समाचारं

वजनक्षयविपण्यस्य विस्तारः निरन्तरं भवति : औषधकम्पनयः परिनियोजनाय दौडं कुर्वन्ति, खाद्यकम्पनयः अटन्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता हान लिमिंग्, प्रशिक्षुः ली जियायु च शङ्घाईतः प्रतिवेदनं दत्तवन्तौ वजन-क्षय-औषध-विपण्यं घोर-युद्धे अस्ति, विश्लेषकाः च विपण्य-अपेक्षां निरन्तरं वर्धयन्ति । गतवर्षे जेपी मॉर्गन चेस् इत्यनेन भविष्यवाणी कृता यत् सेमाग्लुटाइड्, टिल्पोटाइड् इत्येतयोः दिग्गजयोः चालनेन जीएलपी-१ औषधानां वार्षिकविक्रयः २०३० तमे वर्षे १०० अरब अमेरिकीडॉलर् अधिकं भविष्यति केवलं षड्मासाभ्यन्तरे बीएमओ कैपिटल मार्केट्स् इत्यनेन स्वस्य पूर्वानुमानं १५० अरब डॉलरपर्यन्तं कृतम् ।

अस्य पृष्ठतः विपण्यमाङ्गस्य निरन्तरवृद्धिः अस्ति । "विश्व मोटापा एटलस" इत्यस्य पञ्चमसंस्करणस्य अनुसारं २०३० तमे वर्षे ≥२५किलोग्राम/वर्गमीटर् (अतिभारः) बीएमआई मूल्यं येषां जनानां संख्या ३.५ अर्बं (समग्रजनसङ्ख्यायाः ४६% भागः) अधिका भविष्यति इति अपेक्षा अस्ति, तथा च BMI मूल्यं ≥30kg/m2 (मोटापेन) युक्तानां जनानां संख्या ) 1.5 अरब (20%) अधिका भविष्यति ।

आन्तरिकरूपेण फ्रॉस्ट् एण्ड् सुलिवन्-दत्तांशैः ज्ञायते यत् अस्माकं देशे जीवनस्य उन्नतिः, व्यायामस्य अभावः इत्यादीनां कारकानाम् कारणात् अन्तिमेषु वर्षेषु मोटापेन युक्तानां जनानां संख्या तीव्रगत्या वर्धिता अस्ति, २०३० तमे वर्षे ३२९ मिलियनं जनान् यावत् भवितुं शक्नोति इति अपेक्षा अस्ति विशालबाजारस्य माङ्गल्याः अन्तर्गतं यतः एली लिली इत्यस्य टिल्पोटाइड् इन्जेक्शन् इत्यस्य दीर्घकालीनवजनप्रबन्धनार्थं राष्ट्रियचिकित्साउत्पादप्रशासनेन (NMPA) अनुमोदनं कृतम्, अतः आधिकारिकतया नोवो नॉर्डिस्कस्य नोवोका (दीर्घकालीनवजनप्रबन्धनस्य कम्पनी) इत्यनेन सह सहकार्यं कृतम् injection) इति शिरसा स्पर्धां कुर्वन् अस्ति, तस्य विकासाय घरेलु औषधकम्पनयः अपि दौडं कुर्वन्ति ।

औषधकम्पनीनां अतिरिक्तं बहवः खाद्यकम्पनयः अपि "भूमिं प्रति त्वरितम्" गच्छन्ति । हर्बालाइफ् इत्यस्य वैश्विकाध्यक्षः स्टीफन् ग्रात्जियानी 21 शताब्द्याः बिजनेस हेराल्ड् इत्यस्मै अवदत् यत्, "40 वर्षाणाम् अधिकं कालात् स्वास्थ्यक्षेत्रे गभीररूपेण संलग्नस्य वैश्विककम्पनीरूपेण हर्बालाइफ् वर्तमानकाले चीनदेशे वजननियन्त्रणस्य वजनक्षयस्य च बृहत्तमा कम्पनी अस्ति। यथा यथा वजनक्षयस्य विपण्यं निरन्तरं वर्धते तथा तथा वयं सामान्यस्वास्थ्यक्षेत्रे अधिकक्षेत्राणि आच्छादयितुं अनुसन्धानविकासयोः उत्पादनक्षमतायां च अधिकं निवेशं करिष्यामः।”.

