समाचारं

मित्रराष्ट्रानां वञ्चनाविशेषज्ञः अमेरिकादेशः जापानदेशस्य रक्षणार्थं परमाणुशस्त्राणां उपयोगं कर्तुं प्रतिज्ञायते, यत् जापानं अग्निकुण्डे धक्कायति ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना अमेरिकादेशः पुनः स्वसहयोगिभिः सह "युद्धं" कुर्वन् अस्ति प्रथमं, तस्य उपयोगं कर्तुं प्रतिज्ञातवान्परमाणुशस्त्रम् तथा दक्षिणकोरियादेशस्य कृते उत्तरकोरियादेशस्य "क्षेपणास्त्रधमकी" इत्यस्य प्रतिक्रियारूपेण दक्षिणकोरियादेशस्य रक्षणार्थं अन्याः सामरिकसम्पत्तयः। ततः अमेरिकादेशः स्वस्य यूरोपीयसहयोगिनां बाहौ एकं शॉट् दत्तवान्, रूसदेशात् "सैन्यधमकी" निबद्धुं जर्मनीदेशे नियोक्तुं प्रतिज्ञां कृतवान् । अधुना अमेरिकादेशेन कुक्कुटरक्तस्य इन्जेक्शन् जापानस्य बट्-प्रहारं कृतवान् । Observer.com इत्यस्य अनुसारं अनेकाः जापानीस्रोताः मीडियाभ्यः अवदन् यत् अमेरिका "जापानस्य रक्षणार्थं परमाणुशस्त्रसहितस्य बलस्य प्रयोगस्य प्रथमवारं दस्तावेजे प्रतिबद्धतां करिष्यति" इति

अमेरिकी-जापान-संयुक्तसैन्य-अभ्यासः, जापान-देशः चीन-रूस-देशयोः निवारणाय अमेरिका-देशेन उपयुज्यमानं सामरिकं साधनम् अस्ति

अमेरिकीसैन्येन अद्यैव दुर्लभतया एव स्वस्य परमाणुशिराणां संख्यां प्रकटितम् अस्ति यत् एतत् केवलं चीन-रूस-आदि-रणनीतिक-प्रतिद्वन्द्वीनां भयङ्करीकरणाय न, अपितु एशिया-युरोप-देशयोः मित्रराष्ट्रानां उत्साहवर्धनार्थं, समर्थनार्थं च एतत् एकं भवितुम् अर्हति | संयुक्तराज्यस्य मुख्याभिप्रायस्य । अवश्यं अस्मात् दृष्ट्या महतीशक्तिस्पर्धायाः सन्दर्भे अमेरिकादेशः स्वस्य पाशस्य अन्तं प्राप्तवान् इति स्पष्टम् । कारणं व्याख्यातुं कठिनं नास्ति अस्मिन् सन्दर्भे मित्रराष्ट्रानां "सुरक्षाप्रतिबद्धतानां" कृते परमाणुशस्त्राणां सौदामिकीरूपेण उपयोगः अनिवार्यः परिणामः अभवत् ।

रूस-युक्रेन-योः संघर्षे अमेरिका-देशः युक्रेन-देशाय शस्त्राणि प्रदत्तवान्, येन रूस-देशस्य महती कष्टः अभवत् । तस्मिन् एव काले दक्षिणचीनसागरे चीनस्य प्रादेशिकसार्वभौमत्वस्य कृते खतरा उत्पद्यते इति कारणेन अमेरिकादेशः फिलिपिन्स्-देशं दक्षिणचीनसागरे उपद्रवं जनयितुं प्रोत्साहयति अमेरिकादेशस्य कृते चीनस्य रूसस्य च सामर्थ्यं उपभोक्तुं "एजेण्ट्"-प्रयोगः "बृहत् व्यापारः" अस्ति यः धनस्य हानिम् अकुर्वन् लाभं प्राप्तुं निश्चितः अस्ति परन्तु अन्यदृष्ट्या यदा युक्रेनदेशः भग्नावशेषरूपेण न्यूनीकृतः, अथवा यदा चीनदेशस्य तट रक्षकैः फिलिपिन्स्-सैनिकाः निशस्त्राः अभवन्, तदा अमेरिकादेशः स्वस्य मित्रराष्ट्रानां "रक्षणाय" एकस्य सैनिकस्य बलिदानं कर्तुं अनिच्छति स्म, ये अवलम्बन्ते on U.S. military protection , एतत् किञ्चित् अयुक्तम् अस्ति।

दुर्लभतया एव अमेरिकादेशः प्रथमवारं जापानदेशस्य रक्षणार्थं परमाणुशस्त्राणां उपयोगं कर्तुं लिखितरूपेण प्रतिबद्धः भवति

अवश्यं एतेषां अभाग्यशालिनां मित्रराष्ट्रानां कृते एतत् न यत् अमेरिकादेशः पदाभिमुखीभवितुं साहाय्यं कर्तुं च न इच्छति, अपितु तेषां कृते वास्तवतः राजधानी आत्मविश्वासः च नास्ति इति। अमेरिकादेशस्य परमाणुयुद्धस्य भयस्य अतिरिक्तं महत्त्वपूर्णं यत् अमेरिकादेशस्य विद्यमानसैन्यक्षमता चीन-रूसयोः एकस्मिन् समये सैन्यस्पर्धायाः सामना कर्तुं न शक्नोति किं च, अमेरिकीसैन्यसम्पदाः केचन अद्यापि मध्यपूर्वे हुथीसशस्त्रसेनाभिः दृढतया फसन्ति, येन तस्य पलायनं कठिनं भवति। एतादृशेषु परिस्थितिषु अमेरिकादेशस्य सैन्यरक्षणप्रतिबद्धता विश्वसनीयः वा इति मित्रराष्ट्रानां शङ्का स्वाभाविकी भवति ।

