समाचारं

समाचारानुसारं एलेक्सा चतुर्वर्षेषु २५ अरब अमेरिकीडॉलर् इत्यस्य विशालं हानिम् अकरोत्, अमेजनः जनरेटिव् एआइ इत्यस्य उपरि बहुधा दावान् करोति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news on July 24, "Wall Street Journal" इति प्रतिवेदनस्य अनुसारं, अमेजनस्य व्यावसायिक-एककं स्वरसहायकस्य Alexa इत्यस्य विषये केन्द्रितं 2017 तः 2021 पर्यन्तं 25 अरब अमेरिकी-डॉलर् यावत् हानिम् अकरोत् (IT House note: currently about 182.1 billion yuan) यद्यपि अमेजन इत्यनेन इको स्मार्ट स्पीकर, किण्डल् ई-बुक रीडर इत्यादीनि ५,००,००० तः अधिकाः एलेक्सा-यन्त्राणि विक्रीताः इति दावान् करोति तथापि एलेक्सा लाभं प्राप्तुं संघर्षं कृतवती अस्ति

समाचारानुसारं .अमेजन एलेक्सा हार्डवेयर यूनिटस्य शिथिलतरं वित्तीयप्रबन्धनं स्वीकुर्वति , नवीनतां दीर्घकालीनलाभानां च प्राथमिकताम् अददात्। कम्पनी स्पष्टं कृतवती यत् प्रारम्भिकस्य उत्पादस्य लाभप्रदत्वस्य आवश्यकता नास्ति।

एकदा अमेजन इत्यनेन भविष्ये एलेक्सा-सेवानां माध्यमेन लाभः प्राप्तुं आशां कुर्वन् इको-स्मार्ट्-स्पीकर-इत्येतत् न्यूनमूल्येन अथवा हानिः अपि विक्रीतम् । परन्तु उपयोक्तारः मुख्यतया निःशुल्कसेवानां कृते Alexa इत्यस्य उपयोगं कुर्वन्ति, यथा मौसमस्य, समयस्य इत्यादीनां परीक्षणं, बृहत्-परिमाणस्य उपभोगव्यवहाराः च दुर्लभाः सन्ति ।

परन्तु महतीं हानिः उत्पादसंशोधनं विकासनिवेशं च प्रभावितं न कृतवान् अमेजन इत्यनेन नूतनानां उत्पादानाम् विकासे बहु निवेशः कृतः, यथा एस्ट्रो होम रोबोट्, हेलो हेल्थ ट्रैकर् इत्यादीनां, परन्तु एतेषु अधिकांशः उत्पादाः व्यावसायिकसफलतां प्राप्तुं असफलाः अभवन्

एकदा अमेजन इत्यनेन उत्पादमूल्यं मूल्याङ्कनार्थं "डाउनस्ट्रीम इम्पैक्ट्" इति सूचकस्य उपयोगः कृतः, यत् उत्पादस्य क्रयणानन्तरं अमेजन-पारिस्थितिकीतन्त्रस्य अन्तः उपयोक्तारः व्ययितस्य धनस्य परिमाणस्य आधारेण उत्पादस्य मूल्यं मापयति परन्तु एतत् मेट्रिकं दोषपूर्णं भवति, कतिपयानां उत्पादानाम् लाभप्रदतां अतिशयोक्तुम् अर्हति ।

स्थितिं विपर्ययितुं .अमेजनः एलेक्सा इत्यस्य सदस्यता-आधारितजननात्मक-एआइ-संस्करणं प्रारम्भं कर्तुं योजनां करोति , अधिक उन्नतविशेषताः सेवाश्च प्रदातुं शुल्कं ग्रहीतुं आशां कुर्वन्। परन्तु उद्योगस्य अन्तःस्थजनाः अस्याः सम्भावनायाः विषये आशावादीः न सन्ति .

तदतिरिक्तं अमेजन-संस्थायाः गोपनीयतायाः विषयाः अपि सन्ति पूर्वं उपयोक्तृ-स्वर-अभिलेखानां रक्षणं, उपयोक्तृ-श्रव्य-निरीक्षणम् इत्यादीनि घोटालानि उजागरितानि आसन्, येन तस्य प्रतिष्ठायाः गम्भीरः क्षतिः अभवत्

उद्योगः सामान्यतया मन्यते यत् जनरेटिव एआइ एलेक्सा इत्यस्य उपरि अमेजनस्य दावः उच्चजोखिमयुक्तः प्रयासः अस्ति । अस्य सफलता न केवलं प्रौद्योगिकी-सफलतायाः उपरि निर्भरं भवति, अपितु अमेजनः स्वर-सहायकानां विषये उपयोक्तृणां धारणाम् परिवर्तयितुं शक्नोति वा, कम्पनी च आव्हानानां श्रृङ्खलां पारयितुं शक्नोति वा इति परीक्षणम् अपि करोति