समाचारं

१०० अरबस्य उफानेन चाओशनस्य “आयरन लेडी” इत्यनेन परिवर्तनं प्राप्तम्

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



"यदा चीनीयकम्पनीनां विषयः आगच्छति तदा वयं सर्वदा OEM विषये वदामः। अहं दुःखितः अनुभवामि।" Luxshare Precision इत्यस्य संस्थापकस्य Wang Laichun इत्यस्य मते "OEM" इति लेबलं वस्तुतः एकप्रकारस्य आत्मनिन्दनम् अस्ति। अवश्यं, फाउण्ड्री-संस्थाः सामान्यतया "फाउण्ड्री" इति पदं न रोचन्ते । वाङ्ग लैचुन् इत्यस्य दृष्ट्या यदि सः अस्य कारणात् Luxshare Precision इत्यस्य न्यूनानुमानं करोति तर्हि तत् नेत्रपट्टिका भविष्यति।

"OEM" इति शब्दः भवद्भ्यः रोचते वा न वा, उपभोक्तृविद्युत्सामग्रीक्षेत्रे OEM खलु उच्चदहलीजयुक्तं कार्यम् अस्ति, विशेषतः यदि एप्पल्-द्वारा ज्ञातुं शक्यते एप्पल् इत्यस्य दीर्घकालीनस्य आलिंगनस्य उपरि अवलम्ब्य लक्सशेर् प्रिसिजनः शतशः अरब-रूप्यकाणां मूल्यस्य उपभोक्तृ-इलेक्ट्रॉनिक्स-विशालकायः अभवत् तथा च ए-शेयर-विपण्ये एप्पल्-फाउण्ड्री-संस्थायाः सशक्ततमः अभवत्

परन्तु अन्तिमेषु वर्षेषु यथा यथा वैश्विकः उपभोक्तृविद्युत्-उद्योगः मन्दः भवति तथा तथा एकदा सर्वाधिकं विश्वसनीयः इति मन्यमानः एप्पल्-कम्पनी अपि अधिकाधिकं संघर्षं कर्तुं आरब्धा अस्ति, तस्य कार्यक्षमता कतिपयान् त्रैमासिकान् यावत् क्रमशः न्यूनीकृता अस्ति, तथा च सः बहुधा समायोजनं कर्तुं आरब्धवान् तस्य उत्पादनपङ्क्तयः आपूर्तिकर्ताश्च।

एतेन पृष्ठतः पृष्ठतः आपूर्तिकर्तानां जीवनं अधिकं कठिनं भवति, ये सामान्यतया "फलशृङ्खला" परितः घेरणे संघर्षं कुर्वन्ति । एकदा लक्सशेयर प्रिसिजनस्य विपण्यमूल्यं केवलं सार्धवर्षे ९ गुणाधिकं वर्धितम् तथापि अस्य वर्षस्य आरम्भे तस्य विपण्यमूल्यं २०० अरब युआन् इत्यस्मात् न्यूनम् अभवत् इदम्‌।

सौभाग्येन अद्यतनकाले यथा एप्पल्-कम्पन्योः विपण्यमूल्यं ३ खरबं अतिक्रान्तम्, एकदा माइक्रोसॉफ्ट-नगरं अतिक्रम्य विश्वस्य बृहत्तमं विपण्यमूल्यं प्रति प्रत्यागतवती, तथैव सम्पूर्णाः "फलशृङ्खला"-कम्पनयः अपि तस्य अनुसरणं कृतवन्तः दीर्घकालं यावत् उपेक्षितः "फलशृङ्खलायाः प्रथमः भ्राता" अन्ततः स्वस्य स्टॉकमूल्ये बलं प्राप्तवान् ।

फरवरीमासे आरभ्य लक्सशेयर प्रिसिजनः वर्धमानप्रवृत्तौ अस्ति, तस्य विपण्यमूल्यं १८२.५२६ अरब युआन् इत्यस्य निम्नतमस्थानात् जुलैमासे प्रायः ३११ अरब युआन् इत्यस्य उच्चतमं यावत् वर्धितम्, यत् प्रायः १२८.५ अरब युआन् इत्यस्य वृद्धिः अभवत् तेषु एजेन्सी-आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे द्वितीयत्रिमासे सर्वाधिकं वृद्धिः अभवत्, यत्र लक्सशेयर-प्रिसिजनस्य समग्र-शेयर-मूल्ये ३४% वृद्धिः अभवत् २२ जुलैपर्यन्तं लक्सशेर् प्रिसिजनस्य विपण्यमूल्यं २८६.१ अरब युआन् आसीत् ।

