समाचारं

बोयाआ बायोटेक् इत्यनेन अधिग्रहणार्थं प्रायः १.२ अरबं प्रीमियमं दत्तम्, वर्षत्रयपूर्वं शेयरस्य मूल्यं निरन्तरं न्यूनं जातम्, राजस्वं स्थगितम्, ३० कोटिसद्भावनायाः कारणेन शुद्धलाभः च परिवर्तितः ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस दैनिक संवाददाता शेन यूरोंग

रक्तोत्पादानाम् एकः प्रमुखः कम्पनी बोया बायोटेक् (300294.SZ) इत्यनेन ब्लॉकबस्टर-चरणं कृतम्, परन्तु मार्केट्-द्वारा प्रश्नः कृतः ।

अद्यैव बोया बायो इत्यनेन घोषितं यत् कम्पनी ग्रीनक्रॉस् हाङ्गकाङ्ग होल्डिङ्ग्स् कम्पनी लिमिटेड् (अतः परं "ग्रीन क्रॉस् हाङ्गकाङ्ग" इति उच्यते) इत्यस्य १००% इक्विटीं प्राप्तुं १.८२ अरब युआन् व्ययस्य योजनां करोति, ततः परोक्षरूपेण ग्रीनक्रॉस् ( चीन), रक्तोत्पादकम्पनी यस्याः स्वामित्वं चत्वारि प्लाज्मास्थानकानि सन्ति (अतः परं "ग्रीनक्रॉस् (चीन)" इति उच्यते) ।

एतेन अधिग्रहणेन बोया बायोटेक् इत्यस्य उद्देश्यं अस्ति यत् कम्पनीयाः कृते उद्योगसंसाधनानाम् एकीकरणाय, नूतनानां पल्प्-स्थानकानां विस्ताराय, स्केल-प्रतिस्पर्धायाः च सुधारं त्वरयितुं च नूतनाः मार्गाः उद्घाटयितुं शक्यन्ते

परन्तु चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता लक्ष्यकम्पनी हानिस्थितौ अस्ति तथा च अधिग्रहणस्य महत्त्वपूर्णं प्रीमियमं भवति इति ज्ञातम्। लेनदेनमूल्यं १.८२ अरब युआन् अस्ति, यत् २०२३ तमस्य वर्षस्य सितम्बरमासस्य अन्ते लक्ष्यकम्पन्योः शुद्धसम्पत्त्याः ६४५ मिलियन युआन् इत्यस्य तुलने प्रायः १.१७५ अरब युआन् इत्यस्य प्रीमियमः अस्ति

गौणबाजारे उपर्युक्ता अधिग्रहणवार्ता घोषिता ततः परं बोया बायोटेक् इत्यस्य शेयरमूल्यं द्वौ दिवसौ यावत् क्रमशः न्यूनीभूता।

वर्षत्रयपूर्वं राज्यस्वामित्वस्य चीनसंसाधनसमूहस्य सहायककम्पनी चाइना रिसोर्सेस् फार्मास्युटिकल् होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यनेन बोया बायोटेक् इत्यस्य कार्यभारः स्वीकृतः . सद्भावनायाः हानिः कारणतः मूलकम्पन्योः भागधारकाणां कृते शुद्धलाभः (अतः परं "शुद्धलाभः" इति उच्यते) २०२३ तमे वर्षे महतीं न्यूनता अभवत्, अस्मिन् वर्षे प्रथमत्रिमासे च महतीं न्यूनता अभवत् राजस्वस्य शुद्धलाभस्य च न्यूनता अभवत् ।

किं बोया बायोटेक् अधिग्रहणद्वारा दुर्लभप्लाज्मासंसाधनानाम् कृते स्पर्धां कृत्वा स्वलक्ष्यं प्राप्तुं शक्नोति?

हानिकारककम्पनीनां अधिग्रहणाय १.८२ अर्बं रुप्यकाणि

बोया बायोटेक् इत्यस्य बृहत्-स्तरीयं अधिग्रहणं निवेशकैः "पदैः मतदानेन" अभवत् ।

१७ जुलै दिनाङ्के सायं बोया बायो इत्यनेन घोषितं यत् कोरियादेशस्य रक्तोत्पादकम्पनीभिः जीसी, सिनैप्टिक तथा ४६ व्यक्तिगतविक्रेतृभिः धारितस्य ग्रीनक्रॉस् हाङ्गकाङ्गस्य १००% इक्विटीं प्राप्तुं १.८२ अरब युआन् इत्यस्य स्वस्य धनस्य उपयोगं कर्तुं योजना अस्ति, तस्मात् परोक्षरूपेण ग्रीनक्रॉस् हाङ्गकाङ्गस्य घरेलुरक्तउत्पादसंस्थायाः—ग्रीनक्रॉस् (चीन) इत्यस्य अधिग्रहणम् ।

