समाचारं

कुडी कॉफी वर्षस्य उत्तरार्धे ८,००० सुविधाभण्डारं उद्घाटयितुं योजनां करोति, यत्र ५०,००० भण्डाराः त्रिवर्षीयाः लक्ष्याः सन्ति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ जुलै दिनाङ्के द पेपर इत्यस्य संवाददातृभिः ज्ञातं यत् कुडी कॉफी इत्यनेन आधिकारिकतया वर्षस्य उत्तरार्धे ८,००० सुविधाभण्डाराः उद्घाटयितुं योजना जारीकृता, यत् सद्यः एव समाप्ते अर्धवार्षिककार्यसमागमः। अस्मिन् वर्षे मे-मासस्य २१ दिनाङ्के कुडी-कॉफी-सुविधा-भण्डार-रणनीतिः आधिकारिकतया प्रारब्धः, मासद्वयस्य भण्डार-सञ्चालनस्य परीक्षणस्य च अनन्तरं परिणामाः उत्तमाः आसन्, अस्य आधारेण कम्पनी अस्य वर्षस्य उत्तरार्धस्य कार्ययोजनां जारीकृत्य, लेआउट्-प्रस्तावम् अकरोत् आगामिषु वर्षत्रयेषु ५०,००० सुविधाभण्डारस्य लक्ष्यं प्रमुखानां उपभोगपरिदृश्यानां कृते “१०० मीटर् अन्तः कुडी” इति रणनीतिकदृष्टिः प्राप्तुं वर्तते।

२०२२ तमस्य वर्षस्य अक्टोबर्-मासे कुडी-कॉफी-इत्यस्य स्थापना अभवत् इति कथ्यते । अधुना यावत् कम्पनीयाः व्यापारः विश्वस्य २८ देशान् प्रदेशान् च आच्छादयति, यत्र ७५०० तः अधिकाः भण्डाराः सन्ति, ये विश्वे चतुर्थस्थाने सन्ति ।

"यथा वयं सर्वे जानीमः, एकस्य कपस्य काफीयाः कच्चामालस्य विक्रयमूल्यस्य अत्यन्तं न्यूनः भागः भवति, तथा च महती व्ययः किराया, अलङ्कारः, हानिः, श्रमव्ययः च मुख्यरणनीतिपदाधिकारी इत्यत्र केन्द्रितः भवति of Cudi Coffee, इत्यनेन उक्तं यत् उत्पादस्य शक्तिः, सुविधा, मूल्यं च प्रमुखकारकाः सन्ति ग्राहकपरिचयस्य कृते त्रयः प्रमुखाः कारकाः। कम्पनी मूलतः आपूर्तिशृङ्खलायाः निर्माणं सम्पन्नं कृत्वा प्रारम्भिकव्ययलाभान् प्राप्तवती अस्ति । अस्मिन् वर्षे जूनमासे अपि कम्पनी त्रीणि उत्पादानाम् उन्नयनं आरब्धवती । भविष्ये सुविधाभण्डाराः कम्पनीविकासस्य महत्त्वपूर्णमार्गेषु अन्यतमरूपेण कार्यं करिष्यन्ति तथा च विविधपरिदृश्येषु व्यावसायिकस्वरूपेषु च गभीररूपेण एकीकृताः भविष्यन्ति। (पत्रस्य संवाददाता शाओ बिंग्यान्)