एप्पल् इत्यस्य स्टॉकमूल्यात् सकारात्मकं कारकं लक्सशेयरं प्रति कियत् समर्थनं प्रदाति? नवीनपुराणव्यापाराणां संयुक्तप्रयत्नेन लक्सशेयर प्रिसिजनस्य स्टॉकमूल्यं पूर्ववैभवं पुनः प्राप्तुं शक्नोति वा?

1. सार्वजनिकप्रस्तावेषु सर्वाधिकं आशाजनकं कृष्णाश्वस्य भण्डारः

बहुवर्षेभ्यः उपेक्षितः लक्सशेर् प्रिसिजनः द्वितीयत्रिमासे सार्वजनिकप्रस्तावे सर्वाधिकं स्पष्टः कृष्णाश्वः भविष्यति इति कश्चन अपि न अपेक्षितवान् एतेषु बहवः सार्वजनिकनिधिषु ये पदं योजयितुं उन्मत्ताः अभवन्, ते ज़िंग्क्वान, चाइना यूनिवर्सल, जीएफ, इन्वेस्को, ई फण्ड् इत्यादीनां प्रमुखनिधिदिग्गजानां उत्पादाः सन्ति

परन्तु Luxshare Precision इत्यस्य पक्षे ये संस्थाः सन्ति ते एतेभ्यः दूरम् अधिकाः सन्ति। पवनदत्तांशैः ज्ञायते यत् लक्सशेयर प्रिसिजनस्य भागधारकसंस्थानां संख्या प्रथमत्रिमासे ७०४ तः १,१५१ यावत् अभवत्, यत् प्रायः ३५० संस्थानां वृद्धिः न केवलं संस्थानां संख्यायां वर्षे वर्षे वृद्धिः अभवत्, अपितु एषा संस्था अपि आसीत् सर्वेषु ए-शेयरेषु सर्वाधिकं वृद्धिशीलं लाभं प्राप्तवान्।

अनेकाः संस्थाः तेषां अनुशंसायाः मतदानं कृतवन्तः, Luxshare Precision इति संस्थानां "नवीनप्रियः" अभवत् । सांख्यिकी दर्शयति यत् जुलै-मासस्य ३ दिनाङ्कपर्यन्तं ४६ दलालाः स्वस्य जुलै-मासस्य स्वर्ण-स्टॉक-सूचीं प्रकाशितवन्तः, कुलम् २७१ स्टॉक्-समूहानां अनुशंसितम् अस्ति । तेषु लक्सशेयर प्रिसिजन इत्यस्य अनुशंसा १० प्रतिभूतिसंस्थाभिः कृता ।

न आश्चर्यं यत् नेटिजन्स् Luxshare Precision इत्यस्य तुलनां “King of Stocks” इति नाम्ना प्रसिद्धेन Kweichow Moutai इत्यनेन सह न कर्तुं शक्नुवन्ति । आँकडादृष्ट्या २०१० तः २०२३ पर्यन्तं १३ वर्षेषु क्वेइचौ मौटाई इत्यस्य परिचालन-आयस्य शुद्धलाभस्य च चक्रवृद्धि-दराः क्रमशः केवलं २१.७७%, २३.०३% च आसन्, ये द्वौ अपि लक्सशेयर-प्रिसिजन-अपेक्षया न्यूनाः आसन्

अस्य कारणात् लक्सशेयर प्रिसिजन इत्येतत् निवेशकैः प्रायः स्नेहेन "इलेक्ट्रॉनिक माओ" इति उच्यते, संस्थागतनिवेशकाः अपि विपण्यां त्वरितम् आगन्तुं आरब्धवन्तः परन्तु वस्तुतः "नम्बर् १ ब्रदर आफ् फ्रूट् चेन" इत्यनेन सह सम्बद्धः भवितुं योग्यः व्यक्तिः उपभोक्तृविद्युत्-उद्योग-शृङ्खलायां प्रबल-क्रीडकस्य एप्पल्-इत्यस्य उपरि निर्भरं भवति ।

