समाचारं

त्रयः प्रमुखाः कारकम्पनयः स्वस्य "विद्युत्वाहनस्य" लक्ष्यं त्यजन्ति!

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपरि क्लिक् कुर्वन्तु↑"विद्युत् ज्ञान" २.focus on, ☆ "तारक" योजयितुं स्मर्यताम्!

बहुविधमाध्यमानां समाचारानुसारं पोर्शे इत्यनेन स्थानीयसमये जुलैमासस्य २२ दिनाङ्के उक्तं यत् यद्यपि २०३० तमे वर्षे पोर्शे इत्यस्य नूतनकारविक्रयस्य ८०% अधिकं विद्युत्वाहनानि भवितुं शक्नुवन्ति तथापिपरन्तु तत् कम्पनीयाः विशिष्टं लक्ष्यं नास्ति।पोर्शे इत्यनेन विज्ञप्तौ उक्तं यत्, "विद्युत्वाहनेषु संक्रमणं ५ वर्षपूर्वं वयं यत् कल्पितवन्तः तस्मात् अधिकं समयं गृह्णीयात्"।, विक्रयः माङ्गल्याः उपरि निर्भरं भविष्यति तथा च विद्युत्वाहनानां वैश्विकरूपेण विकासः कथं भवति इति।


मीडिया इत्यनेन सूचितं यत् पोर्शे इत्यनेन विद्युत्वाहनविक्रयलक्ष्यं त्यक्तं यतोहि विश्वस्य बृहत्तमस्य वाहनविपण्यस्य यूरोपे चीनदेशे च विद्युत्वाहनानां विक्रयः अपेक्षितापेक्षया न्यूनः आसीत् पोर्शे इत्यस्य आधिकारिकघोषणापूर्वं मर्सिडीज-बेन्ज्, जनरल् मोटर्स्, टेस्ला इत्यादीनि वाहननिर्मातृभिः स्वस्य विद्युत्वाहनस्य लक्ष्याणि समायोजितानि आसन् यतः माङ्गलिका अपेक्षायाः न्यूनता अभवत्

उल्लेखनीयं यत् १५ जुलै दिनाङ्के जनरल् मोटर्स् इत्यस्य मुख्यकार्यकारी मैरी बारा इत्यनेन एकस्मिन् कार्यक्रमे टिप्पणी कृता यत् २०२५ तमस्य वर्षस्य अन्ते उत्तर अमेरिकादेशे प्रतिवर्षं १० लक्षं शुद्धविद्युत्वाहनानां उत्पादनं कर्तुं शक्नोति इति ।आटो उत्पादनक्षमतायाः लक्ष्यं गम्भीररूपेण कृतम् अस्ति प्रश्नः कृतः। "अहम्‌वयं तावत्पर्यन्तं १० लक्षं वाहनानां लक्ष्यं न प्राप्नुमः , केवलं यतोहि अद्यापि विपण्यस्य विकासः न जातः, परन्तु अन्ते वयं तत् साधयिष्यामः" इति बर्रा आयोजने अवदत्, "वयं ग्राहक-उन्मुखाः भविष्यामः । "()


तदतिरिक्तं अस्मिन् वर्षे फेब्रुवरीमासस्य अन्ते मर्सिडीज-बेन्ज्-कम्पनी स्वस्य "पूर्णविद्युत्करणं" मन्दं करिष्यति इति घोषितवती । मर्सिडीज-बेन्ज-सङ्घस्य मुख्यकार्यकारी कलेनियस् इत्यनेन उक्तं यत् विद्युत्वाहनानां लोकप्रियता अपेक्षां न प्राप्ता इति दृष्ट्वा मर्सिडीज-बेन्ज्-कम्पनी २०३० तः पूर्वं प्रमुखेषु विपण्येषु विद्युत्वाहनविक्रयणं प्रति पूर्णतया परिवर्तनस्य योजनां न करिष्यति। तस्य मूलतः मर्सिडीज-बेन्ज् विद्युत्करणस्य गतिं मन्दं कुर्वन् अस्ति । कल्लेनियस् इत्यनेन उक्तं यत् "ग्राहकाः, विपण्यं च परिवर्तनस्य गतिं निर्धारयन्ति" इति कारणेन एतत् समायोजनं कृतम् । तथा च कल्लेनियस् २०२४ तमे वर्षे समग्रविपण्यविषये सावधानः एव तिष्ठति, वैश्विक-आर्थिक-स्थितिः, वाहन-विपण्यस्य विकासः च "अनिश्चिततायाः असामान्य-परिमाणे" इति मन्यते