समाचारं

हड़तालस्य प्रथमवार्षिकोत्सवे हॉलीवुड् अद्यापि न पुनः स्वस्थः अभवत्

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



अस्माकं विशेष संवाददाता लुक्

"इन्साइड् आउट् २", "डेस्पिकेबल मी ४" इत्यादीनां नूतनानां ग्रीष्मकालीनचलच्चित्रेषु बक्स् आफिस-विक्रयेण हॉलीवुड्-नगरस्य लोकप्रियता पूर्ववर्षेषु पुनः प्राप्ता इव दृश्यते तथापि अमेरिकन-चलच्चित्र-दूरदर्शन-अभ्यासकारिणः, मीडिया च " इति lessons" of last year: by पटकथालेखकसङ्घस्य स्क्रीन-अभिनेतृसङ्घस्य च संयुक्तरूपेण आरब्धेन सामान्यहड़तालेन हॉलीवुड्-नगरं कतिपयान् मासान् यावत् बन्दं कृतवान्, यत्र निर्माणानां संख्यायां महती न्यूनता अभवत्, स्थगितम् च, तदनन्तरं च अस्य प्रभावः अनुभूतः दिनं। हॉलीवुड्-हड़तालस्य प्रथमवर्षे "द हॉलीवुड् रिपोर्टर्", "वैरायटी" इत्यादिभिः माध्यमैः बहूनां साक्षात्कारैः अनुवर्तन-रिपोर्ट्-द्वारा च तूफानस्य समीक्षा कृता, तेषां कृते एतदपि ज्ञातं यत् मूलतः पटकथालेखकैः हितानाम् अधिकारानां च कृते युद्धं कृतम् तथा अभिनेतारः अधिकगम्भीरायां बेरोजगारीसमस्यायां पूर्णतया साक्षात्कृताः न आसन्।

कुल उत्पादनं ३७% न्यूनीकृतम् ।

वेतनं, कार्यावसरं, कृत्रिमबुद्धेः (AI) धमकी च असन्तुष्टः अमेरिका लेखकसङ्घः गतग्रीष्मकाले ११,००० पटकथालेखकानां कृते नियोक्तृभिः सह वार्तालापं कर्तुं सामान्यहड़तालं आरब्धवान्, येन अमेरिकनचलच्चित्रस्य निर्माणे पर्याप्तः प्रभावः अभवत् तथा च... दूरदर्शन उद्योगः। पश्चात् १६०,००० सदस्याः सन्ति इति स्क्रीन एक्टर्स् गिल्ड् आफ् अमेरिका अपि अस्मिन् हड़ताले सम्मिलितः ।

दीर्घकालं यावत् सौदान् कृत्वा हॉलीवुड्-नियोक्तृणां हितस्य प्रतिनिधित्वं कुर्वन् प्रोड्यूसर्स् एलायन्स् आफ् अमेरिका इत्यनेन गतवर्षस्य सितम्बरमासस्य अन्ते पटकथालेखकानां वेतनस्य अभिनेतृणां लाभांशस्य च विषये सहमतिः प्राप्ता, येन आकारः सुनिश्चितः अभवत् of project employees, and strengthening control over the use of artificial intelligence, , हॉलीवुड-अभ्यासकारिणः गतवर्षस्य अक्टोबर्-मासे कार्यं कर्तुं प्रत्यागतवन्तः। परन्तु प्रायः त्रयः चत्वारि मासाः यावत् अस्य हड़तालस्य कारणेन अनेकेषां चलच्चित्रस्य, श्रृङ्खलानां, टीवी-प्रदर्शनानां च प्रगतिः गम्भीररूपेण विलम्बिता अस्ति, अस्य विनाशकारी-शक्तिः च अस्मिन् ग्रीष्मर्तौ यावत् अस्ति, "हॉलीवुड्-रिपोर्टर्" इत्यादीनां उद्योग-माध्यमानां दृष्टौ वेतनं that screenwriters fight for तथा च बोनसः पूर्णतया न प्राप्तः, परन्तु सम्पूर्णे उद्योगे कार्याणि, रोजगारस्य च दरः अपि न्यूनः आसीत्।

