समाचारं

Nomad इत्यस्य समीक्षायाः "Soul Mask" EA संस्करणं 7.8 अंकं प्राप्तवान्: यदा आदिमजनाः उच्चप्रौद्योगिक्यां आरोहन्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं वर्षः अन्यत् "जीवनस्य निर्माणस्य च वर्षं" भवितुम् अर्हति ।वर्षस्य आरम्भे "प्रेतपार्लु" इत्यादिः प्रसिद्धः कृष्णाश्वः आसीत्, अद्यतनः "विश्वस्य सप्तदिनानि" अपि चीनदेशे अतीव लोकप्रियः अस्ति . सर्वेषु नूतनेषु उत्पादेषु "सोल् मास्क" तुल्यकालिकरूपेण न्यूनकुंजी भवेत्, परन्तु तस्य सर्वाधिकं क्षमता अपि वक्तुं शक्यते । सम्प्रति विदेशेषु अस्य क्रीडायाः उत्तमप्रतिष्ठा, प्रदर्शनं च अस्ति ।



क्रीडायाः बृहत्तमं विशेषता अस्ति यत् भवन्तः किमपि भूमिकां निर्वहन्ति यत् एतत् आत्मा-शैल्याः युद्धं, विशालं मुक्तविश्वस्य मानचित्रं, अपि च भूलभुलैया अन्वेषणं, कालकोठरी-क्रूसेड् इत्यादीन् तत्त्वान् संयोजयति यत् अद्वितीयं जीवित-निर्माण-अनुभवं निर्माति भवन्तः Soul Veil इत्यस्मिन् गेमप्ले-यान्त्रिकयोः बहवः परिचिताः संयोजनाः प्राप्नुवन्ति, येन जीवित-निर्माण-क्रीडा-विधायां एषः तुल्यरूपेण सुगोलः अनुभवः भवति

क्रीडायां दर्शितः विश्वः केवलं साधारणभूमिः एव नास्ति, अपितु माया-एज्टेक-संस्कृतेः मेसोअमेरिकन-सभ्यता-तत्त्वानां संयोजनम् अस्ति, तथैव आदिम-जनजातीनां भविष्यस्य उच्च-प्रौद्योगिक्याः च संयोजनम् अस्ति, यत् पारम्परिक-जीवन-निर्माण-सामग्रीणां बहिः अपि करोति .



यद्यपि क्रीडा अद्यापि प्रारम्भिकप्रवेशपदे अस्ति तथापि उत्पादनदलेन विमोचितं प्रत्येकं अद्यतनं खिलाडयः आवश्यकतानां प्रतिक्रियां ददाति । अस्य मासस्य १८ दिनाङ्के प्रथमः बृहत्-परिमाणस्य अद्यतनः "Attack Mask" इत्यनेन पूर्वमेव केचन उपयोगिनो कार्याणि अनलॉक् कृताः, अनेके विवरणाः अनुकूलिताः, अनेकेषां खिलाडिनां प्रशंसा च प्राप्ताः स्पष्टं यत् Soul Mask इत्यस्य क्षमता अस्ति यत् क्रीडायाः प्रशंसकानां कृते अग्रिमः महान् जीवित-निर्माण-क्रीडा भवितुम् अर्हति ।



"आत्मा मास्क" इत्यस्य समग्रप्रदर्शनस्य अनुभवस्य च न्याय्यम्, अस्य विशालमात्रायां सामग्री, क्रीडनीयमास्कः, स्विचिंग् प्रणाली च तेषां कृते अतीव उपयुक्ता अस्ति ये गृहनिर्माणं कर्तुं रोचन्ते, बहुभिः खिलाडिभिः वा एनपीसीभिः सह क्रीडन्ति, तथा च Survival game players इत्यनेन सह अन्वेषणं कर्तुं रोचन्ते ये राक्षसयुद्धशैलीं क्रीडन्ति।

मुखौटा नायकः

"Soul Mask" इति क्रीडायाः आरम्भात् एव क्रीडकैः धारितं कलाकृतिः । भवन्तः क्रीडायाः आरम्भे तस्य उपस्थितिं न अनुभवन्ति, परन्तु एकदा खिलाडयः बस्तीः आकारं ग्रहीतुं आरभते तथा च प्राचीनखण्डहरं गत्वा "स्थानांतरण" कार्यं अनलॉक् भवति तदा मुखौटस्य आश्चर्यजनकशक्तिः दर्शयितुं आरभते