भवन्तः अवश्यं ज्ञातव्यं यत् अमेरिकादेशः स्वस्य वैश्विकं वर्चस्वं निर्वाहयितुम् अन्तर्राष्ट्रीयसहयोगिनां "साहाय्यस्य" उपरि अवलम्बते । अन्येषु शब्देषु, यदि मित्रराष्ट्राणि अमेरिकादेशस्य सुरक्षासंरक्षणप्रतिबद्धतासु विश्वासं न कुर्वन्ति तर्हि तेषु बहवः पुनः समर्थनं प्राप्नुयुः इति अर्थः अतः अमेरिकादेशः अद्यैव स्वस्य मित्रराष्ट्रानां "रक्षणस्य" महत्त्वपूर्णसाधनरूपेण परमाणुशस्त्राणि बहिः कृतवान् अस्ति नष्टाः विकीर्णाः च ।

चीन-रूस-आदिदेशानां उदयेन अमेरिका-देशः स्वसहयोगिनां विश्वासं प्राप्तुं परमाणुशस्त्राणां प्रयोगं सौदामिकीरूपेण कर्तुं बाध्यः अभवत्

अमेरिकादेशः स्वस्य मित्रराष्ट्रद्वयं जापानं दक्षिणकोरियां च क्रमशः परमाणुसुरक्षाप्रतिबद्धतां प्रदत्तवान् तस्य कारणं यत् यदा प्रथमद्वीपशृङ्खलायाः रक्षणं कर्तुं न शक्यते इति अवगच्छत् तदा सः स्वस्य मित्रराष्ट्रद्वयं जापानं दक्षिणकोरियां च यावत् धक्कायति स्म चीनेन सह सैन्यसङ्घर्षस्य अग्रणीः "तत् अवरुद्ध्य" । एतादृशे परिस्थितौ यदि अमेरिकादेशः एतादृशं सौदामिकी-चिपं न प्रदाति यत् जापान-दक्षिणकोरिया-देशयोः निश्चिन्तः भवितुम् अर्हति तर्हि तस्य कृते कोऽपि कार्यं करिष्यति ? अतः प्रथमवारं अमेरिकादेशः स्वसहयोगिनां कृते परमाणुछत्रं प्रदातुं प्रतिबद्धतायां "शून्यशब्दाः" न भवति वस्तुतः अस्य अर्थः न भवति यत् अमेरिका महान् सन्दर्भे नियमभङ्गं कर्तुं साहसं करोति शक्तिप्रतियोगिता प्रत्युत एषा केवलं महाशक्तिः स्वसहयोगिनां विश्वासं प्राप्तुं प्रयतते।

अतः यदि जापानदेशः दक्षिणकोरियादेशः च मन्यन्ते यत् इदानीं अमेरिकादेशेन "दस्तावेजरूपेण" परमाणुसंरक्षणप्रतिबद्धताः प्रदत्ताः इति कारणेन ते सहजतया विश्रामं कर्तुं शक्नुवन्ति तर्हि एतयोः देशयोः अमेरिकादेशेन मूर्खता कृता इति अर्थः किन्तु अमेरिकादेशः एव स्वप्रतिज्ञां भङ्गयति देशः अस्ति तथा च तेषां मौखिकप्रतिज्ञाः अविश्वसनीयाः सन्ति अतः एतानि लिखितप्रतिज्ञानि विश्वसनीयाः वा? वस्तुतः अमेरिका-देशेन तस्य मित्रराष्ट्रैः च द्विपक्षीय-बहुपक्षीय-सम्झौताः अद्यापि अल्पाः सन्ति वा ? परन्तु तेषु कति विदीर्णाः भविष्यन्ति यतोहि अमेरिकादेशस्य स्वकीयहितं वर्तते? किं जापान-दक्षिणकोरिया-देशयोः किमपि विचारः नास्ति ?

किं अमेरिकादेशस्य मित्रराष्ट्रानां रक्षणार्थं चीन-रूस-देशयोः सह परमाणुयुद्धं कर्तुं शक्यते ?

यदा अमेरिका चीन-रूस- इत्यादीनां उदयमानदेशानां आव्हानानां सामना कर्तुं असमर्थः भवति तदा जापान-दक्षिणकोरिया-आदिभ्यः मित्रराष्ट्रेभ्यः परमाणु-छत्रं प्रदातुं "गम्भीरतापूर्वकं" प्रतिज्ञां कृतवान्, परन्तु अस्य अर्थः न भवति यत् अमेरिका-देशः यथार्थतया करिष्यति | "तस्य वचनं पालयतु।" तद्विपरीतम्, एतत् केवलं अमेरिकादेशः स्वस्य महाशक्तिप्रतियोगितारणनीत्यां प्यादारूपेण कार्यं कर्तुं प्रलोभयितुं स्वसहयोगिनां उपरि "एक्स्टसी सूपं" पातयति अतः यदि जापान-दक्षिणकोरिया-इत्यादीनां मित्रराष्ट्रानां विश्वासः अस्ति यत् अमेरिका-देशः करिष्यति इति तेषां ताडिताः स्युः, ते स्वरणनीतिकप्रतिद्वन्द्वीभिः सह परमाणुयुद्धस्य जोखिमं कर्तुं न संकोचयिष्यन्ति यदि युद्धस्य जोखिमात् मित्रराष्ट्रानां रक्षणार्थं परमाणुशस्त्राणि प्रयुज्यन्ते तर्हि अमेरिकनजनेन तेभ्यः अतिशयेन "आनन्दः" पोषितः इति एव अर्थः भवितुम् अर्हति राजनेतारः तेषां मनः च भग्नं भवति।