अनुसंधानविकासः, उत्पादनक्षमता मूल्यं च सर्वेषु पक्षेषु विपण्यं जब्धयितुं

एली लिली, नोवो नोर्डिस्क च मधुमेह-वजन-क्षय-औषधेषु जीएलपी-१-औषधानां विन्यासे विश्वस्य अग्रणीस्थानं धारयन्ति ।

तेषु नोवो नोर्डिस्कस्य सेमाग्लुटाइड् श्रृङ्खलायां त्रीणि उत्पादानि सन्ति, यथा चर्मान्तरे इन्जेक्शनस्य निर्माणं ओजेम्पिक (हाइपोग्लाइसीमिकस्य कृते), मौखिकगोली रायबेल्सस् (हाइपोग्लाइसीमिकस्य कृते) तथा च वजनक्षयस्य उत्पादः वेगोवी २०२२ तमे वर्षे सेमाग्लुटाइड् इत्यस्य विक्रयः १०.९ अब्ज अमेरिकीडॉलर् आसीत्, यत् विश्वस्य प्रथमं प्रमुखं जीएलपी-१ औषधं जातम्, यस्य विक्रयः १० अरब अमेरिकीडॉलर् अधिकः अभवत् ।

एषः दत्तांशः वर्षे वर्षे वर्धमानः अस्ति । २०२३ तमे वर्षे सेमाग्लुटाइड्-इत्यस्य विक्रयः २१.२०१ अब्ज अमेरिकी-डॉलर्-रूप्यकाणां प्राप्तः, यस्मिन् वेगोवी-इत्यस्य ४०७% वृद्धिः अभवत्, ४.६ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि यावत् । २०२४ तमस्य वर्षस्य प्रथमत्रिमासे भिन्न-भिन्न-संकेतैः, मात्रा-रूपैः च त्रीणि सेमाग्लुटाइड्-उत्पादाः सर्वे द्वि-अङ्कीय-वृद्धि-दरं ततः उपरि च निर्वाहितवन्तः, यदा तु वेगोवी-वृद्धि-दरः अद्यापि अग्रणी-स्थाने आसीत्, यत्र वर्षे वर्षे १.३६२ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां विक्रयः अभवत् १०६% यावत् ।

लिली इत्यस्य टिल्पोटाइड् इत्यस्य अनुमोदनं मे २०२२ तमे वर्षे अमेरिकी-एफडीए-द्वारा प्रकार-द्वितीय-मधुमेह-रोगेण पीडितानां प्रौढानां रक्तशर्करा-नियन्त्रणे सुधारं कृत्वा विश्वस्य प्रथमः GIP/GLP-1 द्वय-लक्ष्य-रिसेप्टर-एगोनिस्ट् अभवत् २०२३ तमस्य वर्षस्य नवम्बरमासे एफडीए-संस्थायाः वजनप्रबन्धनार्थं जेप्बाउण्ड् इति ब्राण्ड्-नाम्ना अस्य औषधस्य अनुमोदनं कृतम् । २०२३ तमे वर्षे एली लिली इत्यनेन ३४.१२४ अब्ज अमेरिकीडॉलर् इत्यस्य परिचालन-आयः प्राप्तः, यस्मिन् टिल्पोटाइड् इत्यनेन ५.१६३ अब्ज अमेरिकी-डॉलर्-रूप्यकाणां विक्रयणं कृतम्, यत् कुलराजस्वस्य १५.१३% भागः अभवत् २०२४ तमे वर्षे प्रथमत्रिमासे अस्य उत्पादस्य ५१७ मिलियन अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वालस्ट्रीट्-नगरस्य अपेक्षां अतिक्रान्तम् ।

यथा यथा प्रतियोगिनः वर्धन्ते तथा तथा नोवो नॉर्डिस्क् इत्यनेन २०२४ तमस्य वर्षस्य मे-मासस्य २ दिनाङ्के स्थानीयसमये अर्जन-आह्वानं कृतम् संयुक्तराज्यसंस्था ।

मूल्यस्य अतिरिक्तं प्रथमं नोवो नॉर्डिस्क्, एली लिली च यत् समाधानं कर्तव्यं तत् उत्पादनक्षमता, आपूर्तिः च । अस्मिन् वर्षे फरवरीमासे नोवो नोर्डिस्कः 11 अरब अमेरिकीडॉलर्-रूप्यकाणां अग्रिम-भुगतानार्थं मूलतः कैटालेण्ट्-संस्थायाः त्रीणि भरण-संस्थानानि अधिग्रहीष्यति, येन ओजेम्पिक-वेगोवी-इत्येतयोः नेतृत्वे मधुमेह-मोटापा-उत्पाद-विभागस्य अधिकविस्तारः भविष्यति

एली लिली इत्यनेन अपि २०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदने उक्तं यत् सः स्वस्य उत्पादनविस्तारयोजनां निरन्तरं कार्यान्वयिष्यति इति । अस्मिन् वर्षे एप्रिलमासस्य आरम्भे एली लिली इत्यनेन जर्मनीदेशस्य फ्रैंकफर्टनगरे नूतनस्य कारखानस्य भूमिपूजनसमारोहः कृतः यत् अस्य कारखानस्य उपयोगः मुख्यतया इन्जेक्शन्-युक्तानां औषधानां, इन्जेक्शन-पेन-इत्यस्य च उत्पादनार्थं भवति, यत्र २.५ अरब अमेरिकी-डॉलर्-निवेशः कृतः, यस्य उद्देश्यं औषधानां अभावस्य समाधानं भवति जेप्बाउण्ड् ।

