समाचारं

सर्वे तस्य विषये उन्मत्ताः आसन्, नित्यं विवर्तनैः सह एतत् नूतनं चलच्चित्रं पर्याप्तं रोमाञ्चकारी, आनन्ददायकं च अस्ति।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"पीपिङ्ग् टॉम" इति रोमाञ्चकारीषु, सस्पेन्स-चलच्चित्रेषु च एकः अद्वितीयः प्रकारः नायकः अस्ति ।

प्राचीनं क्लासिकं "While You Were Sleeping" अथवा हाले "Door Lock" तथा "I'm Under Your Bed" इति वा, ते सर्वे नायिकारूपेण दृश्यमानस्य उपयोगं कुर्वन्ति, अनेके प्रसिद्धाः दृश्याः निर्मान्ति येषां चिन्तनं अत्यन्तं भयङ्करं भवति



अधुना एव अस्माकं समीपम् "पीपिङ्ग्" इति विषयेण अन्यत् सस्पेन्स-चलच्चित्रम् आगतं ।

इदं केवलं यत् अस्मिन् समये तत् दृष्ट्वा जनान् न भयभीतान् न करिष्यति, चलच्चित्रे सर्वेषां आलोचना कृता, नित्यं विवर्तनेन, हिंसायाः युद्धाय हिंसायाः प्रयोगस्य कथानकं च ये सर्वे अतीव प्रसन्नाः आसन्——"सा मृता अस्ति"।



चलच्चित्रे पुरुषनायकः गू जङ्ग ताए इति स्थावरजङ्गमविक्रेता अस्ति ।

उपरिष्टात् सः एकः आदर्शकर्मचारिणः अस्ति यः ग्राहकानाम् अत्यन्तं सावधानतया व्यवहारं करोति, परन्तु गुप्तरूपेण सः दृश्यदर्शी अस्ति, प्रायः स्वस्य व्यवसायस्य लाभं गृहीत्वा निजीगृहेषु लुब्धतया प्रवेशं कृत्वा अन्येषां गोपनीयतां दृष्ट्वा



तथापि पुरुषनायकः स्वं "विकृतं" न मन्यते यतोहि सः कदापि अन्येषां हानिकारकं किमपि न करोति, परन्तु सः केवलं स्वस्य जिज्ञासां दमनं कर्तुं न शक्नोति



तस्य मते सर्वे बहिः गच्छन् मुखौटं धारयन्ति, गृहं प्रत्यागत्य ते एव स्वस्य यथार्थः आत्मनः एव ।

प्रत्येकं सः रहस्यं आविष्करोति यत् अन्यः कोऽपि न जानाति तदा सः विशेषतया सन्तुष्टः भवति सः फोटो अपि गृहीत्वा केचन स्मारिकाः अपि हरति।

कालान्तरे पुरुषनायकः निजीगृहेषु प्रवेशस्य अपराधानां प्रमाणानि संग्रहीतुं विशेषकक्षमपि व्यवस्थितवान् ।



अधुना एव समीपे निवसन् अन्तर्जालस्य प्रसिद्धः हान सोरा तस्य ध्यानं आकर्षितवान् ।

पुरुषनायकः एकस्मिन् दिने मध्याह्नभोजने सूरा इत्यनेन सह यदृच्छया मिलितवान्, तदा सा ग्रिल-कृतं सॉसेजं खादति, सलादस्य कृते पोजं च ददाति इति ज्ञातवान् सा अपि तानि छायाचित्राणि अन्तर्जालद्वारा स्थापयित्वा शाकाहारी इति मिथ्यारूपेण दावान् अकरोत्

एतादृशः पाखण्डी अन्तर्जाल-प्रसिद्धः अवलोकनीयः उत्तमः प्रकरणः इति वक्तुं शक्यते ।



अतः, पुरुषनायकः चतुर्मासान् यावत् तस्याः अथकं अनुसरणं कृतवान् तथा च सुला इत्यनेन ऑनलाइन निर्मितः "सुन्दरः दयालुः" व्यक्तित्वः सर्वः नकली इति ज्ञातवान्