२०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनानुसारं कम्पनीयाः बृहत्तमः ग्राहकः एप्पल् इत्यस्य राजस्वस्य ७५% भागः १७४.४ अरब युआन् इत्येव प्राप्तः । लक्सशेयर प्रिसिजन-एप्पल्-योः सम्बन्धः चिरकालात् परस्परं समृद्धिः, हानिः च इति वक्तुं शक्यते । अतः Luxshare Precision व्यवहार्यः अस्ति वा इति निर्णयस्य कुञ्जी एप्पल्-कम्पन्योः उपभोक्तृ-इलेक्ट्रॉनिक्स-व्यापारः व्यवहार्यः अस्ति वा इति विषये निर्भरं भवति ।

यथा वयं सर्वे जानीमः, एप्पल् उद्योगशृङ्खलायां विश्वासस्य सुधारः अद्यापि प्रत्येकस्य उत्पादपङ्क्तौ विक्रयप्रदर्शने बहुधा निर्भरं भवति। पूर्वं iPhone इत्यादीनां हार्डवेयर-उत्पादानाम् विक्रयणं दुर्बलं भवति स्म, ततः क्रमेण "फलशृङ्खला"-कम्पनीः विपणेन विमोहिताः अभवन् ।



अधुना एआइ-तरङ्गस्य सामान्यप्रवृत्त्या प्रभाविताः एप्पल्-मोबाइल-फोनाः अपि, ये प्रौद्योगिकी-प्रवृत्तिः इति लेबलं प्राप्नुवन्ति, ते अपि अस्मिन् क्षेत्रे सक्रियरूपेण संलग्नाः सन्ति अस्मिन् वर्षे जूनमासस्य ११ दिनाङ्के एप्पल्-संस्थायाः एम्बेडेड्-एआइ-क्षमतायुक्तं iOS18-प्रणालीं विमोचयितुं अनन्तरं एप्पल्-मोबाइल-फोनानां विक्रय-अपेक्षायां विपण्यस्य महती वृद्धिः अभवत्

मोर्गन स्टैन्ले इत्यस्य अनुमानस्य अनुसारं एप्पल् आगामिवर्षद्वये प्रायः ५० कोटि आईफोन्स् विक्रेतुं शक्नोति, वित्तवर्षे २०२५ तमे वर्षे २३५ मिलियनं, वित्तवर्षे २०२६ तमे वर्षे २६२ मिलियनं च प्रेषणं भवति यथा एव एषा वार्ता आगता, ए-शेयर-विपण्ये बृहत्तमः फाउण्ड्री इति रूपेण लक्सशेर् प्रिसिजनः प्रत्यक्षलाभार्थी अभवत् ।

बाजारस्य अवसरानां सम्मुखे लक्सशेयर प्रिसिजन इत्यनेन निकटतया अनुसरणं कृत्वा एआइ सर्वरेषु सम्बद्धेषु प्रौद्योगिकीषु च स्वस्य स्वरं वर्धितम् । एप्पल् इत्यनेन एआइ इत्यस्य घोषणायाः अर्धमासस्य अनन्तरं लक्सशेयर प्रिसिजन इत्यनेन अपि शेयरधारकविनिमयसमागमे स्वस्य एआइ रणनीत्याः विषये उक्तं तथा च उक्तं यत्, “लक्सशेयरस्य कृते एआइ युगे हार्डवेयरस्य ध्वनिः, प्रकाशः अन्ये च संवेदनप्रौद्योगिकीः अपि अतीव महत्त्वपूर्णाः सन्ति कम्पनीयाः विन्यासेन सह सङ्गतम् अपि” इति ।

