समाचारं

ताइवान-माध्यमाः निकटतया पश्यन्ति स्म: ताइवान-जलसन्धिस्य परितः १२ पीएलए-सैन्यविमानाः प्रचलन्ति स्म, यत्र एकः ड्रोन्-इत्येतत् "ताइवान-देशं सर्वतः पूर्णतया परिभ्रमति स्म" ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] ताइवानस्य "Dongsen News Cloud" इति प्रतिवेदनस्य अनुसारं 22 जुलाई दिनाङ्के ताइवानस्य रक्षाविभागेन 22 दिनाङ्के प्रातःकाले वार्ता प्रकाशिता, यत्र उक्तं यत् 21 दिनाङ्के प्रातःकाले 22 दिनाङ्के प्रातःकाले यावत् कुलम् १२ पीएलए सैन्यविमानानि ७ युद्धपोतानि च "परिचयितानि" समयानि, १ आधिकारिकजहाजं च । मीडियाभिः अवलोकितं यत् पूर्वापेक्षया किं भिन्नं तत् अस्ति यत् ताइवानसैन्येन विमोचितस्य उड्डयनमार्गस्य मानचित्रस्य अनुसारं एकः ड्रोन् "सर्वतः ताइवानदेशं पूर्णतया परिभ्रमति स्म", अन्ये युद्धविमानाः मुख्यतया सो- "जलसन्धिस्य केन्द्ररेखा" इति उच्यते तथा च ताइवानस्य दक्षिणपश्चिमदिशि वायुक्षेत्रस्य क्रियाकलापाः “अतिविरामं न त्यक्त्वा दुर्लभाः एव दृश्यन्ते” इति ।

जनमुक्तिसेनायाः युद्धविमानस्य आँकडानक्शा

समाचारानुसारं पञ्चदिवसीयः ताइवानसैन्यस्य "हान कुआङ्ग ४०" अभ्यासः २२ दिनाङ्कात् २६ दिनाङ्कपर्यन्तं अभवत् । अतः पूर्वं जनमुक्तिसेना अद्यापि ताइवानजलसन्धिं परितः समुद्रे, वायुक्षेत्रे च कार्यं कर्तुं सैनिकाः प्रेषयति स्म । ताइवानस्य रक्षाविभागेन २२ दिनाङ्के प्रातःकाले उक्तं यत् २१ दिनाङ्के प्रातःकाले यावत् २२ तमे दिनाङ्के प्रातःकाले यावत् कुलम् १२ पीएलए सैन्यविमानानि, ७ युद्धपोतानि, १ आधिकारिकजहाजः च “परिचयः” अभवत्

विगतदिनेषु ताइवानदेशस्य मीडिया ताइवानद्वीपस्य परितः जनमुक्तिसेनायाः गस्तीकार्यक्रमेषु निकटतया ध्यानं दत्तवन्तः, जनमुक्तिसेनायाः नौसैनिकवायुसेनायाः अभिप्रायस्य विषये च अनुमानं कृतवन्तः। ताइवानस्य झोङ्गशी न्यूज नेटवर्क् इत्यनेन ८ जुलै दिनाङ्के ज्ञापितं यत् जनमुक्तिसेना अद्यैव ताइवानस्य पूर्वीयजलक्षेत्रे प्रथमवारं टीबी-००१ निगरानीय-आक्रमण-विमानद्वयं प्रेषितवती।

ताइवानजलसन्धिस्थे चीनीयजनमुक्तिसेनायाः प्रशिक्षणक्रियाकलापस्य विषये राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता झाङ्ग क्षियाओगाङ्गः पूर्वमेव प्रतिक्रियां दत्तवान् अस्ति। झाङ्ग क्षियाओगाङ्गः अवदत् यत् विश्वे केवलम् एकः चीनदेशः अस्ति, ताइवानदेशः चीनस्य क्षेत्रस्य अभिन्नः भागः अस्ति, तथा च "जलसन्धिस्य केन्द्ररेखा" इति तथाकथिता सर्वथा नास्ति। ताइवान जलडमरूमध्यक्षेत्रे चीनीयजनमुक्तिसेनाद्वारा क्रियमाणाः अभ्यासाः प्रशिक्षणक्रियाकलापाः च राष्ट्रियसंप्रभुतायाः, सुरक्षायाः, विकासहितस्य च रक्षणार्थं वैधकार्याणि सन्ति .ताइवान जलडमरूमध्यक्षेत्रे शान्तिं स्थिरतां च निर्वाहयितुम् अपि ते महत्त्वपूर्णं कदमम् अस्ति। वयं सैन्यप्रशिक्षणं युद्धस्य सज्जतां च सुदृढं करिष्यामः, राष्ट्रियसम्प्रभुतायाः प्रादेशिक-अखण्डतायाः च दृढतया रक्षणं करिष्यामः |.