सार्वजनिकसूचनाः दर्शयति यत् जीसी दक्षिणकोरियादेशस्य तृतीयस्थाने जैवौषधकम्पनी अस्ति, दक्षिणकोरियादेशे रक्तोत्पादानाम् एड्सपरीक्षणप्रतिकारकाणां च उत्पादनं कृतवती प्रथमा कम्पनी, हेपेटाइटिसबीटीकं विकसितवती विश्वस्य तृतीया कम्पनी, विश्वस्य चतुर्थकम्पनी च... पुनर्संयोजितं मानवीयं जठरीकरणकारकं VIII कम्पनीं विकसितुं कम्पनीयाः व्यवसायः रक्तोत्पादाः, टीकाः, आनुवंशिक-इञ्जिनीयरिङ्गं, निदान-अभिकर्मकाः, जैव-इञ्जिनीयरिङ्ग-निर्माणम् इत्यादयः क्षेत्राणि समाविष्टानि सन्ति सिनाप्टिक दक्षिणकोरियादेशस्य निजीइक्विटीकोषः अस्ति ।

बोया बायोटेकः अपि स्वस्य नियन्त्रकशेयरधारकेन चाइना रिसोर्सेस् फार्मास्यूटिकल होल्डिङ्ग्स् इत्यनेन सह मिलित्वा ग्रीनक्रॉस् (चीन) इत्यस्य व्यावसायिकसमायोजनं, औषधस्य आयातनिर्यातविक्रयणं, रक्तोत्पादाः, टीकाः, कोशिका च चर्चां कर्तुं जीसी इत्यनेन सह "रणनीतिकसहकार्यरूपरेखासमझौते" हस्ताक्षरं करिष्यति तथा जीन चिकित्सा तथा निदानव्यापाराः १० वर्षाणां अवधिपर्यन्तं सहकार्यं कृतवन्तः।

स्वामित्वसंरचना दर्शयति यत् ग्रीनक्रॉस् हाङ्गकाङ्गस्य ७७.३५% भागः जीसी इत्यस्य अस्ति, सिनैप्टिक इत्यस्य १५.३३% भागः, ४६ कोरियादेशस्य प्राकृतिकव्यक्तिनां कुल ७.३२% भागः च अस्ति

ग्रीनक्रॉस् (चीन) ग्रीनक्रॉस् हाङ्गकाङ्ग इत्यस्य माध्यमेन मुख्यभूमिचीनदेशे जीसी इत्यनेन स्थापिता रक्तोत्पादकम्पनी अस्ति, एषा १९९५ तमे वर्षे स्थापिता, अनहुईप्रान्तस्य हुआइनान्-नगरस्य आर्थिक-प्रौद्योगिकी-विकासक्षेत्रे स्थिता अस्ति, यस्याः पंजीकृतराजधानी १५९ अस्ति मिलियन युआन।

घोषणायाः अनुसारं जनवरीतः सितम्बरमासपर्यन्तं २०२१, २०२२, २०२३ च ग्रीनक्रॉस् (हाङ्गकाङ्ग) इत्यस्य परिचालन-आयः क्रमशः प्रायः ४०४ मिलियन युआन्, २३३ मिलियन युआन्, २३९ मिलियन युआन् च आसीत्, तस्य शुद्धलाभः २२.४१८२ मिलियन युआन् च आसीत् -23.2709 मिलियन युआन क्रमशः, -12.1204 मिलियन युआन।

अस्य अधिग्रहणस्य प्रीमियमः तुल्यकालिकरूपेण बृहत् अस्ति । २०२३ तमस्य वर्षस्य सितम्बरमासस्य अन्ते ग्रीनक्रॉस् (हाङ्गकाङ्ग) इत्यस्य स्वामित्व इक्विटी प्रायः ६४५ मिलियन एनटी डॉलर आसीत् । ३० सितम्बर २०२३ दिनाङ्कं मूल्याङ्कनआधारतिथिरूपेण गृहीत्वा, मूल्याङ्कनार्थं आयपद्धतेः उपयोगेन, सर्वेषां भागधारकाणां इक्विटीनां मूल्याङ्कनमूल्यं प्रायः १.६७७ अरब युआन्, मूल्याङ्कनमूल्यवर्धितं प्रायः १.०३२ अरब युआन्, मूल्यवर्धितदरं च अस्ति १५९.९७% ।