वस्तुतः विगतवर्षद्वयेषु Luxshare Precision इत्यस्य समग्ररणनीतिः अस्ति यत् तस्य वित्तीयपृष्ठपोषकस्य Apple इत्यस्य पदचिह्नानि निकटतया अनुसरणं करणीयम् । अतः यद्यपि २०२३ तमे वर्षे उपभोक्तृविद्युत्-उद्योगस्य क्षयः निरन्तरं भविष्यति तथापि लक्सशेयर-प्रिसिजन-संस्थायाः एप्पल्-इत्यस्य उपरि आलम्बनं न त्यक्तम् यदि एप्पल्-कम्पनी नूतन-पीढीयाः उत्पादानाम् विकासं करोति तर्हि लक्सशेर्-प्रेसिजन-संस्था योजनायाः अनुसरणं कृत्वा पदे पदे उत्पादं करिष्यति

एकं विशिष्टं उदाहरणं अस्ति यत् गतवर्षस्य दिसम्बरमासे लक्सशेर् प्रिसिजन इत्यनेन शिशुओ इलेक्ट्रॉनिक्स इत्यस्य ६२.५% भागं २.१०८ अरब युआन् मूल्येन अधिग्रहीतम्, यत् मुख्यतया पुरातनं आईफोन् मॉडल् उत्पादयति तस्मिन् मासे बीजिंग-नगरे, डेझोउ-नगरे, शाण्डोङ्ग-नगरे च कोर्वो-संस्थायाः पैकेजिंग्-परीक्षण-कारखानानि अपि गृहीतवान् ।

क्रमिकविलयस्य अधिग्रहणस्य च माध्यमेन लक्सशेयर प्रिसिजनः स्वस्य एप्पल् ओईएम उत्पादनक्षमतां निरन्तरं सुदृढं करोति तथा च एप्पल् ओईएम इत्यस्मिन् स्वस्य विपण्यभागं वर्धयति। कार्यप्रदर्शनस्य दृष्ट्या एप्पल् इत्यस्मात् अधिकानि श्रेणयः, विपण्यभागं च प्राप्य एव लक्सशेयर प्रिसिजन इत्यनेन अस्मिन् अधः गच्छन्त्याः उपभोक्तृविद्युत्-विद्युत्-विपण्ये लाभवृद्धेः वृद्धिः प्राप्ता

आँकडानि दर्शयन्ति यत् लक्सशेयरस्य समग्रं परिचालन-आयं २०२३ तमे वर्षे वर्षे वर्षे ८.३५% वर्धते तेषु बृहत्तमस्य ग्राहकस्य एप्पल्-संस्थायाः राजस्वं वर्षे वर्षे ११.२५% वर्धते इति एतत् मुख्यकारणम् अद्यापि वृद्धिं प्राप्तुं शक्नोति।

अद्यत्वे एप्पल्-कम्पन्योः शीर्ष-उपभोक्तृ-इलेक्ट्रॉनिक्स-उत्पादानाम् मध्ये लक्सशेर्-इत्यस्य बृहत्तमः हेडफोन-घटिकानां OEM, द्वितीयः बृहत्तमः च मोबाईल-फोन-OEM इति अभवत् । परन्तु मूलं प्रति पश्यन् लक्सशेयर प्रिसिजनः "फलशृङ्खलायाः" नेता अभवत् इति कारणं संस्थापकस्य वाङ्ग लैचुन् इत्यस्य फॉक्सकॉन् मॉडलस्य प्रतिलिपिकरणस्य उपरि अपि निर्भरं भवति

2. फॉक्सकोन्-शिष्याणां “आरोहणम्”

यथा वयं सर्वे जानीमः, प्रचलितव्यापारपारिवारिकव्यापारेषु अधिकांशः पितरः, पुत्राः, भ्रातरः च मिलित्वा व्यापारं आरभन्ते परन्तु चाओशान्-क्षेत्रस्य वाङ्ग-लैचुन् नामिका महिला प्रारम्भे एव उद्यमशीलतायां अग्रणीः अभवत् ।

वस्तुतः वाङ्ग लैचुन् मूलतः फॉक्सकॉन्-संस्थायां कार्यरतवती बालिका आसीत्, अनेके जनाः लक्सशेर्-प्रेसिजन-इत्येतत् फॉक्सकॉन्-इत्यस्य मुख्यभूमि-संस्करणं मन्यन्ते । १९८८ तमे वर्षे एव वाङ्ग लैचुन् १७ वर्षे शेन्झेन्-नगरस्य फॉक्सकोन्-संस्थायाः प्रथमेषु कर्मचारिषु अन्यतमः अभवत् ।तस्मिन् समये वाङ्ग-लैचुन्-इत्यस्य एकस्मिन् समूहे १४९ जनाः आसन्, परन्तु बहवः स्थातुं न शक्तवन्तः