एतत् निष्पद्यते यत् क्रीडकाः न केवलं मूलनायकं अभिनयितुं शक्नुवन्ति, अपितु कुलसदस्यतां प्राप्तानां एनपीसी-मध्ये आत्मान् स्थानान्तरयितुं अपि शक्नुवन्ति । यतः भिन्न-भिन्न-जनजातीनां कौशलं क्षमता च भिन्ना भवति, अतः एतेषां पात्राणां मध्ये परिवर्तनं अपि बहु मजेयम् । परन्तु सामान्यतया, अहं क्रीडितुं सुन्दरतमं बालिकां चिनोमि। पश्चात् क्रीडकाः एतेषां जनजातीनां सूचनां मुखौटस्य सूचनादत्तांशकोशे अपि प्रविष्टुं शक्नुवन्ति, येन पात्रं म्रियते चेदपि तेषां पुनरुत्पादनं कर्तुं शक्यते



कदापि निष्कासितव्यस्य शरीरस्य पृष्ठपोषणस्य एषा सेटिंग् केषुचित् विज्ञान-कथा-भविष्य-क्रीडासु अतीव सामान्या अस्ति, परन्तु यदा पृष्ठभूमिरूपेण प्राचीनसभ्यतायाः सह जीवितस्य निर्माणस्य च क्रीडायां स्थापिता भवति तदा एतत् सर्वथा भिन्नं भावम् आनयति क्रीडकाः भिन्न-भिन्न-जनजातीनां लक्षणानाम् अनुसारं, कौशल-बिन्दु-विनियोगस्य अथवा वहित-उपकरणानाम् अनुसारं, परिस्थित्यानुसारं च स्वनियन्त्रित-पात्राणि अपि परिवर्तयितुं शक्नुवन्ति, यत् केषुचित् चक्रव्यूहेषु युद्धेषु च केचन भिन्नाः रणनीत्याः भावाः अपि आनयति

न केवलं, सम्प्रति क्रीडायां दशपर्यन्तं मुखौटाः संग्रहणीयाः सन्ति, प्रारम्भिकत्रयविकल्पानां अतिरिक्तं अन्वेषणकाले अधिकानि उन्नतानि मुखौटानि उद्धर्तुं वा निर्मातुं वा शक्यन्ते । प्रत्येकं मास्कस्य एकः अद्वितीयः कौशलवृक्षः भवति, मुखौटस्य परिवर्तनं च भिन्नव्यापारं प्रति परिवर्तनस्य बराबरम् अस्ति ।



उदाहरणार्थं, मया प्रारम्भे चयनितः "Rich" visor धनुषः बाणानां च दीर्घदूरपर्यन्तं उत्पादनक्षमतां वर्धयितुं शक्नोति, यदा तु "Shadow" visor चोरेण तथा backstab क्षतिं प्रति अधिकं केन्द्रीक्रियते तस्य अनुकरणक्षमता अपि पात्रस्य स्थितिं प्रविष्टुं शक्नोति अदृश्यता, शत्रुशिबिरस्य परितः गन्तुं सुलभं करोति लुटम्; कालकोठरीं क्रीडन् ।



अतः मुखौटे संलग्नक्षमतासु निरन्तरं सुधारः करणीयः अपि च अधिकानि उन्नतानि मुखौटानि अनलॉक् कृत्वा निर्मातुं अपि क्रीडायाः महत्त्वपूर्णः भागः अस्ति इदं "मास्क" गेमप्ले सेटिंग् यत् सम्पूर्णे क्रीडायां प्रचलति तत् नवीनं च नेत्रयोः आकर्षकं च अस्ति ।

भारं न्यूनीकरोतु, भारं न्यूनीकरोतु, भारं न्यूनीकरोतु वा

प्रारम्भिकप्रवेशपदे जीवितस्य निर्माणक्रीडासु प्रायः व्यापकमार्गदर्शनस्य अभावः भवति, अधिकांशकार्यं च क्रीडकानां स्वयमेव अन्वेषणस्य आवश्यकता भवति । अथवा प्रारम्भिकक्रीडासामग्रीणां अनलॉकिंगवेगः किञ्चित् मन्दः भवति, येन क्रीडकाः पुनरावर्तनं श्रान्तं च अनुभवन्ति । तथापि, Soul Veil तर्कतः मया क्रीडितेषु जीवित-निर्माण-क्रीडासु सर्वाधिकं नवीन-अनुकूलः अस्ति, यतः तस्य प्रारम्भिकः क्रीडा यथा शीघ्रं उड्डीयते तथा एव उड्डीयते।