पक्षद्वयस्य मध्ये वार्तायां व्यवहारस्य मूल्यं १.८२० अरब युआन् इति निर्धारितम् । यदि एतस्य मूल्यस्य आधारेण गणना क्रियते तर्हि ग्रीनक्रॉस् (हाङ्गकाङ्ग) इत्यस्य स्वामिनः इक्विटी मूल्ये प्रायः १.१७५ अरब युआन् इत्येव वर्धते, यत्र मूल्यवर्धितदरः प्रायः १८२.१७% भविष्यति

अस्य अर्थः अस्ति यत् एकदा एतत् अधिग्रहणं सम्पन्नं जातं चेत् प्रायः १.१७५ अर्ब युआन् सद्भावना निर्मितं भविष्यति । अस्य प्रीमियम-अधिग्रहणस्य कार्यप्रदर्शनप्रतिबद्धता नास्ति ।

बोया बायोटेक् इत्यस्य कृते १.८२ अरब युआन् कम्पनीयाः नवीनतमस्य लेखापरीक्षितस्य शुद्धसम्पत्त्याः २४.८६% भागः अस्ति ।

उपर्युक्ताभिः अधिग्रहणवार्ताभिः प्रभावितः बोयाआ बायोटेकः १८ जुलै दिनाङ्के प्रारम्भिकव्यापारे तीव्ररूपेण उद्घाटितः ।सत्रस्य कालखण्डे ८% अधिकं पतितः, समापनसमये च क्षयः ४.८५% यावत् संकुचितः १९ दिनाङ्के कम्पनी निम्नतरं उद्घाट्य अधः गच्छति स्म, १.४७% न्यूनतां गता ।

ज्ञातव्यं यत् १८ जुलै दिनाङ्के बोया बायो इत्यनेन सम्मेलन-कॉलः कृतः यत् ग्रीन-क्रॉस् हाङ्गकाङ्गस्य हानिः कारणं २०२१ तमस्य वर्षस्य तुलने राजस्वस्य न्यूनता अस्ति यतोहि अस्मिन् अवधिमध्ये आयातित-एल्बुमिनस्य पुनर्संयोजित-मानव-जठर-कारकस्य VIII-इत्यस्य च न्यूनता अभवत् , तथा जीसी समूहाय भुगतानं सम्बन्धितपक्षऋणेषु तकनीकीसेवाशुल्कस्य विनिमयहानिश्च प्रभावः,

प्रथमत्रिमासे राजस्वं शुद्धलाभं च दुगुणं भवति

बोया बायोटेक् इत्यस्य विस्तारितानां विलयानां अधिग्रहणानां च उद्देश्यं कम्पनीयाः परिमाणं प्रतिस्पर्धां च वर्धयितुं वर्तते।

बोया बायोटेक एकः व्यापकः चिकित्सा उद्योगसमूहः अस्ति यः मुख्यतया रक्तोत्पादानाम् उपरि केन्द्रितः अस्ति तथा च जैवरासायनिकौषधानि, रासायनिकौषधानि, एपिआइ इत्यादीनि एकीकृत्य स्थापयति अस्य उत्पादेषु रक्तोत्पादाः, मधुमेहः तथा च संक्रमणविरोधी रासायनिकौषधानि, जैवरासायनिकौषधानि इत्यादयः सन्ति, येषु फाइब्रिनोजेन् उत्पादः अस्ति उपजः, विपण्यभागः च देशे प्रथमस्थाने अस्ति ।

बोया बायोटेक् इत्यनेन २०१२ तमे वर्षे ए-शेयर-विपण्ये प्रवेशः कृतः ।२०१८ तमे वर्षे कम्पनीयाः परिचालन-आयः शुद्धलाभः च क्रमशः २.३८८ अरब-युआन्, ४६९ मिलियन-युआन् च अभवत् २०१९ तः आरभ्य परिचालन-आयः प्रायः तस्मिन् एव स्तरे एव अस्ति । २०१९ तः २०२३ पर्यन्तं अस्य परिचालन-आयः क्रमशः २.७६१ अरब युआन्, २.५१३ अरब युआन्, २.६५१ अरब युआन्, २.७५९ अरब युआन्, २.६५२ अरब युआन् च आसीत्, यत्र वर्षे वर्षे १५.६४%, -८.९८%, ५.४७%, ४.०८% परिवर्तनं जातम् । , - ३.८७% । अस्मिन् एव काले कम्पनीयाः शुद्धलाभः क्रमशः ४२६ मिलियन युआन्, २६ कोटि युआन्, ३४५ मिलियन युआन्, ४३२ मिलियन युआन्, २३७ मिलियन युआन् च अभवत्, यत्र वर्षे वर्षे -९.१७%, -३८.९७%, ३२.४८% परिवर्तनं जातम् । , तथा २५.४५% ।