वर्तमानबाजारविन्यासात् न्याय्यं चेत्, जीएलपी-१ रिसेप्टरं लक्ष्यं कृत्वा औषधविकासः वजनक्षयस्य औषधानां नैदानिकसंशोधनस्य मुख्यधारा अभवत् नोवो नॉर्डिस्क्, एली लिली इत्येतयोः अतिरिक्तं फाइजर, एम्जेन्, बोएरिङ्गर् इङ्ग्ल्हेम् इत्यादीनां बहुराष्ट्रीय-औषध-विशालकायानां अपि उत्पादनानि विकासाधीनानि सन्ति । ग्लोबलडाटा इत्यस्य औषधविश्लेषकः कोस्टान्जा अल्सियाटी इत्यनेन उक्तं यत् जीएलपी-१ अद्यापि निकटभविष्यत्काले वजनक्षयविपण्ये वर्चस्वं धारयिष्यति, परन्तु "क्षेत्रे प्रवेशं कुर्वन्तः नूतनाः खिलाडयः पूर्वमेव अग्रिम औषधवर्गं अन्विषन्ति यत् क्षेत्रे क्रान्तिं कर्तुं शक्नोति" इति

"जीएलपी-१ इत्यस्य विपण्यस्य आकारः भविष्ये अपि वर्धमानः भविष्यति, विशेषतः मोटापे। विपण्यं अधुना एव उद्घाटितम् अस्ति तथा च तीव्रवृद्धेः चरणे अस्ति।" of drugs on the market, यदि मूल्यं वर्धते तर्हि GLP-1 औषधानां समग्रमूल्यं न्यूनीभवितुं शक्नोति, तथा च विपण्यस्पर्धा अधिका तीव्रा भविष्यति इति अपेक्षा अस्ति।

नित्यं प्रवेशकाः सन्ति, ये अधिकानि विपण्यं ग्रहीतुं शक्नुवन्ति इति अपि ध्यानं आकर्षयति ।

विपण्यकेकं बहुविधेषु “विभाजनं”

CITIC Securities इत्यस्य अनुमानं यत् चीनस्य वजनं न्यूनीकर्तुं GLP-1 रिसेप्टर एगोनिस्ट् इत्यस्य मार्केट् आकारः २०३० तमे वर्षे ३८.३ अरब युआन् यावत् भविष्यति । चीनदेशे भारते च नोवो नॉर्डिस्कस्य सेमाग्लुटाइड् पेटन्ट् २०२६ तमे वर्षे समाप्तं भविष्यति, येन अधिकविलम्बितानां कृते अपि विपण्यस्य अवसराः प्राप्यन्ते ।

राष्ट्रीयचिकित्साउत्पादप्रशासनस्य औषधमूल्यांकनकेन्द्रस्य आधिकारिकजालस्थलस्य अनुसारं हाङ्गझौ जिउयुआन आनुवंशिक अभियांत्रिकी कम्पनी लिमिटेड् द्वारा प्रस्तुतं सेमाग्लुटाइड इन्जेक्शन "जियोटाई" इत्यस्य विपणन आवेदनपत्रं स्वीकृतम् अस्ति, तथा च स्वीकृतेः तिथिः जुलाई इति दर्शिता अस्ति १८. द्वितीयप्रकारस्य मधुमेहस्य नियन्त्रणार्थं मुख्यभूमिचीनदेशे विपणनार्थं प्रयुक्तं प्रथमं जैवसदृशं सेमाग्लुटाइड् इति सूचना अस्ति ।

वजनक्षयस्य संकेतानां दृष्ट्या इन्साइट्-दत्तांशकोश-आँकडानि दर्शयन्ति यत् जुलाई-मासपर्यन्तं वजन-क्षय-संकेतैः सह २२ घरेलु-नवीन-जीएलपी-१ औषधानि नैदानिक-चरण-द्वितीय-परीक्षणेषु अपि च ततः परं प्रविष्टानि सन्ति तस्मिन् एव काले लिराग्लुटाइड्, सेमाग्लुटाइड्, डुलाग्लुटाइड् इत्येतयोः अनेकाः जैवसदृशाः औषधाः अपि तृतीयचरणस्य नैदानिक-विपणन-अनुप्रयोग-चरणयोः प्रविष्टाः सन्ति, तथा च विपण्य-प्रतिस्पर्धा अत्यन्तं तीव्रा अस्ति