"यद्यपि गतवर्षस्य अक्टोबर्-मासस्य अनन्तरं क्रमेण सम्पूर्णः उद्योगः श्रमविवादात् उद्भूतः, तथापि हॉलीवुड् इत्येतत् टाइटैनिक-नौकायां इव अनुभूयते। एते सृजनात्मकाः अभ्यासकारिणः अनुभवन्ति यत् तेषां अवमूल्यनं वर्धमानं भवति, प्रमुखाः स्टूडियो च सक्रियरूपेण व्ययस्य कटौतीं कुर्वन्ति, स्वव्यापाराणां पुनर्गठनं च कुर्वन्ति हॉलीवुड्-रिपोर्टर्-पत्रिकायाः ​​ज्ञातं यत् २०२२ तमे वर्षे समानकालस्य तुलने अस्मिन् वर्षे विगतषड्मासेषु अमेरिकी-चलच्चित्र-दूरदर्शन-उद्योगस्य कुल-उत्पादनं ३७% न्यूनीकृतम् अस्ति, यस्य परिणामेण केचन पटकथालेखकाः अभिनेतारः च न्यूनतमं उत्पादनं अपि न पूरयितुं शक्नुवन्ति चिकित्साबीमायाः गारण्टीं दातुं आयदहलीजम् आगच्छन्ति। अतः इदानीं सामान्यहड़तालस्य कारणानि, आग्रहाः च युक्तियुक्ताः आसन् वा, संघेन प्राप्तेन नूतनेन अनुबन्धेन अभ्यासकानां जीवने सुधारः अभवत् वा इति पश्चात् पश्यन् भिन्नाः साक्षात्कारिणः असङ्गतानि उत्तराणि दत्तवन्तः

"एकः बृहत्तमः आत्मनः चोटः"।

राइटर्स् गिल्ड् आफ् अमेरिका इत्यस्य बोर्डसदस्यस्य डेविड् स्लैक् इत्यस्य दृष्ट्या : "हड़तालः सर्वथा सम्यक् अस्ति। कृत्रिमबुद्धिसंरक्षणस्य उपायाः विशेषतया प्रभाविणः सन्ति। परन्तु केचन पटकथालेखकाः/निर्मातारः ये नाम न ज्ञातुम् इच्छन्ति स्म, ते असहमताः आसन् यत् "गतवर्षस्य लेखकानां हड़तालः स्वयमेव कृतासु बृहत्तमेषु चोटेषु अन्यतमः आसीत् । हड़तालस्य कारणेन उत्पन्नस्य निरोधस्य कारणेन तेषां निर्माणकम्पनीनां पूर्वमाडलस्य विषये चिन्तनार्थं विचारार्थं च समयः प्राप्तः कथं महत्त्वपूर्णव्ययस्य कटौतीं कर्तुं शक्यते” इति ।

अभिनेता थोमस ओश्ला "हड़तालकार्यं" इति समूहस्य सदस्यः अस्ति "वार्तालापस्य प्रारम्भिकपदे हड़तालानां सकारात्मका भूमिका आसीत् । एतेन ज्ञायते यत् यदा जनाः निकटतया एकीकृताः भवन्ति तदा ते अग्रे गन्तुं शक्नुवन्ति परन्तु स्टूडियो कार्यकारीणां दृष्ट्या हड़तालेन व्यापारे महती आघातः अभवत्, विशेषतः तस्मिन् नाजुके क्षणे यदा पारम्परिकं चलच्चित्रं दूरदर्शनं च उद्योगं वालस्ट्रीट् इत्यनेन स्ट्रीमिंगव्यापारे एकीकृतं भवति सामान्यहड़तालेन संकोचनं तीव्रं जातम् उद्योगस्य । संघः आग्रहं करोति यत् उद्योगः "जीवनं वा मृत्युः वा" इति क्षणं प्राप्तवान् "तस्मिन् समये अस्माभिः तत् कर्तव्यम् आसीत्, अन्यथा उत्पादनकम्पनयः तान् सम्झौतान् कदापि न सहमताः भविष्यन्ति। आवश्यके सति पुनः करिष्यामः।

