समाचारं

भारतीयाः शेयरबजारस्य विषये उन्मत्ताः भवन्ति : युवानः उन्मत्तवत् प्रवहन्ति, शेयरबजारं कैसिनो इव व्यवहारं कुर्वन्ति, "रात्रौ धनं प्राप्तुं" च उत्सुकाः सन्ति।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु भारतीय-शेयर-बजारे “स्टॉक् क्रेज्” कोटिकोटि-खुदरा-निवेशकान् आकर्षयति ।

२०२० तमे वर्षे एतावता भारतीय-समूहाः बहुविध-अभिलेख-उच्चतां प्राप्तवन्तः, येन पूर्व-पञ्चाङ्ग-वर्षे आरब्धं प्रबल-वृद्धिः निरन्तरं भवति । सम्प्रति भारतीय-समूहानां विपण्यमूल्यं ५ खरब अमेरिकी-डॉलर्-अधिकम् अस्ति ।

विश्लेषकाणां मतं यत् एतत् मुख्यतया भारतीयखुदरानिवेशकानां दृढभागित्वस्य कारणेन अस्ति यत् २०२० तमे वर्षात् भारतीयखुदरानिवेशकानां खातानां संख्या त्रिगुणाधिका अभवत्, सा प्रायः १६ कोटिः अभवत्विशेषतः युवानां मध्ये उन्मत्तः स्टॉकक्रयणं च...विकल्पाः

एकदा निर्जनं भारतीयविपण्यं अधुना रात्रौ एव धनं प्राप्तुं उत्सुकानां द्यूतक्रीडकानां महतीं प्रवाहेन चञ्चलम् अस्ति । केचन विश्लेषकाः चिन्तयन्ति यत् भारतीय-शेयर-बजारस्य अतिमूल्याङ्कनं भवति, बुदबुदस्य विस्फोटस्य जोखिमः अपि अस्ति ।

"रात्रौ धनं प्राप्तुं" इति एतत् स्वप्नं कोटिकोटिविक्रयनिवेशकानां आकर्षणं कृतवान् अस्ति

विगतदशकेषु भारतीय-शेयर-बजारः तुल्यकालिकरूपेण बन्दः, अस्पष्टः च विपण्यः इति गण्यते, अन्येभ्यः प्रमुखेभ्यः शेयर-बजारेभ्यः यथा अमेरिका-जापान-देशेभ्यः अपेक्षया तुल्यकालिकरूपेण न्यूनः आकर्षकः अस्ति

परन्तु अन्तिमेषु वर्षेषु भारतीय-शेयर-बजारे पृथिवी-कम्पर-परिवर्तनानि अभवन्, महाकाव्यं "वृषभविपणनम्"इदं पक्वम् अस्ति, एकदा विनयशीलः अयं विपण्यः क्रमेण वैश्विकपूञ्जीविपण्ये उष्णस्थानम् अभवत्।"

भारतस्य बेन्चमार्क निफ्टी ५० सूचकाङ्कः विगतपञ्चवर्षेषु दुगुणाधिकः अभवत्, यः प्रमुखवैश्विकशेयरबजारेभ्यः अधिकं प्रदर्शनं कृतवान् ।विगतत्रिवर्षेषु एमएससीआई इण्डिया सूचकाङ्कस्य एमएससीआई एशिया पूर्वजापानसूचकाङ्कस्य औसतप्रीमियमेन ५८% व्यापारः अभवत् ।

भारतीयशेयरबजारस्य उत्कृष्टप्रदर्शनेन विदेशेषु निवेशकानां मध्ये अस्य लोकप्रियता अधिकाधिकं जातम् । आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य मे-मासे भारतस्य निफ्टी ५० सूचकाङ्कस्य वायदस्य औसतदैनिकव्यापारमात्रा अमेरिकीएस एण्ड पी ५०० सूचकाङ्कस्य वायदायाः व्यापारस्य मात्रां अतिक्रान्तवती

अस्य सशक्तवृषभस्य चक्रस्य धननिर्माणप्रभावेण अधिकाधिकाः खुदरानिवेशकाः उन्मत्तरूपेण विपण्यां प्रवहन्ति। भारते निवेशकलेखानां संख्या २०२० तमे वर्षात् त्रिगुणाधिका वर्धिता, प्रायः १६ कोटिः इति एचएसबीसी एसेट् मैनेजमेण्ट् इत्यस्य सूचना अस्ति । मेमासे म्युचुअल् फण्ड् उद्योगः प्रबन्धितवान्शुद्ध सम्पत्तितस्य मूल्यं द्विगुणं कृत्वा ५९ खरबरूप्यकाणि (७०६ अब्ज डॉलर) अभवत् ।

