समाचारं

केन्द्रीयबैङ्कः व्याजदरेषु कटौतीं करोति तथा च एलपीआरकोटेशनं न्यूनीकरोति यत् १० लक्षं गृहऋणं मासिकं भुक्तिं ५५ युआन् न्यूनीकरिष्यति।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगनगरे अस्माकं संवाददाता तान ज़िजुआन् इत्यस्मात् प्रतिवेदनम्

२२ जुलै दिनाङ्के केन्द्रीयबैङ्केन एकां घोषणां जारीकृतं यत् मुक्तबाजारसञ्चालनतन्त्रस्य अनुकूलनार्थं इतः परं मुक्तबाजारः ७ दिवसीयःविपर्यय रेपो परिचालनं नियतदरेण, परिमाणनिविदायां समायोजितम् आसीत् । तस्मिन् एव काले प्रतिचक्रीयसमायोजनं अधिकं सुदृढं कर्तुं वास्तविक अर्थव्यवस्थायाः वित्तीयसमर्थनं वर्धयितुं च मुक्तबाजारे ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरं पूर्वस्य १.८०% तः १.७०% यावत् इदानीं परं समायोजितं भविष्यति

तस्मिन् एव दिने चीनस्य जनबैङ्केन राष्ट्रिय-अन्तर्-बैङ्क-वित्तपोषण-केन्द्रं घोषयितुं अधिकृतं यत् २२ जुलै-दिनाङ्के ऋण-बाजारस्य उद्धृत-व्याज-दरः (LPR) अस्ति : १-वर्षीयः एलपीआरः ३.३५%, ५-वर्षीयः अपि च ततः अधिकः एलपीआर ३.८५ आसीत् %, उभयम् अपि १० आधारबिन्दुभिः न्यूनीकृतम् । अस्मिन् वर्षे एलपीआरसमायोजनेन एतत् द्वितीयं बंधकव्याजदरे कटौती अस्ति पूर्वं फरवरीमासे ५ वर्षेषु एलपीआरस्य उद्धृतमूल्ये २५ आधारबिन्दुभिः महती न्यूनता अभवत्, यदा तु १ वर्षीयः एलपीआरः अपरिवर्तितः आसीत्

अस्मिन् विषये यिजु रिसर्च इन्स्टिट्यूट् इत्यस्य शोधनिदेशकः यान युएजिन् चीन बिजनेस न्यूज इत्यस्य संवाददातारं प्रति विश्लेषणं कृतवान् यत् "इयं व्याजदरे कटौती २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य सफलसमारोहस्य समये अभवत्। तदतिरिक्तम् to the traditional measures of reducing capital costs, supporting the real economy, and playing a reverse role, चक्रीयसमायोजनस्य भूमिकायाः ​​अतिरिक्तं चीनस्य आधुनिकीकरणस्य नूतनयात्रायाः कृते अतीव उत्तमं मौद्रिकं वित्तीयं च वातावरणं निर्माति, यस्य सकारात्मकं भवति तदनन्तरं वास्तविक-अर्थव्यवस्थायाः जीवनशक्तिवर्धनस्य प्रभावः” इति ।

चीनस्य एवरब्राइटबैङ्कस्य मैक्रो मार्केट् विभागस्य शोधकर्त्ता झोउ माओहुआ पत्रकारैः उक्तवान् यत्, “केन्द्रीयबैङ्कस्य एषा कार्याणां श्रृङ्खला एकतः अर्थव्यवस्थायाः प्रतिचक्रीयसमायोजनस्य तीव्रताम् वर्धयिष्यति, तीव्रताम् वर्धयिष्यति मौद्रिकनीतिस्य कार्यान्वयनम्, उपभोगस्य निवेशस्य च व्ययस्य न्यूनीकरणं, अर्थव्यवस्थायाः पुनर्प्राप्तेः समर्थनं च अन्यतरे वयं व्याजदराणां विपण्य-आधारित-सुधारं गभीरं करिष्यामः, विपण्य-आधारित-व्याज-दर-नियन्त्रण-तन्त्रे च सुधारं करिष्यामः

७ दिवसीयं विपरीतपुनर्क्रयणदरकटनं कार्यान्वितम् अस्ति

संवाददाता अवलोकितवान् यत् गतवर्षस्य अगस्तमासात् आरभ्य विपरीतपुनर्क्रयणम्, एमएलएफ इत्यादीनि व्याजदराणि "स्थगितम्" एव सन्ति।

