समाचारं

आधिकारिकं संस्करणं विमोचयितुं प्रवृत्तम् अस्ति! एण्ड्रॉयड् १५ अन्तिमः बीटा विमोचितः: गूगल पिक्सेल ९ विश्वप्रीमियर

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २२ जुलै दिनाङ्के ज्ञापितं यत् मीडिया-रिपोर्ट्-अनुसारं एण्ड्रॉयड् १५ (एण्ड्रॉयड् १५ बीटा ४) इत्यस्य अन्तिमं बीटा-संस्करणं आधिकारिकतया प्रारब्धम्, पात्रयन्त्राणि च यथाशीघ्रं एतत् अपडेट् प्राप्नुयुः

एतेषु उपकरणेषु पिक्सेल ६, पिक्सेल् ६ प्रो, पिक्सेल ६a, पिक्सेल ७, पिक्सेल ७ प्रो, पिक्सेल ७a, पिक्सेल फोल्ड्, पिक्सेल टैब्लेट्, पिक्सेल ८, पिक्सेल ८ प्रो, पिक्सेल् ८a इत्यादयः सन्ति


ज्ञातव्यं यत् एण्ड्रॉयड् १५ बीटा ४ इत्यस्मिन् विकासकाः ज्ञातवन्तः यत् एषा प्रणाली उपग्रहसञ्चारस्य समर्थनं करोति तथा च पिक्सेल उपयोक्तृभ्यः २ वर्षाणां निःशुल्कं उपग्रहसञ्चारसेवां प्रदाति।

आपत्काले उपयोक्तारः उद्धारस्य सुविधायै उपग्रहद्वारा स्वनाम, ईमेल, दूरभाषसङ्ख्या, स्थानं, आपत्कालीनसम्पर्कसूचना च प्रेषयितुं शक्नुवन्ति ।

अस्य अर्थः अस्ति यत् आगामिनी पिक्सेल ९ श्रृङ्खला उपग्रहसञ्चारकार्यस्य समर्थनं करिष्यति, तथा च एषा प्रणाली प्रथमवारं पिक्सेल ९ श्रृङ्खलायां प्रक्षेपिता भविष्यति ।

सम्प्रति उपग्रहसञ्चारः मोबाईलफोननिर्मातृणां कृते प्रतिस्पर्धां कर्तुं नूतनः पटलः भवति तदनन्तरं एप्पल् तथा हुवावे, विवो, ओप्पो, ऑनर्, शाओमी इत्यादयः अस्मिन् शिबिरे सम्मिलिताः अभवन् अस्मिन् समये गूगल पिक्सेल ९ श्रृङ्खला अपि उपग्रहसञ्चारं प्रारभते services.New products अगस्तमासे प्रकटितं भविष्यति।