिक। व्यापारिकलिङ्कानां पर्यवेक्षणं सुदृढं कुर्वन्तु तथा च विपण्य-हेरफेरस्य, दुर्भावनापूर्ण-लघुविक्रयणस्य अन्यव्यवहारस्य च गम्भीरतापूर्वकं अन्वेषणं निबद्धं च कुर्वन्तु। मध्यस्थसंस्थानां पर्यवेक्षणं सुदृढं कुर्वन्तु तथा च वित्तीयधोखाधड़ी इत्यादीनां अवैधकार्याणां दण्डं दातुं शक्नुवन्ति। प्रतिभूतिकोषसंस्थानां पर्यवेक्षणं सुदृढं कर्तुं, कर्तव्यनिष्पादनस्य आवश्यकतां सुदृढं कर्तुं, दीर्घकालीनमूल्यांकनतन्त्रस्य स्थापनां प्रवर्धयितुं, स्केल-उन्मुखात् निवेशक-प्रतिफल-उन्मुखे परिवर्तनं च कर्तुं च।

चतुर्थं निवेशकानां रक्षणं सुदृढं कर्तुं। प्रतिभूति-उद्योगे अवैध-क्रियाकलापानाम् व्ययस्य अधिकं वृद्धिः, निवेशक-क्षतिपूर्ति-राहत-तन्त्रे सुधारः, तथा च कानून-विनियम-उल्लङ्घनस्य उत्तरदायी-भागधारकाणां, वास्तविक-नियन्त्रकाणां, निदेशकानां, वरिष्ठ-कार्यकारीणां, मध्यस्थानां इत्यादीनां नियन्त्रणं तदनुसारं निवेशकानां हानि-क्षतिपूर्तिः अवश्यं कर्तव्या विधिना सह । प्रतिभूतिविवादानाम् कृते विशेषप्रतिनिधिविवादव्यवस्थां कार्यान्वितुं। वित्तीयनिवेशं जोखिमज्ञानं च लोकप्रियं कुर्वन्तु निवेशकशिक्षां च सुदृढां कुर्वन्तु।