७ दिवसीयविपरीतपुनर्क्रयणदरस्य न्यूनीकरणस्य विषये मिन्शेङ्गबैङ्कस्य मुख्य अर्थशास्त्री वेन बिन् इत्यस्य मतं यत् एतस्य उद्देश्यं प्रतिचक्रीयसमायोजनं सुदृढं कर्तुं तस्य नीतिव्याजदरगुणानां सुदृढीकरणं च अस्ति।

वेन् बिन् व्याख्यातवान् यत् वर्तमानकाले आन्तरिक-आर्थिक-कार्यक्रमेषु वर्धमानं दबावं विचार्य मम देशस्य...सकल घरेलू उत्पाद वर्षे वर्षे वृद्धिः ४.७% आसीत्, यत् प्रथमत्रिमासे अपेक्षया मन्दतरम् आसीत् विशेषतः गृहेषु उपभोगस्य पुनर्प्राप्तिः तुल्यकालिकरूपेण दुर्बलः आसीत्, प्रतिचक्रीयवृद्धिः च सुदृढाः भवितुम् आवश्यकम् केन्द्रीयबैङ्कस्य निर्णायकव्याजदरे कटौती आर्थिकपुनरुत्थानस्य समर्थनार्थं मौद्रिकनीतेः दृढनिश्चयं प्रदर्शयति तथा च २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य "वार्षिक आर्थिकसामाजिकविकासलक्ष्याणि अविचलतया प्राप्तुं" आवश्यकतायाः सकारात्मकप्रतिक्रिया अस्ति

वेन बिन् इत्यनेन इदमपि उक्तं यत् "घरेलु-आन्तरिक-बाह्य-सन्तुलने केन्द्रीकरणस्य" समग्रविचारस्य अन्तर्गतं, ७-दिवसीय-विपरीत-पुनर्क्रयण-व्याज-दर-कमीकरणस्य क्रमेण वित्तीय-बाजारस्य माध्यमेन वास्तविक-अर्थव्यवस्थायाः प्रसारणस्य अपेक्षा अस्ति, येन व्यापकस्य न्यूनीकरणं प्रवर्धितं भविष्यति वित्तपोषणव्ययस्य आर्थिकपुनरुत्थानस्य दिशां च सुदृढीकरणं च सद्प्रवृत्तिः दीर्घकालीनबाण्ड्-उत्पादनस्य पतनेन दुर्बल-अपेक्षाणां च नकारात्मकं चक्रं भङ्गयति।

केन्द्रीयबैङ्केन अस्मिन् समये घोषितं यत् मुक्तबाजारसञ्चालनतन्त्रस्य अनुकूलनार्थं इतः परं मुक्तबाजारे ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनं नियतव्याजदरेण परिमाणनिविदायां च समायोजितं भविष्यति।

ओरिएंटल जिन्चेङ्ग इत्यस्य मुख्यः मैक्रो विश्लेषकः वाङ्ग किङ्ग् इत्यनेन उक्तं यत् अस्य अर्थः अस्ति यत् प्रतिदिनं विपरीतपुनर्क्रयणसञ्चालनद्वारा स्वस्य व्याजदरस्तरस्य घोषणायाः आवश्यकता नास्ति, येन तस्य अधिकारः वर्धयितुं साहाय्यं भविष्यति तथा च मुख्यनीतिव्याजदररूपेण तस्य स्थितिः अधिका स्पष्टी भविष्यति।

वेन बिन् इत्यस्य मतं यत् "मुक्तबाजारसञ्चालनव्याजदरं स्पष्टतया वदन् बोलीपद्धतिं समायोजयित्वा ७ दिवसीयविपरीतपुनर्क्रयणदरस्य नीतिगुणान् सुदृढां कर्तुं अपि सहायकं भविष्यति। मुक्तबाजारबोलीविधौ मूल्यबोलीकरणं परिमाणबोलीकरणं च समाविष्टम् अस्ति। इत्यस्य विजयमूल्यं पूर्वं आपूर्तिमागधयोः क्रीडनेन निर्धारितं भवति , सैद्धान्तिकं अनिश्चितता भवति, उत्तरस्य मूल्यं तु दत्तम्।

"पूर्वं केन्द्रीयबैङ्कस्य मुक्तबाजारस्य ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनेषु मूल्यनिलामस्य उपयोगः भवति स्म । यद्यपि विजयस्य दरः अधिकांशकालं अपरिवर्तितः एव आसीत् तथापि स्पष्टव्याजदरसंकेतान् विमोचयितुं दैनिकसञ्चालनस्य आवश्यकता आसीत् , "ई विचार्य यत् खुलाबाजारः ७-दिवसीयविपरीतपुनर्क्रयणसञ्चालनम् एकदिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरेण मूलतः मुख्यनीतिव्याजदरस्य कार्यं स्वीकृतम् अस्ति। नीतिव्याजदरस्य अधिकारं वर्धयितुं तथा च प्रभावीरूपेण बाजारस्य अपेक्षाः स्थिरीकर्तुं क्रमेण , नियतव्याजदराणां, परिमाणबोलानां, व्यञ्जनसञ्चालनव्याजदराणां च कृते बोलीविधिं अनुकूलितुं आवश्यकम् अस्ति एतत् अपि ध्वनिः अस्ति विपण्य-उन्मुखव्याजदरनियन्त्रणतन्त्रस्य मूर्तरूपम्।”.