अत्र बहवः युवानः निवेशकाः अपि सन्ति ये "धनवान् भवितुम्" एतत् अवसरं न त्यक्तुम् इच्छन्ति, सामाजिकमाध्यमेन, ऑनलाइन-मञ्चैः च व्यापारं शिक्षितुं, अनुमानं कर्तुं सस्तेषु व्युत्पन्नानाम् उपयोगं कर्तुं च न इच्छन्ति एक्सिस म्यूचुअल् फण्ड् इत्यस्य मुख्यनिवेशपदाधिकारिणः आशीषगुप्तस्य शोधकार्य्ये एतत् ज्ञातम् भारतीयशेयरबजारे सक्रियव्यापारिणां संख्या महामारीपूर्वं ५ लक्षं तः न्यूना आसीत्, गतवर्षे ४० लक्षं यावत् अभवत् । तेषु अधिकांशः ४० वर्षाणाम् अधः भवति, मुख्यतया भारतस्य लघुनगरेभ्यः आगताः सन्ति ।

भारतस्य “स्टॉक-उन्मादः” किमर्थम् उत्पन्नः ?

विश्लेषकाः भारतीय-समूहेषु खुदरा-निवेशकानां प्रवाहस्य अनेककारणानि दर्शयन्ति । प्रथमः,भारतस्य अर्थव्यवस्थायां अन्तिमेषु वर्षेषु तीव्रगत्या वृद्धिः अभवत्, यत्र पूंजीबाजारस्य आधुनिकीकरणं, ऑनलाइनव्यापारस्य, केन्द्रीकृतसमाशोधनस्य च आरम्भः, सुलभतया नकलीकागजशेयरप्रमाणपत्राणां स्थाने इलेक्ट्रॉनिक-स्टॉक-अभिलेखानां प्रयोगः च अभवत्

भारतीय-समूहाः २०२४ तमे वर्षे सर्वकालिकस्य बहुविध-उच्चतम-स्तरं प्राप्तवन्तः, येन पूर्व-पञ्चाङ्ग-वर्षे आरब्धस्य प्रबल-पुनरुत्थानस्य निरन्तरता अभवत् । ज्ञातव्यं यत् अग्रपङ्क्तिसूचकाङ्कः विगतत्रिषु वर्षेषु निरन्तरं ऊर्ध्वगतिम् अस्थापयत्, मुख्यतया भारतीयखुदरानिवेशकानां सक्रियभागित्वस्य कारणतः।

एतेन शेयरबजारस्य विकासाय उत्तमः आधारः प्राप्यते इति विश्लेषकाः मन्यन्ते । निवासिनः प्रयोज्य-आयः वर्धितः, भारतस्य मध्यमवर्गः च विस्तारितः, तेषां अधिशेषं बचतं च शेयर-बजारे, म्युचुअल्-फण्ड्-मध्ये च निवेशितम्

भारतीयकम्पनीनां दृढवित्तीयपरिणामाः अपि अस्य विपण्यस्य समर्थनं कृतवन्तः । आस्ट्रेलियादेशस्य बैंकिंग् तथा सम्पत्तिप्रबन्धकः मैक्वेरी इत्यस्य अनुमानं यत् अस्मिन् वर्षे आगामिवर्षे च भारतस्य प्रतिशेयरस्य आयस्य वृद्धिः १४% भविष्यति, अन्येभ्यः उदयमानबाजारेभ्यः अपि अधिकं भविष्यति।भारतस्य कृते ऋणनिधिं प्राप्तुं अपि सुकरं जातम्, गतमासे जेपी मॉर्गनचेस् इत्यनेन सर्वकारस्य प्रथमं स्थानं प्राप्तम्बन्धउदयमानबाजारसूचकाङ्केषु समावेशः विदेशीयपूञ्जीप्रवाहस्य अरबौ डॉलरस्य आकर्षणं करिष्यति इति अपेक्षा अस्ति ।

अपि,भारतस्टॉक एक्सचेंजशेयर-बजारस्य आकर्षणं वर्धयितुं, नवीन-व्युत्पन्न-उत्पादानाम् आरम्भं कर्तुं, न्यूनतम-विकल्प-व्यापार-आकारं न्यूनीकर्तुं च निरन्तरं कुर्वन्तु । एतेन शीघ्रं प्रतिफलस्य इच्छायाः सह खुदरानिवेशकानां संख्यायां वृद्धिः अभवत्, अपूर्वनिवेशोत्साहः च उत्पन्नः । निफ्टी ५० सूचकाङ्कविकल्पेषु काल्पनिकव्यापारमात्रा अस्मिन् वर्षे प्रतिदिनं प्रायः १.६४ खरब डॉलरं औसतेन अभवत्, यत् एस एण्ड पी ५०० इत्यस्य १.४४ खरब डॉलरं अतिक्रान्तम् इति बैंक् आफ् अमेरिका इत्यस्य आँकडानुसारम्।

किं राष्ट्रियकार्निवलस्य मिथ्या अस्ति वा बुदबुदाप्रेतस्य?