वाङ्ग चुन्लै १० वर्षाणाम् अधिकं कालात् तत्र कार्यं कुर्वन् अस्ति । २००४ तमे वर्षे एव वाङ्ग लैचुन् तस्य भ्राता वाङ्ग लैशेङ्ग् इत्यनेन च मिलित्वा लक्सशेर् प्रिसिजन इत्यस्य स्थापनायाः निर्णयः कृतः, फॉक्सकॉन् इत्यस्य कृते OEM कार्यं कर्तुं योजना कृता । तस्मिन् समये अस्याः योजनायाः अपि गुओ-भ्रातृभ्यः प्रबलं समर्थनं प्राप्तम् । एकं विशिष्टं उदाहरणं अस्ति यत् फॉक्सकॉन् इत्यस्य सहायककम्पनी फुगाङ्ग इलेक्ट्रॉनिक्स् लक्सशेर् प्रिसिजन इत्यस्य तृतीयः भागधारकः अभवत्, तस्य अध्यक्षः च टेरी गौ इत्यस्य अनुजः टेरी गौ अस्ति

परन्तु फॉक्सकॉन् स्वयं OEM अस्ति, यस्य अर्थः अस्ति यत् तस्मिन् समये Luxshare Precision इति संस्था फाउण्ड्रीनां कृते OEM कार्यं कुर्वन् आसीत् ये आदेशाः Foxconn ग्रहीतुं न इच्छति स्म अथवा ये आदेशाः ग्रहीतुं न शक्तवान् ते सर्वे Luxshare Precision इत्यस्मै समर्पिताः। प्रथमदृष्ट्या एषः अतीव अगोचरः व्यापारः इति भासते, परन्तु वस्तुतः एतत् एकस्याः समस्यायाः समाधानं करोति यस्याः विषये बहवः कारखानाः स्वप्नं पश्यन्ति - आदेशाः।

लक्सशेयरस्य स्थापनायाः प्रथमेषु कतिपयेषु वर्षेषु तस्य प्रायः आर्धं आदेशं फॉक्सकॉन् इत्यस्मात् आगतं, यत् लक्सशेयर प्रिसिजनस्य द्रुतविकासस्य चारा अभवत् २०१० तमे वर्षे फॉक्सकॉन् इत्यस्मात् आदेशं गृहीत्वा लक्सशेर् प्रिसिजन इत्यनेन सूचीकरणं प्रति कूर्दनं कृत्वा ए-शेयर-विपण्ये सफलतया अवतरितम् । संयोगवशं यस्मिन् वर्षे प्रक्षेपणस्प्रिन्ट् सफला अभवत्, तस्मिन् वर्षे iPhone 4 इत्यस्य सामूहिकनिर्माणं आधिकारिकतया स्मार्ट-इलेक्ट्रॉनिक-उत्पादानाम् आधिपत्यस्य युगस्य आरम्भं कृतवान्



तस्मिन् समये फॉक्सकोन् "एप्पल्" इत्यस्य आनन्दस्य स्वादनं कर्तुं आरब्धवान् आसीत्, पूर्वकर्मचारिणः वाङ्ग लैचुन् अपि एतत् अवसरं दृष्ट्वा तस्य प्रयोगं कर्तुं उत्सुकः आसीत् । तथापि अस्मिन् उद्योगशृङ्खले वयं कथं धनिकतमं निवेशकं जितुम् अर्हति? वाङ्ग लैचुन् इत्यस्य विचारः अस्ति यत् फॉक्सकॉन् इत्यस्य परिचालनस्य प्रतिलिपिं कृत्वा विलयस्य अधिग्रहणस्य च माध्यमेन मूल-आदेशान् प्राप्तुं शक्यते ।