एलपीआर "द्विगुणं न्यूनीकरणं" बंधकव्ययस्य न्यूनीकरणे सहायकं भवति

संवाददाता अवलोकितवान् यत् एषा व्याजदरे कटौती "द्विगुणकटाहः" आसीत्, अर्थात् १ वर्षस्य ५ वर्षीयस्य च एलपीआर-योः न्यूनीकरणं कृतम् ।

अस्मिन् विषये यान् युएजिन् इत्यस्य मतं यत् एतस्य अल्पकालीन-मध्यकालीन-निधि-उपयोगे सकारात्मकः प्रभावः भवति । तदतिरिक्तं एलपीआर-समायोजनं वास्तविक-अर्थव्यवस्थायाः उन्नयनेन सह अपेक्षितानां मार्गदर्शनेन च अधिकं एकीकृतं भविष्यति, यत् वित्तीय-बाजारं अधिकं वर्धयितुं अपि सहायकं भविष्यति, अनन्तरं अपेक्षाणां उत्तम-मार्गदर्शने च सकारात्मकं भूमिकां निर्वहति |.

संवाददाता अवलोकितवान् यत् प्रत्येकं वारं व्याजदरेषु कटौती भवति तदा विपण्यं स्थावरजङ्गमविपण्ये प्रभावे अधिकं ध्यानं ददाति।

यान् युएजिन् पत्रकारैः उक्तवान् यत् एतत् ५ वर्षीयं एलपीआर-व्याजदरे कटौतीं बंधकऋणस्य व्ययस्य अधिकं न्यूनीकरणे सहायकं भविष्यति। एलपीआर-प्रवृत्तेः आधारेण अस्य वर्षस्य प्रथमत्रिमासे "ब्रेकिंग ४" इति प्रवृत्तिः दर्शिता, अर्थात् ४.२% तः ३.९५% यावत् पतिता । अस्मिन् वर्षे द्वितीयवारं वर्तमानव्याजदरे कटौतीयाः कारणात् बन्धकादिव्ययस्य न्यूनतायाः अधिकं मार्गदर्शनं जातम्।

यान युएजिनः अपि विभिन्नस्थानेषु वर्तमानमुख्यधारायां बंधकव्याजदराणां आधारेण गणनां कृतवान्, अर्थात् "LPR-75BP" मूल्यनिर्धारणसूत्रं पूर्वं प्रथमवारं गृहक्रयणकर्तृणां मुख्यधाराव्याजदरः ३.२% आसीत्, परन्तु अधुना भविष्यति ३.१% यावत् पतति । १० लक्षं युआन् ऋणमूलधनस्य तथा ३० वर्षाणां कृते समानमूलधनव्याजस्य पुनर्भुक्तिविधिना कुलबन्धकव्याजं प्रायः २०,००० युआन् न्यूनीकरिष्यते, मासिकभुगतानं च ५५ युआन् न्यूनीकरिष्यते।

अस्मात् दृष्ट्या यान् युएजिनस्य मतं यत् यदि निरन्तरव्याजदरे कटौतीनां प्रभावः उपरि आरोपितः भवति तर्हि मासिकभुगतानभारनिवृत्त्यप्रभावः अतीव स्पष्टः भविष्यति, यः अन्यनीतिभिः सह मिलित्वा बंधकऋणस्य व्ययस्य न्यूनीकरणं निरन्तरं कर्तुं साहाय्यं करिष्यति।

