समाचारं

इजरायलराजधानीयां हौथी-सशस्त्रं ड्रोन्-विस्फोटं जातम् ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गाजानगरे घोरयुद्धे प्रवृत्तायाः इजरायलसेनायाः कृते तस्य द्वितीयनगरस्य तेल अवीवस्य केन्द्रं हौथीसशस्त्रसेनाभिः विशालेन ड्रोन्-यानेन आक्रमणं कृतम्, यस्य परिणामेण एकस्य व्यक्तिस्य मृत्युः अभवत्, अन्ये बहवः घातिताः च प्रेषिताः चिकित्सायाम् चिकित्सालयं प्रति। अतीव अपमानजनकघटना इति वक्तुं शक्यते यत् ड्रोन् भूमौ लक्ष्यं प्रहारस्य स्थाने वायुतले विस्फोटितवान् अन्यथा अधिकं क्षतिं जनयति स्म तेल अवीव इजरायलस्य अन्तर्राष्ट्रीयमान्यताराजधानी अपि अस्ति, विस्फोटस्य स्थानं च अमेरिकीवाणिज्यदूतावासात् दूरं नास्ति, येन हुथी-जनाः दर्शयितुं राजधानीम् अयच्छन्ति अस्य विषयस्य वास्तविकं विचित्रं वस्तु अस्ति यत् हौथी-सशस्त्राः बृहत्-ड्रोन्-विमानाः कथं निर्जन-क्षेत्रे प्रविष्टाः?

1. हुथी-सदस्यानां मते तेल अवीव-नगरे आक्रमणे प्रथमवारं नूतनस्य चोरी-दीर्घदूर-ड्रोनस्य उपयोगः पुष्टः अभवत्, यत् विशेषतया शत्रु-वायु-रक्षा-प्रणालीं बाईपास-करणाय निर्मितम् अस्ति

द्वितीयं, एकं महत्त्वपूर्णं कारणं अस्ति यत् अमेरिकीसैन्यसैनिकानाम् लालसागरात् निवृत्तेः कारणेन वायुरक्षायाः लूप्स् भवन्ति । हौथी-सशस्त्रसेनायाः दीर्घदूरगामी-ड्रोन्-इत्यस्य उड्डयनमार्गः सम्पूर्णं लालसागरं पारं गच्छति इति सिद्धम् अस्ति इजरायल्-देशे गहनतया आक्रमणस्य अवसरः। अमेरिकीसैन्येन लालसागरे ऑपरेशन प्रॉस्पेरिटी गार्जियन इति नियोजितं, निष्पादितं च, यत् प्रायः नवमासेषु अमेरिकी-क्षेपणास्त्रसम्पदां बृहत् परिमाणं उपभोक्तवान्, परन्तु प्रायः वास्तविकं परिणामं न प्राप्तवान्

3. इजरायलसेना युद्धसज्जतायां शिथिलतां प्राप्तवती अस्ति। इजरायल्-देशः दावान् अकरोत् यत् वायु-आक्रमण-सायरन्-प्रवर्तनं न कृतम्, "मानव-दोषस्य" कारणेन इजरायल-वायु-रक्षाभिः ड्रोन्-इत्येतत् न अवरुद्धम् इति । इजरायल्-देशः अस्य ड्रोनस्य उत्पत्तिविषये "किमपि सम्भावनां न निराकरोति" इजरायल-सेना अपि स्वस्य पूर्वसीमायां द्वितीयं ड्रोन्-इत्येतत् अवरुद्धवती, परन्तु अस्पष्टं यत् एतौ ड्रोन्-वाहनद्वयं एकेन एव संस्थायाः प्रक्षेपणम् अभवत् वा इति

अतः इजरायलराजधानीयां हुथीसशस्त्रप्रहारः किमर्थम् एतावत् सफलः अभवत् ?