भवन्तः जानन्ति, तस्मिन् समये फॉक्सकॉन्-कम्पनी विशालः अभवत् इति कारणं विलयेन, अधिग्रहणैः च आनयितानां बृहत्ग्राहकानाम् विस्तारः आसीत् । एतत् शल्यक्रिया वाङ्ग लैचुन् इत्यनेन अपि ज्ञातम् । तेषु वर्षेषु वाङ्ग लैचुन् प्रायः फॉक्सकोन् इत्यस्य पदचिह्नानि अनुसृत्य औद्योगिकशृङ्खलायाः ऊर्ध्वाधरसमायोजनस्य मार्गं चरति स्म ।

२०१० तमे वर्षे वाङ्ग लैचुन् इत्यनेन फॉक्सकॉन् इत्यनेन सह OEM-व्यापारं समाप्तुं चयनं कृत्वा स्वतन्त्रतया संयोजकानाम् उत्पादनार्थं व्यापारस्य समायोजनं कृतम् । लक्सशेयर प्रिसिजनस्य व्यवसायः क्रमेण मोबाईलफोनस्य OEM इत्यस्मात् मोबाईलफोनघटकानाम् कार्यात्मकमॉड्यूलनिर्माणस्य च कृते स्थानान्तरितः अस्ति । अस्य अर्थः अस्ति यत् वाङ्ग लैचुन् इत्यस्य एप्पल्-आपूर्तिकानां द्वारं निरन्तरं ठोकितुं आवश्यकता वर्तते, "एप्पल्"-कटोरे तण्डुलानां कृते फॉक्सकॉन्-इत्यनेन सह स्पर्धां कर्तुं च आवश्यकता वर्तते ।

परन्तु फॉक्सकोन् इत्यस्य तुलने वाङ्ग लैचुन् इत्यस्य विलयः अधिग्रहणं च अधिकं कट्टरपंथी साहसिकं च भवति । अपूर्णसांख्यिकीयानाम् अनुसारं २०१० तः २०१८ पर्यन्तं लक्सशेयर प्रिसिजन इत्यनेन कुलम् १५ विलयानि अधिग्रहणानि च आरब्धानि । तेषु लक्सशेर् २०१८ तमे वर्षे iPhone linear motor business इत्यत्र प्रवेशं कृतवान् । पश्चात् २०१९ तमे वर्षे एप्पल् वॉच्-व्यापारे, २०२० तमे वर्षे च आईफोन्-ओईएम-व्यापारे प्रवेशं प्राप्तवान् ।

२०२१ पर्यन्तं एकीकरणस्य कतिपयवर्षेभ्यः अनन्तरं लक्सशेर् इत्यनेन एप्पल् इत्यस्य लाइटिंग्, हेडफोन् केबल्, पावर केबल्, वायरलेस् चार्जिंग् इत्येतयोः व्यवसायेषु क्रमशः विजयः प्राप्तः, अन्ततः एयरपॉड् इत्यस्य असेंबली-आदेशं सफलतया जित्वा उत्पादपङ्क्तिविस्तारेण एप्पल् अन्ततः फॉक्सकॉन् इत्यस्य स्थाने लक्सशेयरस्य बृहत्तमः ग्राहकः अभवत् ।

उन्नतिश्रृङ्खलायाम् माध्यमेन लक्सशेयर प्रिसिजन इत्यनेन भागेभ्यः मॉड्यूलेभ्यः पूर्णयन्त्रेभ्यः यावत् उन्नतिः सम्पन्नः अस्ति भवेत् तत् सरलभागप्रसंस्करणात् मॉड्यूलस्य उत्पादनपर्यन्तं अन्त्योत्पादसंयोजनपर्यन्तं, उद्यमस्य परिवर्तनं त्रीणि कूर्दनानि कृत्वा सम्पन्नम् अस्ति। एप्पल् उद्योगशृङ्खलायां लक्सशेयर प्रिसिजन इत्यनेन यथार्थतया "शीर्षस्थानं" प्राप्तम् ।

Luxshare Precision इति सुयोग्यः “Fruit Chain” इति क्रमाङ्कः १ भ्राता अभवत् । परन्तु "अण्डानि एकस्मिन् टोपले स्थापयितुं" इति जोखिमः अपि तस्य कृते पूर्ववत् तर्जनं कुर्वन् अस्ति । व्यावसायिकरचनायाः दृष्ट्या तस्य राजस्वस्य प्रायः त्रिचतुर्थांशः एप्पल् इत्यस्मात् आगच्छति एकदा एप्पल् इत्यस्य बृहत् आदेशान् नष्टं कृत्वा लक्सशेयर प्रिसिजन इत्यस्य कार्यप्रदर्शनस्य समर्थनस्य क्षमता अपि नष्टा भविष्यति ।