उल्लासपूर्णे वृषभविपण्ये भारतीयविपण्यस्य तीव्रविस्तारस्य, खुदरानिवेशकानां अनुमानात्मकव्यवहारस्य च विषये केचन विश्लेषकाः चिन्ताम् अपि प्रकटितवन्तः।

केचन विश्लेषकाः तस्य चिन्ताम् अनुभवन्तिभारतीय-भण्डारस्य उदयः अनुमानात्मकं बुदबुदां प्रेरयितुं शक्नोति,२००० तमे वर्षस्य आरम्भे यूरोपे यत् आसीत् तत्सदृशं डॉट्-कॉम-बुद्बुदं यत् विस्फोटं कृत्वा नूतन-पीढीयाः निवेशकानां भयम् अकरोत्, तत् तीव्र-विपण्य-शुद्धि-समाधानेन समाप्तुं शक्नोति

फार्ले कैपिटल इत्यस्य भागीदारः आन्द्रेई स्टेत्सेन्को इत्यनेन उक्तं यत् भारतीयम्यूचुअल् फण्ड् इत्यत्र प्रवाहः "यदा अपरिहार्यः सुधारः आगच्छति" तदा हिटं ग्रहीतुं शक्यते।

केचन निवेशकाः चिन्तयन्ति यत् MSCI India सूचकाङ्कस्य प्रीमियमः अत्यधिकः अस्ति, यथा २०२१ तमे वर्षे अमेरिकी-खुदरा-निवेशकानां मध्ये GameStop-उन्मादः अभवत् ।

तथा च अद्यापि लक्षशः भारतीयाः उच्चबेरोजगारी, स्थगितवेतनं, भारतस्य धनिक-अभिजातवर्गस्य विस्तारं वर्धमानं च विभाजनं च अनुभवन्ति |.एतेन ते उच्चजोखिमयुक्तेषु, उच्चपुरस्कारयुक्तेषु स्टॉकेषु दावं कुर्वन्ति यतोहि रात्रौ एव धनं प्राप्तुं स्वप्नः तेषां कृते अधिकं आकर्षकः भवति ।शून्य-दिवसीयविकल्पाः (व्युत्पन्नाः ये निर्मितदिने समाप्ताः भवन्ति) विपण्यां केचन उष्णतमाः निवेशाः अभवन् ।

“तत्र बहु ​​अनुमानं भवति;कैसिनो इव ध्वन्यते ," मोतीलाल ओसवालस्य अध्यक्षः रामदेव अग्रवालः अवदत्, "जनता वास्तवमेव पुट विकल्पं विक्रयति, कॉल विकल्पानां पुनर्गठनं च करोति। एतत् उन्मत्तम् अस्ति। " " .

विकल्पान् प्राप्तुं सस्ताः उपायः, तस्य उत्तोलनं न्यूनव्ययस्य उच्चप्रतिफलस्य च समर्थनं करोति, परन्तु हानिजोखिमं अपि वर्धयति । गुप्तः इति कथयतिशेयरबजारस्य “खेलीकरणम्” . सः चिन्तयति, .भारते खुदरानिवेशकानां प्रायः निवेशस्य अनुभवस्य अभावः भवति तथा च विकल्पव्यापारस्य जोखिमानां विषये अपर्याप्तजागरूकता भवति, येन विपण्यदुर्घटनायाः जोखिमः वर्धते

परन्तु केचन विश्लेषकाः भारतीय-शेयर-बजारस्य विषये आशावादीः सन्ति, तेषां मतं च यत् भारतीय-शेयर-बजारे भागं गृह्णन्तः समूहाः अद्यापि मुख्यतया भारतीय-मध्यमवर्गः अथवा धनिनः जनाः सन्ति, अतः अद्यापि वृद्धेः बहु स्थानं वर्तते |. यद्यपि भारते निवेशकलेखानां संख्या प्रायः १६ कोटिपर्यन्तं भवति तथापि भारतीयगृहवित्तीयसम्पत्त्याः केवलं ७% भागः एव स्टॉक् अथवा म्युचुअल् फण्ड् इत्यत्र धारिता इति सम्पत्तिप्रबन्धनसंस्थायाः पोलेन् कैपिटल इत्यस्य आँकडानुसारम्एतेन ज्ञायते यत् अद्यापि बहवः गृहाणि सन्ति ये अद्यापि शेयर-बजारे न प्रविष्टाः ।

आन्द्रेई स्टेत्सेन्को इत्यनेन उक्तं यत् -

सदैव सुधारस्य जोखिमः भवति, परन्तु अस्य लाभः अस्ति यत् भवन्तः यस्मिन् स्थाने विश्वासं कुर्वन्ति तस्मिन् स्थाने योजयितुं अवसरः अस्ति ।