क्रीडायाः पाठ्यक्रमे अस्तित्वं, युद्धं, निर्माणं च समाविष्टाः सर्वे पक्षाः सन्ति, प्रायः प्रत्येकं प्रणाली खिलाडयः पदे पदे मार्गदर्शनं करिष्यति यत् तस्य संचालनं कथं कर्तव्यम् इति यद्यपि एतत् अनिवार्यं शिक्षणपदं क्रीडकस्य स्वस्य अन्वेषणतालं किञ्चित् प्रभावितं कर्तुं शक्नोति। क्रीडायाः प्रथमेषु १० घण्टेषु अहं केवलं पाठ्यक्रमेण मार्गदर्शितः इव अनुभूतवान्, केवलं आवश्यकभवनानि पूर्णं कर्तुं परितः धावन्। अवश्यं, एषः उपायः अत्यन्तं प्रभावी अस्ति, न्यूनातिन्यूनं क्रीडायाः अनन्तरं समये मया सम्मुखीकृतानां अधिकांशप्रश्नानां उत्तरं पाठ्यक्रमे दातुं शक्यते ।



तदतिरिक्तं, क्रीडायाः एकं शक्तिशाली "कस्टम वर्ल्ड" कार्यम् अपि अस्ति, यस्मिन् प्रायः सर्वे संख्यात्मकाः अनुभवाः सन्ति, यत्र पात्रस्य अनुभवगुणकः, क्षतिगुणकः, संसाधनपुनर्जन्मसमयः, दिवसरात्रौ चक्रानुपातः इत्यादयः सन्ति

सत्यं वक्तुं शक्यते यत् क्रीडायाः सामग्री कियत् अपि गभीरा समृद्धा च भवतु, यदि क्रीडकाः आरम्भं कृत्वा मूलमनोहरं शीघ्रं अनुभवितुं न शक्नुवन्ति तर्हि तेषां क्रीडायाः उत्साहं मन्दं करिष्यति अस्मिन् क्षणे "आत्ममास्क" अतीव उदारतया निर्णयशक्तिं खिलाडिभ्यः त्यजति मम सदृशस्य सामाजिकस्य खिलाड्यस्य कृते यस्य प्रायः पर्याप्तः क्रीडासमयः नास्ति, एतादृशं उत्पादनदलं मिलितुं वास्तवमेव बहुमूल्यं भवति यत् खिलाडयः आदरं करोति अनुभवः। ।



शिक्षणस्य अनुकूलनस्य च द्विगुणभारस्य न्यूनीकरणस्य आधारेण "आत्ममास्कः" प्रारम्भिकपदे "स्वचालितसंग्रहणं निर्माणं च" क्रीडाणां साक्षात्कारं कर्तुं शक्नोति। क्रीडकाः स्वजनजातीनां कृते सर्वाणि संग्रहकार्यं सहजतया स्थापयितुं शक्नुवन्ति, यत्र वृक्षाणां कटनं, खदानं, रोपणं च, तथैव वस्तुभण्डारणं, परिवहनं, उत्पादनपङ्क्तयः च सन्ति निर्माणं योजनां च विहाय अधिकांशं कार्यं जनजातीनां कृते त्यक्तुं शक्यते । अस्य डिजाइनस्य आरामः अस्ति यत् क्रीडकानां केवलं स्वस्य आधारस्य कार्यस्य च प्रारम्भिकयोजना करणीयम्, ततः ते आत्मविश्वासेन साहसेन च अज्ञातजगत् अन्वेष्टुं शक्नुवन्ति

किञ्चित् आत्मानुभूतः युद्धानुभवः

आश्चर्यवत्, "आत्ममास्क" न केवलं मूलभूतजीवननिर्माणभागे अतीव ठोसकार्यं करोति, अपितु युद्धव्यवस्था अपि उत्तमं प्रदर्शनं करोति ।

अस्मिन् क्रीडने अष्टविधाः शस्त्राणि परिकल्पितानि सन्ति । यथा यथा शस्त्रस्य उपयोगे प्रवीणता वर्धते तथा तथा युद्धकौशलं यादृच्छिकरूपेण अनलॉक् भविष्यति सम्प्रति ७५ युद्धकौशलं सन्ति येषां तालान् क्रीडायां अनलॉक् कर्तुं शक्यते । एतेन युद्धकाले बहुधा परिचालनसंभावनाः अपि प्राप्यन्ते । अन्येषां जीवितस्य निर्माणक्रीडाणां विपरीतम्, भवन्तः केवलं शस्त्राणि धारयन्ति, शत्रुणा सह समं च भवन्ति । अत्र युद्धानुभवः एक्शन् आरपीजी इत्यस्य भावस्य समीपे एव भविष्यति ।