इदानीं इदं प्रतीयते यत् उत्तरकारणद्वयेन सह तस्य सम्बन्धः अतीव सम्भाव्यते, यतः नेटिजनैः प्रकाशितेन भिडियो दर्शयति यत् एषः पिस्टन् इञ्जिनस्य उपयोगेन पारम्परिकवायुगतिकीभागयुक्तः विशालः ड्रोन् अस्ति अन्येषु शब्देषु, हौथी-सशस्त्रसेनाभिः इजरायल्-देशं प्रति यत् प्रक्षेपितं तत् विशालं, नीचम्, मन्दं च लक्ष्यम् आसीत्, तस्य चोर-प्रदर्शनं दृढं इति वक्तुं न शक्यते स्म अमेरिकीसैन्यस्य इजरायलस्य च उपस्थितेः कारणात् ।

केचन विदेशीयचिन्तनसमूहाः तेल अवीव्-नगरे प्रवेशार्थं हुथी-सशस्त्र-आत्मघाती-ड्रोन्-इत्यस्य मार्गस्य मानचित्रं निर्मितवन्तः, ते लालसागरेण गत्वा मिस्रदेशस्य स्वेज-नहरं प्रति उड्डीय भूमध्यसागरे प्रविष्टवन्तः, तेल अवीव-नगरस्य उपरि आकाशं च क दिशि यस्याः इजरायल्-देशः न अपेक्षितवान् । अन्येषु शब्देषु, अयं विशालः ड्रोन् २००० किलोमीटर् अधिकं यावत् उड्डीयत, प्रतिघण्टां २०० किलोमीटर् इत्यस्मात् न्यूनस्य उड्डयनवेगस्य आधारेण च १० घण्टाभ्यः अधिकं मार्गे व्यतीतवान्

अतः किं इजरायलसेना वास्तवमेव मानवीयदोषं कृतवती ? एतत् केवलं व्याख्यानम् एव अधिकं सम्भाव्यते यत् तेल अवीव-तटरेखायां वायु-रक्षा-बलं नियोजितं नास्ति ।इजरायलसेनायाः अधुना रक्षणार्थं बहवः क्षेत्राणि सन्ति, तेल अवीवस्य विशालः तटरेखा केवलं एकः वा द्वौ वा नास्ति ।विमानविरोधी क्षेपणास्त्रम् यदि सुरक्षायाः गारण्टीं दातुं शक्नोति तर्हि इजरायल्-देशेन प्रत्यक्षतया सुरक्षितक्षेत्रं इति गणयितुं शक्यते । यमनदेशे हुथीसशस्त्रसेनानां प्रवक्ता अपि अस्मिन् विषये बलं दत्तवान् यत् कब्जितं तेल अवीवक्षेत्रं असुरक्षितक्षेत्रं इति घोषितवान्।अवश्यं यावत् इजरायल् प्रेषयतियोद्धाअस्मिन् विमानमार्गे गस्तीनां सुदृढीकरणेन एतादृशान् आक्रमणान् बहुधा निवारयितुं शक्यते, परन्तु तस्य महती धनराशिः अवश्यमेव व्ययः भविष्यति ।

सामान्यतया न तु हौथी-दलस्य दीर्घदूरपर्यन्तं चोरेण आत्मघाती-ड्रोन्-इत्येतत् अस्ति, अपितु अमेरिकी-सैन्यं अल्पकालं यावत् रक्त-सागरे अरक्षितं भविष्यति, इजरायल-देशस्य वायु-रक्षा-बलाः च तेषु क्षेत्रेषु नियोक्तुं असमर्थाः सन्ति, यत्र ड्रोन्-इत्येतत् अपेक्षितं नासीत् आक्रमणं कर्तुं । तदनन्तरं हौथी-सशस्त्रसेनाः एतादृशान् आक्रमणान् निरन्तरं करिष्यन्ति वा, अमेरिका-देशः इजरायल-सुरक्षायाः रक्षणं कथं करिष्यति वा, लालसागरे अधिकक्रूर-उपभोगं सहितुं शक्नोति वा इति सर्वं अस्माकं अधिक-अवधानस्य योग्यम् अस्ति |.