सः तस्याः गृहे गत्वा तस्याः अधिकानि रहस्यानि खनितुम् इच्छति स्म ।

परन्तु दुःखदं यत् परः पक्षः तस्य ग्राहकः नासीत्, अतः सः कुञ्जीम् प्राप्तुं न शक्तवान्, गृहं च प्रविष्टुं न शक्तवान् ।



यदा एव पुरुषनायकः एतेन व्याकुलः अभवत् तदा एव सुरः सहसा तं प्राप्य गृहं भाडेन दातुम् इच्छति इति उक्त्वा कीलकपत्रं त्यक्तवान्



पुरुषनायकः सहसा अनुभूतवान् यत् ईश्वरः मम साहाय्यं करोति, ततः बहुकालं न यावत् सः एकं दिवसं चित्वा यदा सूरा गृहे नासीत् तदा गुप्तरूपेण तस्याः गृहं भित्त्वा प्रविष्टवान्

अप्रत्याशितरूपेण यदा सः द्वारं प्रविष्टवान् तदा सः अवाप्तवान् यत् सुरः न केवलं गृहे एव अस्ति, अपितु सोफे अपि मृतः अस्ति।



सर्वत्र रक्तं दृष्ट्वा पुरुषनायकः एतावत् भीतः यत् सः परिवृत्तः भूत्वा पलायितवान् ततः सः त्वरितरूपेण तस्य ग्राहकस्य सम्पर्कं कृतवान् यः गृहं द्रष्टुम् इच्छति स्म, आशां कुर्वन् यत् ग्राहकः प्रथमं शवम् अवलोकयिष्यति, तस्य पक्षतः पुलिसं आह्वयति इति।

परन्तु तस्याः रात्रौ यदा सः स्वग्राहकान् आनयत् तदा सुरायाः शरीरं अदृश्यम् आसीत् ।



किं अर्धदिनान्तरे एव घातकः पुनः आगत्य दृश्यं शोधितवान् इति ।

तस्मादपि भयङ्करतरः अनुमानः अस्ति यत् यदा पुरुषनायकः दिवा लुब्धः आसीत् तदा घातकः कक्षे निगूढः आसीत्, सः अपि स्पष्टतया दृष्टवान् यत् सः कोऽस्ति



अस्य शङ्कायाः ​​शीघ्रमेव पुष्टिः अभवत् यत् पुरुषनायकस्य परदिने धमकीपत्रं प्राप्तम्, यस्मिन् सूरायाः गृहे तस्य छायाचित्रं आसीत्...



अचिरेण अनन्तरं सूरायाः मित्रं सूरायाः लापता इति सूचनां दातुं पुलिस-स्थानम् अगच्छत् ।



पुलिसैः सूचकानाम् अनुसरणं कृत्वा पुरुषनायकं प्राप्य, सुरायाः गृहे रक्तस्य दागः अपि प्राप्तः ।

पुरुषनायकः अवगच्छति यत् यदि वास्तविकः अपराधी न लभ्यते तर्हि सः बलिबकः भवितुम् अर्हति ।



अतः सूरस्य दीर्घकालीनबोधस्य आश्रयेण सः शीघ्रमेव शङ्कितद्वयं लक्ष्यं कृतवान् ।

एकः सो रा इत्यस्य प्रशंसकः ली जोङ्ग हाक् अस्ति ।



अयं पुरुषः एकः कृपणः पुरुषः अस्ति यः प्रायः सूरायाः विवरणस्य अधः उत्पीडनात्मकान् सन्देशान् त्यजति अधुना सः अधिकं चरमपंथी अभवत्, यदि सूरः अन्यैः पुरुषैः सह सङ्गतिं करोति तर्हि सः तया सह म्रियते इति।



अन्यः एकः श्वसनकर्ता अस्ति यः अपराधस्य सूचनां दातुं पुलिस-स्थानम् गच्छति ।

सा अन्तर्जाल-प्रसिद्धा अपि अस्ति, सोरा-महोदयस्य सुहृद् इति दावान् करोति वस्तुतः प्लास्टिक-भगिन्यः प्रायः अन्तर्जाल-माध्यमेन परस्परं मलिन-सूचनाः उजागरयन्ति, अधुना एव न्यायालये सम्मुखीकरणे संलग्नाः सन्ति



परन्तु यदा सः पुलिसाय सर्वं वक्तुम् इच्छति स्म तदा एव सः अश्लीलः पुरुषः स्वगृहे सहसा मृतः ।

सः सूरायाः गृहे लुब्धतया प्रविष्टः इति प्रमाणानि अपि सार्वजनिकानि अभवन्...