अस्य आधारेण क्रीडा "पुनःप्रत्यागमन" तन्त्रमपि योजयति यदि भवान् रक्षाक्षणे शत्रु-आक्रमणेन सह सम्पर्कं करोति तर्हि उच्छ्वास-निर्धारणं प्रवर्तयितुं शक्यते । अधिकांशशस्त्राणि पुनःप्रत्याहारं प्रेरयन्ते सति शत्रुं दुर्बलावस्थायां बाध्यं करिष्यन्ति । एतेन क्रीडकाः मनःहीनतया आक्रमणं कर्तुं न शक्नुवन्ति, यतः शत्रुः सहसा पैरी, रिबाउण्ड् च कर्तुं शक्नोति, अतः क्रीडकस्य आक्रमणतालं बाधितं भवति अपरपक्षे एतेन संचालने कुशलाः क्रीडकाः दुर्बलानाम् पराजयस्य सम्भावना अपि प्राप्यन्ते यावत् संचालनकौशलं पर्याप्तं उत्तमम् अस्ति तावत् ते संख्यात्मकबलस्य भागं अपि उपेक्षितुं शक्नुवन्ति, उच्चस्तरीयशत्रून् च आव्हानं कर्तुं शक्नुवन्ति

सम्भवतः यतः क्रीडा अद्यापि प्रारम्भिकप्रवेशे अस्ति, क्रीडायाः युद्धभावना किञ्चित् अव्यवस्थिता अस्ति । यद्यपि क्रिया शीतला भवति तथापि वास्तवतः शत्रुं प्रहारं कुर्वन् प्रतिक्रिया रूक्षः भवति । विशेषतः यदा बहुजनाः युद्धं कुर्वन्ति तदा युद्धस्य भावः अधिकं अवर्णनीयः भवति ।

अपरं तु प्राचीनभग्नावशेषेषु यांत्रिकशत्रवः, ये केवलं दस्तानानां, स्लेजमुद्गरस्य च उपयोगेन क्षतिं कर्तुं शक्नुवन्ति, ते प्रथमं भ्रान्तिकाः भवेयुः परन्तु यदा क्रीडकाः स्वस्य परितः उद्धर्तुं शक्यमाणानि संक्षारक-डब्बानि तेषां उपरि क्षिपन्ति तदा ते अन्यप्रकारस्य शस्त्राणि अपि क्षतिं कर्तुं शक्नुवन्ति इति ज्ञास्यन्ति । विभिन्नप्रकारस्य शत्रुणां सम्मुखे तेषां पराजयस्य उपायान् अन्वेष्टुं प्रक्रिया अपि अधिका सिद्धा भविष्यति । एतादृशं विस्तृतं सेटिंग् अन्वेषणं प्रेम्णा क्रीडकानां कृते अपि भिन्नं मजां आनयति ।



विशाले जगति भ्रमन्

"Soul Mask" इत्यस्य नक्शा अतीव विशालः अस्ति, दशघण्टाभ्यः अधिकं अन्वेषणं कृत्वा अपि अहं नक्शायाः अधः दक्षिणकोणे वर्षावनस्य समीपे भ्रमन् आसीत् । क्रीडायाः समग्रनक्शावलोकनात् न्याय्यं चेत्, हिमपर्वताः, मरुभूमिः, ज्वालामुखी इत्यादयः भूभागाः अपि सन्ति येषां अन्वेषणं क्रीडायां कर्तुं शक्यते नक्शे प्रत्येकं कोणं अन्वेष्टुं "आत्ममास्क" इति भवतः दशकशः वा शतशः वा घण्टाः अपि यावत् समयः भवितुं शक्नोति ।



अयं क्रीडा "Ubisoft"-शैल्याः मुक्तविश्वस्य अन्वेषणपद्धतिं स्वीकुर्वति, यस्मिन् खिलाडयः स्काउट्-शत्रुभिः सह युद्धं कर्तुं विशिष्टस्थानेषु गन्तुं "पृच्छा"-माध्यमेन परितः मानचित्रं रुचिबिन्दून् च अनलॉक् कर्तुं प्रवृत्ताः भवन्ति स्केलस्य विस्तारार्थं आधारस्य निर्माणस्य, प्रौद्योगिकीवृक्षस्य निरन्तरं आरोहणस्य, आदिवासीनां स्तरस्य क्षमतायाश्च प्रशिक्षणस्य, विविधदुर्लभसम्पदां संग्रहणस्य च अतिरिक्तं, अस्मिन् क्रीडने विविधाः कालकोठरीः, पिरामिड-कालकोठरीः, वैकल्पिकाः BOSS-चुनौत्यः च सन्ति क्रीडकाः एकत्र युद्धं कर्तुं स्वस्य एनपीसी आनेतुं शक्नुवन्ति, अथवा अन्येषां खिलाडयः ऑनलाइन सर्वरेषु सम्मिलिताः भूत्वा एकत्र अस्य विशालस्य विश्वस्य अन्वेषणं कर्तुं शक्नुवन्ति ।