हॉलीवुड्-प्रबन्धनम्, श्रमिकसङ्घः च अद्यापि सामान्यहड़तालस्य विषये भिन्नाः वृत्तयः गृह्णन्ति यद्यपि चलच्चित्र-दूरदर्शन-परियोजनानां, उद्योगस्य च दीर्घकालीन-विकासं दृष्ट्वा एकवर्षं गतम्, तथापि सामान्य-हड़तालस्य गुणदोषाणां निष्कर्षणम् अद्यापि पर्याप्तं नास्ति .माध्यमाः अनुवर्तनस्य पूर्वानुमानं कुर्वन्ति प्रभावस्य यथार्थतया अनुभूत्यर्थं कतिपयवर्षेभ्यः समयः स्यात्।

परन्तु अधुना केषुचित् विशिष्टशर्तेषु विवादः अतीव भयंकरः अस्ति, यथा गतवर्षे लेखकसङ्घेन वार्तायां कृतेषु मुख्याधिकारेषु अन्यतमः - "मिनी स्टूडियो" इत्येतत् प्रतिरूपं स्वीकृत्य चलच्चित्रं दूरदर्शनं च परियोजनानि न्यूनानि पटकथालेखकाः नियोजयन्ति तथा च सृजनात्मकचक्राणि लघुतराणि सन्ति नियमितप्रदर्शनापेक्षया लघुतराः निर्मातारः अधिकसुलभतया व्ययस्य नियन्त्रणं कर्तुं शक्नुवन्ति ।

परन्तु संघस्य मतं यत् एतत् लघु-प्रतिरूपं अभ्यासकारिणः निपीडयति तथा च आग्रहं करोति यत् चलचित्र-स्टूडियो न्यूनातिन्यूनं ३ तः ६ पटकथालेखकान् नियोक्तुं अधिकं अतिरिक्तं क्षतिपूर्तिं च प्राप्नुयात् इति यद्यपि चलचित्र-स्टूडियो अस्मिन् द्रव्ये रियायतं दत्तवान् तथापि तस्य परिणामः अस्ति यत् भविष्ये "मिनी-स्टूडियो" चालयितुं न इच्छति, तस्य स्थाने संघस्य न्यूनतम-कर्मचारिणां संख्यायां, वेतन-बोनस-विषये च ध्यानं दत्तुं श्रेयस्करम् सर्वं कार्यं सम्पन्नं कर्तुं स्वतन्त्रपटकथालेखकान् नियोजयन्तु। हड़तालस्य कारणेन उत्पन्नस्य विकासस्य विषये हॉलीवुड्-अभ्यासकानां भिन्नाः मताः सन्ति यत् एतेन परियोजना-अनुमोदनस्य न्यूनता अभवत्, यदा तु केचन पटकथालेखकाः मन्यन्ते यत् कार्यं प्राप्य तेषां आयः खलु वर्धितः इति

अद्यापि चलच्चित्रदलः स्वप्रतिज्ञां पूर्णतया न पूरितवान्

हॉलीवुड् स्क्रीन एक्टर्स् गिल्ड् इत्यस्य सदस्याः अद्यापि स्वस्य आयेन सह निकटतया सम्बद्धं अन्यं वस्तु प्रेक्षन्ते-गतवर्षस्य नूतने अनुबन्धे एतेभ्यः अभिनेतृभ्यः ७५% बोनसः वितरितः भविष्यति इति नियमः आसीत्, परन्तु जनाः अद्यापि अस्पष्टाः सन्ति एतस्याः राशियाः विषये कथं सम्यक् वितरितं भवति ? लॉस एन्जल्स स्क्रीन एक्टर्स् गिल्ड् इत्यस्य निदेशकः केविन् मेक्कोर्करः अवदत् यत् "अस्य बोनस् पूलस्य शर्ताः अतीव जटिलाः सन्ति, तेषां कृते केचन पूर्वापेक्षाः अवश्यमेव पूर्यन्ते। वयम् अद्यापि विवरणं चिन्तयितुं न शक्नुमः। एतावता स्क्रीन एक्टर्स् गिल्ड् केवलं प्राप्तवती अस्ति अस्मिन् वर्षे प्रथमत्रिमासे बोनससङ्कुलं परियोजनायाः कृते प्रथमदत्तांशः।