वाङ्ग लैचुन् इत्यस्य अपि अस्य विषयस्य स्पष्टबोधः अस्ति । एप्पल् उद्योगशृङ्खला अतीव आकर्षकः अस्ति, परन्तु तस्याः क्रैकः सुलभः नास्ति ।

3. एप्पल् निर्भरतायाः घेरणात् बहिः गच्छन्तु

२०२१ तमे वर्षे एव वाङ्ग लैचुन् इत्यनेन पञ्चवर्षीयाः योजनाः त्रीणि प्रारब्धाः, यत्र सः उपभोक्तृविद्युत्, वाहन, संचार, उद्योग, चिकित्सा इत्यादीनां व्यवसायानां सर्वाङ्गरूपेण विकासं करिष्यति इति उक्तवान् (प्रथम-स्तरीय-आपूर्तिकर्ता) व्यवसायं विश्वे प्रवेशं कर्तुं शीर्ष-दश-रणनीतिक-लक्ष्याणि।

लक्ष्याणि महत्त्वाकांक्षिणः सन्ति, परन्तु सौभाग्येन ते पीपीटी इत्यत्र न स्थगयन्ति । २०२२ तमे वर्षे वाङ्ग लैचुन् चेरी इत्यस्मिन् १० अरबं निवेशं कृत्वा आधिकारिकतया नूतन ऊर्जामार्गे प्रवेशं कृतवान् । उपभोक्तृ-इलेक्ट्रॉनिक्स-तार-हार्नेस्-संयोजक-अवधारणाभ्यः सर्वथा भिन्नं लक्सशेयर-प्रेसिजन-संस्थायाः दावास्ति यत् तस्य वाहन-तार-हार्नेस-संयोजकाः च ए-वर्गस्य घटकाः सन्ति, ते च सम्पूर्णस्य कारस्य तंत्रिकाः रक्तवाहिनीं च सन्ति

अतः पूर्वव्यापारलाभानां आधारेण वाङ्ग लैचुन् एकदा सार्वजनिकरूपेण अवदत् यत् "आदर्शस्थितिः अस्ति यत् एकः ग्राहकः १० वर्षेषु Luxshare Precision इत्यस्य (प्रदर्शनयोगदानस्य) एकतृतीयाधिकं योगदानं न दास्यति" इति परन्तु मोबाईलफोन-उद्योगशृङ्खलायाः तुलने यद्यपि नूतनानां ऊर्जावाहनानां अधिकाः अवसराः सन्ति तथापि ते अधिकं "व्यय-प्रधानाः" अपि भवन्ति ।

१० अरबरूप्यकाणां विशालः निवेशः नूतन ऊर्जावाहन-उद्योगे आरम्भः एव अस्ति । यदि भवान् यथार्थतया नूतनशक्तिवाहनक्षेत्रस्य आपूर्तिशृङ्खलायां प्रवेशं कर्तुम् इच्छति तर्हि पर्याप्तवित्तीयबलं विना तत् कर्तुं न शक्नोति । परन्तु नूतन ऊर्जावाहन-उद्योगं पूर्णतया दृश्यमानं दृष्ट्वा लक्सशेर् प्रिसिजन इत्येतत् अद्यापि वाहनेषु विस्तारं कर्तुं निश्चिता अस्ति ।

२०२३ तमे वर्षे लक्सशेर्-समूहः जीएसी-समूहः च मिलित्वा लिशेङ्ग-आटोमोटिव् टेक्नोलॉजी-स्थापनं कृतवन्तौ, यस्मिन् लक्सशेर्-प्रिसिजन-जीएसी-योः ४५% भागः आसीत् परन्तु यदा सशक्ततया विपण्यां प्रवेशं कृतवान् तदा लक्सशेयर प्रिसिजन ऑटोमोटिव बिजनेस इत्यस्य राजस्वयोगदानं अद्यापि अधिकं नास्ति 2023 तमे वर्षे ऑटोमोटिव् इन्टरकनेक्ट् उत्पादानाम्, परिशुद्धता घटकानां च राजस्वं 9.252 अरब युआन् भविष्यति, परन्तु राजस्वस्य अनुपातः केवलं 3.99% भविष्यति।