उदाहरणार्थं, इनोवेण्ट् जूनमासे घोषितवान् यत् ग्लूकागन-सदृशं पेप्टाइड्-1 रिसेप्टर् (GLP-1R)/ग्लूकागन रिसेप्टर (GCGR) द्वय-एगोनिस्ट् Masdutide चीनदेशे अधिकवजनयुक्तेषु अथवा मोटापेन वयस्केषु उपयोगाय अनुमोदितः अस्ति The results of liver fat content in the प्रथमचरणस्य तृतीयचरणस्य नैदानिक ​​अध्ययनं (GLORY-1) विषयेषु २०२४ अमेरिकनमधुमेहसङ्घस्य (ADA) वैज्ञानिकसभायां प्रमुखप्रगतेः सारस्य (१८५७-एलबी) रूपेण प्रकाशितम् तदतिरिक्तं वजनक्षयचिकित्सायाः हेङ्गरुई मेडिसिनस्य HRS9531 इति तृतीयचरणस्य नैदानिकपरीक्षणेषु प्रवेशं कृतवान् अस्ति ।

"स्वस्थ चीन कार्यवाही (2019-2030)" इत्यस्य प्रासंगिककार्यावश्यकतानां कार्यान्वयनार्थं तथा च अधिकवजनस्य मोटापेः च निवारणं नियन्त्रणं च कर्तुं राष्ट्रियस्वास्थ्यआयोगसहितैः 16 विभागैः "वजनप्रबन्धनवर्षस्य" क्रियाकलापस्य कार्यान्वयनयोजना" 19.02.2019 तमे वर्षे प्रकाशिता जूनं माह। अस्य प्रभावेण मम देशस्य वजनक्षयविपण्यं निरन्तरं वर्धते।

औषधानां अतिरिक्तं वजनक्षयस्य खाद्यविपण्ये अपि विकासस्य प्रवृत्तिः प्रफुल्लिता दृश्यते । स्टीफन् ग्रात्जियानी इत्यनेन विश्लेषितं यत्, “पूर्वं बहुकालं यावत् सर्वेषां इच्छा आसीत् यत् वजनं नियन्त्रयितुं जादुई ‘जादू-गोली’ अथवा ‘जादू-शॉट्’ भवतु परन्तु अधुना वयं यत् पश्यामः तत् एकतः अन्येभ्यः बहुभ्यः भिन्नम् अस्ति types of drugs. औषधस्य, लाभस्य तौलनं च प्रयोक्तुः कार्यम् अस्ति ।”

"अपरपक्षे यदा उपयोक्तारः जीएलपी-१ इत्यस्य इन्जेक्शनं कुर्वन्ति तदा तेषां भूखः महती न्यूनीभवति। अस्मिन् समये तेषां उच्चगुणवत्तायुक्तं भोजनं अपि निर्वाहयितुं आवश्यकता वर्तते, येन खाद्यविपण्यस्य कृते अपि बहवः नूतनाः अवसराः प्राप्यन्ते। Herbalife इत्यनेन चीनदेशे 160 मिलियन युआन् निवेशः कृतः , विश्वस्य प्रथमं उत्पादनवाचारकेन्द्रं स्थापितं, यथार्थतया स्थानीयं उत्पादनवाचारं प्राप्तुं, चीनस्य स्थानीयबाजारस्य सन्तुष्टेः आधारेण चीनीयनवाचारेन विश्वं सशक्तं कर्तुं च।

सार्वजनिकदत्तांशैः ज्ञायते यत् सम्प्रति, मम देशे ४५,००० सम्बद्धाः कम्पनयः सन्ति येषां कम्पनीनामेषु, व्यापारव्याप्तिषु, ब्राण्ड्-उत्पादेषु च "वजनक्षयम्" इति शब्दः अस्ति विगतदशवर्षेषु कम्पनीपञ्जीकरणानां वार्षिकसङ्ख्यायां परिवर्तनं दृष्ट्वा विगतदशवर्षेषु "वजनक्षय"सम्बद्धानां प्रायः ६०,००० कम्पनीनां पञ्जीकरणं कृतम् अस्ति २०२३ तमे वर्षे वजनक्षयस्य खाद्यविपण्यं ४०० अरब युआन् यावत् भविष्यति इति आँकडानि दर्शयन्ति ।

"वजनक्षयविपण्यमागधायां वृद्ध्या स्वस्थभोजनसंकल्पनानां लोकप्रियतायाः च कारणेन वजनक्षयस्य खाद्यविपण्यस्य अपि माङ्गलिका वर्धिता अस्ति। तथापि उपभोक्तृमागधानां विविधीकरणेन विपण्यप्रतिस्पर्धायाः तीव्रतायां च वजनक्षयखाद्यउद्योगः has also shown crossover with other industries उद्योगस्य अन्तःस्थः।