एलपीआर-उद्धरणस्य न्यूनतायाः विषये वेन बिन् इत्यस्य मतं यत् एतत् निम्नलिखितबहुकारकाणां कारणेन भवितुम् अर्हति : प्रथमं, ७ दिवसीय-विपरीत-पुनर्क्रयण-दरस्य न्यूनीकरणस्य अनन्तरं, वित्तीय-बाजारस्य माध्यमेन क्रमेण वास्तविक-अर्थव्यवस्थायां प्रसारितः भवति with weak financing demand, the need to तृतीयं विद्यमानं ऋणव्याजदरं न्यूनीकर्तुं, शीघ्रं बंधकस्य पुनर्भुगतानस्य दबावं न्यूनीकर्तुं, निवासिनः ऋणं स्थिरीकर्तुं च चतुर्थं ऋणस्य उद्धरणस्य गुणवत्तां सुधारयितुम्, विचलनं न्यूनीकर्तुं, उत्तमं चिन्तनं च अस्ति बाजारस्य आपूर्तिः माङ्गं च पञ्चमः "मैनुअल् सब्सिडी" व्याजदराणि" स्थगयितुं च अन्यैः कारकैः बैंकदेयताव्ययस्य सुधारः अभवत्, येन एलपीआर-कमीकरणस्य किञ्चित् स्थानं निर्मितम् अस्ति

"हस्तव्याजपूरकस्य" दृष्ट्या, उच्चव्याजदरेण निक्षेपसङ्ग्रहस्य व्यवहारं निवारयितुं, बाजारप्रतिस्पर्धायाः क्रमं निर्वाहयितुम्, देयताव्ययस्य स्थिरीकरणाय च प्रयत्नार्थं, 8 अप्रैल दिनाङ्के, बाजारव्याजदरमूल्यनिर्धारणस्य स्वनियामकतन्त्रम् जारीकृतं "निक्षेपं निर्वाहयितुम् मैनुअलव्याजभुक्तिं उच्चव्याजदरसंग्रहणं च निषेधं कर्तुं" बाजारप्रतिस्पर्धाआदेशस्य उपक्रमः" इति कृत्वा बङ्कैः अप्रैलमासस्य अन्ते सुधारणं पूर्णं कर्तव्यम्।

वाङ्ग किङ्ग् इत्यनेन उक्तं यत् नीतिव्याजदरे कटौतीनां मार्गदर्शकभूमिकायाः ​​अतिरिक्तं, ऐतिहासिकनिम्नस्तरं यावत् पतनेन बङ्कानां शुद्धव्याजमार्जिनस्य सन्दर्भे वर्तमानस्य एलपीआर-कोटेशन-कमीकरणं ततः परं नियामकैः "मैनुअल्-व्याज-पूरकस्य" निलम्बनेन अपि प्रभावितम् अभवत् एप्रिलमासे, तथा च केचन बङ्काः निक्षेपं न्यूनीकृतवन्तः व्याजदरेण, सद्यःकाले यथोचितरूपेण प्रचुरं विपण्यतरलता इत्यादिभिः कारकैः समर्थितम् । एते बङ्कानां विविधपूञ्जीव्ययस्य न्यूनीकरणे सहायकाः भविष्यन्ति तथा च एलपीआर-कोटेशनं न्यूनीकर्तुं बिन्दून् योजयितुं च बङ्कानां उद्धरणं दातुं प्रेरणाम् वर्धयिष्यन्ति।

भविष्यं दृष्ट्वा वाङ्ग किङ्ग् इत्यस्य मतं यत् जुलाईमासे एलपीआर-कोटेशनस्य न्यूनतायाः कारणात् तृतीयत्रिमासे निगमऋणव्याजदराणि आवासीयबन्धकव्याजदराणि च अधिकं न्यूनानि भविष्यन्ति। एतेन वास्तविक अर्थव्यवस्थायाः वित्तपोषणव्ययः प्रभावीरूपेण न्यूनीकरिष्यते, घरेलुमागधाः च विस्तारिताः भविष्यन्ति । तस्मिन् एव काले निक्षेपव्याजदराणां कृते विपण्य-आधारितसमायोजनतन्त्रानुसारं बैंकनिक्षेपव्याजदराणि 1-वर्षीय-एलपीआर-कोटेशनेन सह 10-वर्षीय-कोष-बाण्ड्-उपजेन च सह सम्बद्धाः भविष्यन्ति, यस्य अर्थः अस्ति यत् बैंकनिक्षेपव्याजदराणि प्रारभ्यन्ते। एतेन बङ्कानां शुद्धव्याजमार्जिनं स्थिरीकर्तुं साहाय्यं भविष्यति।

अस्मात् वाङ्ग किङ्ग् भविष्यवाणीं करोति यत् "जुलाईमासे न्यूनीकरणानन्तरं एलपीआर-उद्धरणं अल्पकालीनरूपेण स्थिरं भविष्यति। चतुर्थे त्रैमासिके आर्थिक-मूल्य-स्थितेः आधारेण अद्यापि एलपीआर-उद्धरणे अधोगति-समायोजनस्य किञ्चित् स्थानं वर्तते। " " .

(सम्पादकः हाओ चेङ्ग समीक्षाः वू केझोङ्गः प्रूफरीडरः यान जिंगनिङ्ग्)