समाचारं

एषः एव वास्तविकः "स्क्रिप्ट्-चालनस्य मुकुटः" अस्ति, "Lanting Preface" इत्यस्मात् कतिपयानि ग्रेड्स् उच्चतरम् ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा वयं सर्वे जानीमः, वाङ्ग ज़िझी इत्यनेन लिखिता "लैन्टिङ्ग् प्रस्तावना" "विश्वस्य सर्वोत्तमा रनिंग स्क्रिप्ट्" इति प्रसिद्धा अस्ति तथापि ताङ्गवंशस्य अनन्तरं मूल "लैन्टिङ्ग् प्रस्तावना" अन्तर्धानं जातम्, प्रासंगिकाः अभिलेखाः च विस्तृताः न सन्ति दक्षिणीयगीतवंशस्य जियांग कुई प्रथमतया तस्य विषये प्रश्नं कृतवान् सः वाङ्ग ज़िझी इत्यस्य लिआङ्गस्य सम्राट् वू इत्यस्य संग्रहं अवलोकितवान् धर्मपदे "लेन्टिंग् प्रस्तावना" नास्ति ।


तदनन्तरं शतशः वर्षेषु अनेके सुलेखकाः अपि "लैन्टिङ्ग् प्रस्तावना" इति अध्ययनं कुर्वन्तः अनेके प्रश्नाः उत्थापितवन्तः आधुनिककालपर्यन्तं गुओ मोरुओ किङ्ग् राजवंशस्य ली वेन्टियन इत्यस्य आधारेण अधिकं संगठितवान् विश्लेषणं च कृतवान्, १९६५ तमे वर्षे च एकं वक्तव्यं जारीकृतवान्, यत् "लैन्टिङ्ग्" इति निष्कर्षं कृतवान् प्रस्तावना" वाङ्ग ज़िझी इत्यनेन न लिखितम्, एषः तर्कः पुस्तकजगति तत्क्षणमेव सनसनीभूतः अभवत् ।


केचन जनाः तस्य शङ्काम् कुर्वन्ति, अन्ये तु तस्य समर्थनं कुर्वन्ति, दृष्टिकोणः सम्यक् अस्ति वा अयोग्यः वा इति न कृत्वा, "लेन्टिंग प्रीफेस्" इत्यस्य स्थितिः खलु प्रभाविता अभवत्, अनेके विद्वांसः वदन्ति यत् "लेन्टिंग प्रीफेस्" प्रामाणिकः नास्ति, आधुनिकाः जनाः च अनुसरणं कुर्वन्ति व्यक्तिगततां न पुनः अन्धरूपेण "सुन्दर" सुलेखशैल्याः अनुसरणं कुर्वन्ति।

अतः पूर्वं उपेक्षितः यान् जेन्किङ्ग् इदानीं अतीव सम्मानितः अस्ति ।केचन विद्वांसः तं "सुलेखस्य ऋषिः" इति मन्यन्ते, तस्य शिखरं च "विश्वस्य सर्वोत्तमः धावनलिपिः" इति मन्यन्ते ।, Yan Zhenqing इत्यस्य वक्रलिप्याः द्वौ उत्तमौ मौलिकौ कृतौ स्तः, एकं "Manuscript of Memorial to Nephew" अपरं "Notice for Fighting for Seats" इति


परवर्ती पीढयः सामान्यतया मन्यन्ते यत् "भ्रातुः स्मारकस्य पाण्डुलिपिः" सर्वाधिकं संक्षिप्तं भवति, यत्र शिल्पस्य परिचर्या नास्ति तथा च भावनानां पूर्णसमायोजनं भवति तथापि स्तरस्य दृष्ट्या किञ्चित् न्यूनप्रसिद्धस्य "आसनसङ्घर्षः" तस्मात् न्यूनः नास्ति ।

रुआन् युआन् प्रशंसन् अवदत् - ""आसनयुद्धस्य पुस्तकम्" द्रवितसुवर्णवत् अस्ति, सर्वत्र बहिः प्रवहति, तस्य जीवनशक्तिः सर्वथा अक्षुण्णः अस्ति, न च सौन्दर्यस्य विचारः अस्ति। ये पुनः सौन्दर्यस्य विषये न चिन्तयन्ति ते उच्चस्य सन्ति गुणवत्ता।अतः इदं पदं वक्रलेखनस्य परमम् अस्ति。”