यत् स्पष्टं तत् अस्ति यत् Luxshare Precision इत्यस्य वाहनव्यापारः अद्यापि “उपभोक्तृविद्युत्”-विपण्यं चालयितुं न शक्नोति । वाहनव्यापारस्य अतिरिक्तं लक्सशेयर प्रिसिजन इत्यपि निरन्तरं संचारव्यापारे खननं कृत्वा एआइ सर्वरक्षेत्रे प्रवेशं कुर्वन् अस्ति ।

अस्मिन् वर्षे अप्रैलमासे निवेशकसञ्चारनिमेषे Luxshare Precision इत्यनेन उक्तं यत् सः NVIDIA GB200 NVL72 एकलमन्त्रिमण्डलस्य कृते प्रायः 2.09 मिलियन युआनस्य समाधानं प्रदातुं शक्नोति, यत्र विद्युत्संयोजनानि (ताम्रकेबलानि, संयोजकाः), प्रकाशीयसंयोजनानि (ऑप्टिकलमॉड्यूलानि), विद्युत् प्रबन्धन, शीतलन इत्यादयः उत्पादाः।

जूनमासस्य अन्ते इन्टेल् इत्यनेन लक्सशेयर प्रिसिजन इत्यस्य सहायककम्पनी डोङ्गगुआन् लक्सशेयर टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्मिन् निवेशः कृतः, यस्य ३% भागः आसीत्, १७.६६ मिलियन युआन् इत्यस्य सदस्यतां प्राप्तं पूंजीयोगदानं च अभवत् गुणाः कृत्वा कल्पनायाः अधिकं स्थानं उद्घाटयन्ति।



परन्तु राजस्वभागस्य दृष्ट्या अद्यापि संचारव्यापारे वाहनव्यापारस्य सदृशानि काश्चन कष्टानि सन्ति । २०२३ तमे वर्षे परस्परसम्बद्धेभ्यः उत्पादेभ्यः सटीकघटकेभ्यः च लक्सशेयरस्य राजस्वं १४.५३८ अरब युआन् भविष्यति, यत् केवलं प्रायः ६.२७% भवति ।

सम्प्रति यद्यपि एप्पल्-सङ्घस्य बन्धनेन लाभपरिमाणं स्थिरं जातम् तथापि एप्पल्-सङ्घस्य सम्मुखे लक्सशेर्-प्रेसिजनस्य लाभान्तरं अद्यापि पदे पदे लघुतरं भवति उद्योगस्य समग्रदुर्बलतायाः प्रतिस्पर्धायाः तीव्रीकरणेन च लक्सशेयर प्रिसिजनस्य उपभोक्तृविद्युत्साधनव्यापारस्य सकललाभमार्जिनं २०२३ तमे वर्षे प्रायः २०% शिखरात् प्रायः १०% यावत् निरन्तरं न्यूनीकृतम् अस्ति

एतेन प्रत्यक्षतया लक्सशेयर प्रिसिजनस्य राजस्ववृद्धिः २०२३ तमे वर्षे प्रथमवारं ८.३५% यावत् न्यूनीभूता, २०२१ तमे वर्षे २०२२ तमे वर्षे च पूर्ववर्षेषु तस्य राजस्ववृद्धेः दरः ६६.४३%, ३९.०३% च वर्षे वर्धितः -वर्षे क्रमशः %।

एप्पल् टिकटं प्राप्य, वाहन-सञ्चार-आपूर्ति-शृङ्खलानां पुनर्निर्माणं पुनः Luxshare Precision इत्यस्य "परिचयं" वर्धयितुं शक्नोति वा? Luxshare Precision कृते आव्हानानि कदापि दूरं न भवन्ति। भविष्ये Luxshare Precision इत्यस्य “de-Appleization” इति मार्गः अद्यापि दीर्घः कठिनः च भविष्यति ।

लेखक | ली डौ

सम्पादयतु | सूर्य चुनफाङ

संचालनम् | लियू शान