तदतिरिक्तं एकः प्रमुखः विषयः अस्ति यस्य विषये पटकथालेखकाः अभिनेतासङ्घः च निकटतया ध्यानं ददति परन्तु चरैः परिपूर्णः अस्ति : कृत्रिमबुद्धेः उपयोगः गतवर्षे संघेन पटकथालेखनार्थं वा सामग्रीजननार्थं वा एआइ-प्रयोगं निषिद्धं कर्तुं प्रतिबद्धता प्राप्ता चलच्चित्रनिर्मातृभिः अपि स्वस्य "डिजिटलप्रतिमानां" निर्माणात् उपयोगात् पूर्वं अभिनेतानां सहमतिः प्राप्तव्या, येन वास्तविकजीवनस्य पात्राणां प्रतिस्थापनं न भवति .

परन्तु एआइ-प्रौद्योगिक्याः तीव्रगत्या पूर्वशर्तानाम् कार्यान्वयनार्थं समयः न प्राप्तः अस्मिन् वर्षे अभिनेत्री नन्दिनी बापटः, स्टन्ट्-महिला च मैरी फिङ्क् च स्व-अनुबन्धेषु "डिजिटल-संश्लेषित-प्रतिमानां" उपयोगाय सहमतिम् अददात् शक्तिशालिनः वार्नर-कम्पनीयाः सम्मुखीभूय द्वौ अभ्यासकौ संकोचम् कृत्वा हस्ताक्षरं त्यक्तवन्तौ पूर्वः स्कैनिङ्गं न कृत्वा प्रदर्शनं सम्पन्नवान्, उत्तरः च कार्यस्य अवसरं प्राप्तुं असफलः अभवत् एतेन ज्ञायते यत् हॉलीवुड्-स्टूडियो-संस्थाः स्वप्रतिज्ञां पूर्णतया पूरयितुं न शक्तवन्तः दूरम्‌।

कृत्रिमबुद्धिः पटकथानिर्माणस्य अतिरिक्तं अभिनेतानां चित्रस्य प्रतिकृतिं च कर्तुं शक्नोति अस्मिन् विषये अद्यापि हॉलीवुड्-स्टूडियो, प्रौद्योगिकी-कम्पनी, अभिनेतानां च मध्ये किञ्चित् प्रकारस्य क्रीडा अस्ति अस्मिन् वर्षे मेमासे ओपनएआइ, एकः प्रमुखः एआइ-कम्पनी, हॉलीवुड्-अभिनेत्री स्कारलेट् जोहानसनस्य स्वरस्य उपयोगेन तस्याः सहमतिम् विना ए.आइ. तथा च विज्ञानस्य प्रौद्योगिक्याः च विकासे प्रायः नियमाः नियमाः च पृष्ठतः भवन्ति इति दोषान् अपि उजागरितवान् ।

ब्रिटिश "गार्डियन" इत्यस्य मते गतवर्षस्य हॉलीवुड्-हड़तालेन वेतन-प्रवाह-लाभांश-कृत्रिम-बुद्धि-नियमनयोः विषये निश्चितरूपेण सहमतिः प्राप्ता, "किन्तु एषः राहतस्य आनन्दस्य च भावः भयेन सह अपि मिश्रितः अस्ति, हॉलीवुड् च द ओल्ड् इत्यत्र पुनः आगन्तुं न शक्नोति दिवसाः अधिकवेतनयुक्ताः लेखकाः अभिनेतारः च न्यूनानि कार्यावकाशानि प्राप्नुवन्ति, विभिन्नानां स्ट्रीमिंगमाध्यमानां विकासरणनीतयः अद्यापि अनिर्णयिताः सन्ति, तथा च कृत्रिमबुद्धिः वास्तवमेव 'उपकरणं' भविष्यति वा इति, जनानां कृते अद्यापि तर्कसंगतदृष्टिकोणं प्रत्यागन्तुं आवश्यकम् अस्ति किन्तु उज्ज्वलपक्षे , गतवर्षस्य हड़तालस्य अनन्तरं नूतनः अनुबन्धः न्यूनातिन्यूनं जनान् भविष्ये परिवर्तनस्य सक्रियरूपेण सामनां कृतवान्” इति । ▲