अन्वेषणानन्तरं पुलिसैः पुरुषनायकस्य जूतानां तलवे सूरायाः रक्तं प्राप्तम् । सहसा सर्वविधं सत्यं असत्यं च प्रमाणं उद्भूतम्, येन पुरुषनायकः स्वस्य रक्षणार्थं हानिः अभवत् ।

तदा एव सः अवगच्छत् यत् सः आरम्भादेव जालस्य शिकारः इव आसीत्...



अतः घटनायाः सत्यं किम् ?

चलचित्रस्य उत्तरार्धे सहसा दृष्टिकोणः परिवर्तते, नायकः सोरा भवति ।



सुरः अतीव प्राक् एव स्वपरिवारेण सह विच्छिन्ना भूत्वा एकान्ते कार्यं कर्तुं बृहत्नगरं आगता ।

पृष्ठभूमिः नासीत्, अल्पप्रतिभा च सा केवलं बारवेटररूपेण एव कार्यं प्राप्नोति स्म, यत्र सा समाजस्य अन्यायं, संकटं च दृष्टवती ।



तदनन्तरं सा प्लास्टिक-शल्यक्रियायाः कृते स्वकार्यं त्यक्त्वा अन्तर्जाल-प्रसिद्धा अभवत् ।

किन्तु अद्यतनयुगे यावत्कालं यावत् कॅमेरा अस्ति तावत् सर्वेषां विक्रयबिन्दुः भवितुम् अर्हति, भवतः विक्रयबिन्दुः नास्ति चेदपि भवन्तः ध्यानं आकर्षयितुं विक्रयबिन्दुं निर्मातुं शक्नुवन्ति - सा च किं चिन्तितवती परप्रेमात् धनं प्राप्तुं।



ऑनलाइन, सा दयालुः इति व्यक्तित्वं निर्वाहयति, धनस्य अभावः नास्ति, सा आवारान् पशून् उद्धारयति, निर्धनबालानां कृते धनं दानं करोति च तस्याः खातं जगति प्रेम अस्ति इव दृश्यते, वर्षाणि च शान्तिपूर्णानि सन्ति।

वस्तुतः तया उद्धारिताः पशवः मारिताः यतः सा एतत् कष्टप्रदं मन्यते स्म, शाओएर् अपि सा एव प्राप्यते स्म , तौ नकारात्मकसूचनाः आदानप्रदानं कृत्वा प्रचारं निर्मातुं चर्चां कृतवन्तौ अन्ततः "कृष्णः रक्तः च रक्तः अपि अस्ति" इति । " " .



सुरायाः प्रबन्धने अन्तर्जालस्य प्रसिद्धतायाः मार्गः मूलतः सुचारुः आसीत् यावत् पुरुषनायकः न प्रादुर्भूतः ।

यतः सा बहिः गच्छन्ती सर्वदा स्वस्य कॅमेरा सह सेल्फी गृह्णाति स्म, तस्मात् सा पूर्वमेव आविष्कृतवती यत् एकः पुरुषः तस्याः अनुसरणं करोति इति ।



सा भयभीता आसीत् यत् तस्याः यथार्थपरिचयः आविष्कृतः भविष्यति, परस्य प्रयोजनं किम् इति चिन्तयति स्म, अतः सा तस्य अनुसरणं कर्तुं आरब्धा ।

पुरुषनायकः सूरायाः द्वारस्य बहिः अथकं कूपं करोति इति वक्तुं हास्यं भवति, परन्तु सः न जानाति यत् तस्य पारिवारिकपृष्ठभूमिः अन्यपक्षेण ज्ञाता अस्ति, अपि च यत्र “स्मारिका” संगृहीताः सन्ति तत्र लघुगोदामस्य अपि आविष्कारः अभवत्. .