परन्तु सम्भवतः अद्यापि प्रारम्भिकप्रवेशस्य सीमा अस्ति । यद्यपि संसाधनगुणकानाम् अनुकूलनं कृत्वा ऊर्जायाः उपभोगं न्यूनीकर्तुं शक्नुवन्ति तथापि सामान्यक्रीडायाः समये संसाधनानाम् अभावः इति भवन्तः अनुभविष्यन्ति । विशेषतः केचन भूमिगतप्रासादाः येषु मुखौटक्षमताः अनलॉक् भवन्ति, तेषु सफलतया विजयं प्राप्तुं क्रीडकानां कृते कांस्य, कृष्णलोहं वा उपरि शस्त्राणि उपकरणानि च आवश्यकानि भवन्ति । परन्तु क्रीडकाः स्वशक्तिं सङ्गृह्य, स्तरं कृत्वा, तदनुरूपं प्रौद्योगिकीमञ्चं प्रति उन्नतिं कृत्वा, क्रीडितुं बहु नूतनं गेमप्ले, सामग्री च न अवशिष्टा भविष्यति

प्रारम्भिकप्रवेशसंस्करणरूपेण "आत्ममास्क" इत्यस्य सामग्रीः अत्यन्तं पर्याप्तः इति वक्तुं शक्यते, यत्र सम्पूर्णः नक्शा, गेमप्ले सामग्री च पूर्णतया प्रस्तुता अस्ति । तदतिरिक्तं यद्यपि एतत् क्रीडा लघुस्वतन्त्रदलेन विकसिता अस्ति तथापि केवलं प्रायः एकमासपर्यन्तं अन्तर्जालद्वारा अस्ति लघु-बृहत्-अद्यतनं कदापि बाधितं न भवति, तथा च शतशः अनुकूलन-प्रकल्पाः सन्ति अनेकाः अनुकूलनानि अपि खिलाडयः प्रतिक्रियायाः आधारेण अनुकूलिताः भवन्ति, विकासदलः सम्यक् शृणोति इति द्रष्टुं शक्यते ।



निगमन

"Soul Mask" इति एकः क्रीडा यः जीवितस्य निर्माणस्य च क्रीडावर्गे गेमप्लें एकीकृत्य स्थापयति, यत् मां, जीवितस्य निर्माणस्य च क्रीडाभिः क्लान्तः खिलाडी प्रकाशयति। अद्यापि तत्सदृशक्रीडा इव किञ्चित् मन्दं जटिलं च अस्ति, परन्तु कुल एनपीसी इत्यस्य साहाय्येन "कस्टम मल्टीप्लायर" सेटिंग् इत्यनेन च खिलाडयः शीघ्रमेव रोमाञ्चकारीं जीवितस्य + अन्वेषणचक्रं प्रविष्टुं शक्नुवन्ति अस्मिन् क्रीडने अधिकांशस्य जीवितनिर्माणक्रीडायाः मूलमनोहरं प्रायः अनुभवितुं शक्नुवन्ति ।

सत्यमेव यत् क्रीडायाः युद्धव्यवस्थायाः अद्यापि पालिशस्य आवश्यकता वर्तते, तथा च क्रीडायोग्यसामग्रीणां ताजगी अपि अनन्तरं अद्यतनीकरणैः सह निर्वाहस्य आवश्यकता वर्तते तथापि, वर्तमानकाले क्रीडायाः प्रदत्ता सामग्री पूर्वमेव जीवितस्य निर्माणस्य च उत्साहीणां दीर्घकालं यावत् क्रीडितुं समर्थयितुं शक्नोति, तथा च, अनेकवर्षेभ्यः ईए-मञ्चे अद्यतनं कृतानां बहूनां समानानां क्रीडाणां अपेक्षया अपि समृद्धा अस्ति

क्रीडायाः अनुवर्तनार्थं अधिकानि सामग्रीनि योजनाकृताः सन्ति, यत्र पैराग्लाइडिंग्, इम्प्लाण्ट् इत्यादीनां नूतनानां गेमप्ले-विधयः, तथैव एमओडी-समुदायः च यः खिलाडिभिः अत्यन्तं मुखरः अभवत् अद्यतनं अनुकूलनं च कृत्वा "आत्ममास्क" इत्यस्य जगत् अस्तित्वस्य निर्माणस्य च उत्साहीभिः अनुभवितुं अधिकं योग्यं भविष्यति।