विगतपञ्चवर्षेषु परिचालन-आयः स्थगितः अस्ति, शुद्धलाभस्य च महती उतार-चढावः अभवत् ।

ज्ञातव्यं यत् २०२१ तमे वर्षे शेयर्-हस्तांतरणेन, निजी-नियुक्तौ भागग्रहणेन इत्यादीनां माध्यमेन चाइना रिसोर्सेस् फार्मास्युटिकल् होल्डिङ्ग्स् २९.२८% भागधारकानुपातेन बोया बायोटेक् इत्यस्य नियन्त्रण-शेयरधारकः अभवत्

२०२३ तमे वर्षे चाइना रिसोर्सेस् फार्मास्युटिकल् होल्डिङ्ग्स् इत्यस्य कार्यभारग्रहणस्य तृतीयवर्षे बोया बायोटेक् इत्यस्य प्रदर्शने परिवर्तनं जातम्, यत्र राजस्वं शुद्धलाभं च न्यूनीकृतम् ।तेषु शुद्धलाभः वर्षे वर्षे ४५.०६% न्यूनः अभवत्

"अशुद्धलाभं विहाय") १४३ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ६३.५१% न्यूनता अभवत् ।

२०२३ तमे वर्षे शुद्धलाभस्य अशुद्धलाभस्य च तीव्रक्षयः मुख्यतया २९८ मिलियन युआन् सद्भावनायाः हानिः इति कारणतः अस्ति ।

२०१५ तमे वर्षे बोयाआ बायोलॉजिक्स् इत्यनेन ५२० मिलियन युआन् इत्यनेन सिन्बाई फार्मास्युटिकल् इत्यस्य इक्विटी इत्यस्य ८३.८७% भागः प्राप्तः, उत्तरा च तस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अभवत्, तस्मिन् वर्षे ३७१ मिलियन युआन् इत्यस्य सद्भावना निर्मितवती

अन्तिमेषु वर्षेषु Xinbai Pharmaceutical इत्यस्य परिचालनप्रदर्शने बहुकारकाणां कारणेन निरन्तरं न्यूनता अभवत् । २०२२ तमे वर्षे Xinbai Pharmaceutical इत्यस्य राजस्वं शुद्धलाभं च क्रमशः ४३८ मिलियन युआन् तथा ३० मिलियन युआन् आसीत् ।

ग्रीनक्रॉस् (हाङ्गकाङ्ग) इत्यस्य अधिग्रहणानन्तरं बोया बायोटेक् इत्यस्य सद्भावनायां महती वृद्धिः भविष्यति, सद्भावनाक्षतिः च दृश्यते ।

अस्य अधिग्रहणस्य विषये बोया बायोटेक् इत्यनेन उक्तं यत् रक्तोत्पादानाम् उद्योगे राज्येन मे २००१ तः नूतनानां उत्पादनकम्पनीनां अनुमोदनं स्थगितम् अस्ति तथा च उत्पादनकम्पनीषु कुलमात्रानियन्त्रणं कार्यान्वितं सम्प्रति ३० तः न्यूनाः रक्तोत्पादनिर्माणकम्पनयः सामान्यरूपेण कार्यं कुर्वन्ति the country, and कतिपयानां कम्पनीनां बहुविधं उत्पादन-अनुज्ञापत्रं भवति, उद्योगस्य बाधाः अधिकाः सन्ति, उत्पादन-कम्पनी-अनुज्ञापत्र-संसाधनाः च अतीव दुर्लभाः सन्ति । ग्रीनक्रॉस् चीनस्य ६ किस्मेषु १६ उत्पादविनिर्देशाः सन्ति, येषु एल्बुमिन, स्टेटिन्, कारक अष्टमः च सन्ति तेषु कारकस्य अष्टमस्य उपजः उद्योगस्य औसतात् दूरं अग्रे अस्ति, येन कम्पनीयाः विद्यमानलाभप्रदसंसाधनैः सह तालमेलः पूरकता च भवति

प्लाज्मा उत्पाद उद्योगे प्रतिस्पर्धा तीव्रा अस्ति तथापि बोया बायोटेकः अस्य अधिग्रहणस्य माध्यमेन विपण्यभागं गृह्णीयात् तथापि अपेक्षां पूरयितुं शक्नोति वा इति द्रष्टव्यम् अस्ति।