पुरुषनायकः सुरश्च सङ्गतविरोधिनो विकृतः विकृतं च मिलति इति वक्तुं शक्यते ।

तदनन्तरं सूरा एकं महत् क्रीडां परिकल्पयितुं आरब्धा, कक्षस्य कुञ्जी पुरुषनायकस्य हस्ते दत्त्वा, मृतस्य, अदृश्यस्य च अभिनयं कृत्वा, दोषस्य स्वरूपं निर्मातुं कृपणं मारितवती, एतत् सर्वं पुरुषनायकं प्रेषयितुं तस्याः योजनायाः भागः आसीत् कारागारं प्रति ।



तस्याः अपेक्षायां घटनायाः समाप्तेः अनन्तरं सा अस्मात् प्रकरणमालाभ्यः अन्यं यातायातस्य तरङ्गं अर्जयितुं शक्नोति ।

परन्तु प्रकरणं नियन्त्रयन् पुलिसकर्मचारी अतीव चतुरः इति कारणतः कथानकस्य नूतनाः विवर्ताः, चराः च सन्ति । सूरः यत् रहस्यं यथार्थतया गोपयितुम् इच्छति स्म, तत् अपि आविष्कृतम्...



सामान्यतया, चलच्चित्रे दृश्यप्रसिद्धि-अर्थव्यवस्था, विषय-प्रचारः, एकान्ते वसन्तः जनानां सुरक्षा-जोखिमाः इत्यादीनि केषाञ्चन सामाजिकघटनानां व्यङ्ग्यार्थं विषयरूपेण दृश्य-वादस्य उपयोगः भवति, परन्तु गहनविश्लेषणस्य सर्वाधिकं योग्यं " वैधता" स्त्रीपुरुषनायकानां स्वकर्मणां निर्णयः। .

पुरुषनायकः एकः विशिष्टः दृश्यरतिकः स्तब्धकः अस्ति, परन्तु सः स्वस्य आन्तरिकक्रियाकलापैः पुनः पुनः दर्शितवान् यत् सः "उत्तमः पुरुषः" अस्ति ।

सः मन्यते स्म यत् यद्यपि सः गुप्तरूपेण अन्येषां गृहेषु प्रवेशं करोति स्म तथापि सः किमपि दुष्टं न करोति स्म यतः त्वं अन्येषां क्षतिं न करोषि, तस्मात् स्वस्य विचित्रतायाः तृप्तेः किमपि दोषः नास्ति ।



नायिका न केवलं धनवञ्चनाय व्यक्तित्वं निर्मितवती, अपितु हत्यां अपि कृतवती ।

परन्तु सा प्रथमं पीडिता इति मन्यते स्म, यतः अन्ये समाजश्च प्रथमं मां विफलं कृतवन्तः, अतः मम व्यवहारः सर्वोत्तमरूपेण टिट् टट्, हिंसा हिंसा इति गणयितुं शक्यते, तत् च दोषं न गणयितुं शक्यते



स्पष्टतया वक्तुं शक्यते यत् एतौ जनाः "भवतः यत् चिन्तयति तत् न इच्छामि, यत् चिन्तयामि तत् इच्छामि" इति समानं तर्कं प्रयुञ्जते यत् ते स्वयमेव श्वेतवर्णं कुर्वन्ति ।चलचित्रस्य अन्ते पुलिसैः पुरुषनायकं यत् उक्तं (स्त्रीनायिका इति अपि गणयितुं शक्यते)"न त्वं पीडितः, त्वं अपराधी असि"।, शीतलत्वस्य अतिरिक्तं मूल्यतरङ्गत्वेन गणयितुं शक्यते ।



यद्यपि सर्वे पात्राणि दुष्टानि सन्ति तथापि परस्परं दंशयन्तः उन्मत्तकुक्कुरानाम् कथानकं सम्पूर्णप्रक्रियायां नित्यं विवर्तनं भवति यथा न्यूनलाभस्य सस्पेन्स-चलच्चित्रस्य रूपेण समाप्तिस्तरः अत्यन्तं उत्तमः अस्ति ये मित्राणि एतादृशानि विडियो रोचन्ते ते पाकार्थं तस्य उपयोगं कर्तुं शक्नुवन्ति~