अस्मात् वाक्यात् द्रष्टुं शक्यते यत्"Seat Fighting Calligraphy" लिपिं चालयितुं सौन्दर्यं चरमपर्यन्तं लिखति, तथा च वास्तविकं "स्क्रिप्ट् चालयितुं मुकुटम्" इति गणनीयम्।, यदा एतत् कार्यं लिखति तदा गुओ ज़ायी विजये न्यायालयं प्रत्यागतवान्, तथा च गुओ यिङ्ग्यी इत्यस्य उत्सवं कर्तुं प्रासादस्य एकः भोजः आयोजितः । मन्त्रिणः अग्रे ।


एतेन चालनेन यान झेन्किंग् क्रुद्धः अभवत्, सः च एकस्मिन् एव खण्डे "सीट् फाइटिंग् कैलिग्राफी" इति लिखितवान्, अधिकतया सील् लिपि इत्यस्य उपयोगेन अधिकांशः बिन्दुः केन्द्रे एव भवति, कदाचित् शीर्षस्य विरुद्धं धावति कागदं, कदाचित् बलस्य निरोधाय अग्रे निगूढं भवति, यत्र च उत्साहः भवति तत्र मसिः किञ्चित् शुष्कः भवति, ब्रश-प्रहाराः च कुरकुराः समर्थाः च भवन्ति


सरलं, प्रबलं, भव्यं, भव्यं च प्रतिबिम्बम्, तथा च विस्तृताः स्थूलाः च बिन्दुः कृशैः शुष्कैः च बिन्दुभिः सह तीक्ष्णविपरीताः सन्ति, उड्डयनशीलैः साहसिकैः ग्रन्थिभिः, रचनाभिः च सह, एतत् समग्रस्य लेखस्य त्रिविमबोधं द्रवत्वं च प्रकाशयति मृदुतरं च रोमाञ्चकं च।


अयं कृतिः तुलनां करोति इति न अतिशयोक्तिः"Lanting Preface" इति कतिपयानि ग्रेड्स् उच्चतरम् अस्ति, worthy of He Shaoji’s praise: “अस्य पदस्य लेखनशैली उत्तमम् अस्ति।"Lanting" इत्यस्य उपरि । याङ्ग शौजङ्गः अपि अवदत् यत् "लू गोङ्गस्य एतत् पदं सृजनात्मकशैल्याः रूपेण उपयुज्यते। एतत् आकर्षणं समाप्तं करोति, प्राचीनबलं च प्रकाशयति।" " " .


यद्यपि "जोइनिंग सीट्स्" शक्तिशाली अस्ति तथा च गहनकलाशैली अस्ति तथापि अद्यापि ट्रोल्-जनाः सन्ति ये एतत् "कुरूपं पुस्तकम्" इति वदन्ति बाह्यरूपात् दूरं श्रेष्ठं सौन्दर्यं दुर्लभं, न च केवलं यादृच्छिकलेखनम्।


अतः बहवः विद्वांसः ट्रोल्-इत्यस्य प्रतिकारं कृतवन्तः यत् तेषां प्रशंसा-स्तरः न्यूनः अस्ति तथा च केवलं वैद्याः एव तत् अवगन्तुं शक्नुवन्ति यत् नित्यं प्रतिलिपिकरणेन ब्रशस्य शक्तिः पुरुषत्वं च सुदृढं कर्तुं शक्यते, तथा च एतेन मुद्रालेखन-कौशलं, वाङ्ग-झिझि-महोदयस्य निपुणता, परिवर्तनशील-वृत्तिः च प्राप्तुं शक्यते , तथा च मुक्तता कलायां सृजनात्मकचिन्तनं व्यक्तिगतसृष्टेः कृते लाभप्रदम् अस्ति।


अधुना, वयं Yan Zhenqing इत्यस्य "Seat Competition" इत्यस्य 1:1 अति-उच्च-परिभाषा-प्रतिकृतिं कृतवन्तः।पूर्ण मात्राआरम्भकानां पठने सहायतार्थं विस्तृतानि टिप्पण्यानि योजयन्तु, एतादृशी उत्तमता विपण्यां दुर्लभा अस्ति तथा च प्रतिलिपिकरणाय, प्रशंसायाः च कृते अतीव उपयुक्ता अस्ति यदि भवद्भ्यः रोचते तर्हि अधोलिङ्कं क्लिक् कृत्वा अवलोकयितुं शक्नुवन्ति।

कृतीः अस्माकं भण्डारस्य अनन्यप्रतिलिपिधर्मः अस्ति, ये च उल्लङ्घनं कुर्वन्ति, चोरीं च कुर्वन्ति तेषां विरुद्धं अभियोगः भविष्यति!