समाचारं

प्रकृतिसंशोधनेन ज्ञायते यत् - किङ्घाई-तिब्बतपठारे रहस्यपूर्णाः प्राचीनाः मानवाः ४०,००० वर्षपूर्वं कथं जीवन्ति स्म ?

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भः(ब्राउज् कर्तुं उपरि अधः च स्वाइप् कुर्वन्तु)

7.21

बुद्धिजीवी

बुद्धिजीवी



गंगाबेसिनस्य मध्य-अन्तकालीन-प्लेस्टोसीन-जीवानां पुनर्स्थापनस्य योजनाबद्ध-चित्रम् (ली ज़िया द्वारा आकृष्टम्) स्रोतः: तिब्बती पठार-पृथ्वी-प्रणाली मूलभूत-विज्ञान-केन्द्रम्

झांग ज़ेचुआन द्वारा लिखित |

सम्पादक|फेंग हाओ ली शानशान

यूरेशिया-देशस्य मानचित्रे पूर्वपश्चिमयोः अन्तयोः मध्ये एकः खण्डः अस्ति यस्य मार्गः त्यक्तुं न शक्यते, यः अल्ताई-पर्वतानां दक्षिणदिशि, किङ्घाई-तिब्बत-पठारस्य उत्तरदिशि च संकीर्णः मार्गः अस्ति एषः मार्गः लिखित-अभिलेखेषु यातायात-गलियारा अस्ति, येन एकदा गौरवपूर्णः रेशम-मार्गः जातः । अतः, लिखित-अभिलेखाः भवितुं पूर्वं किम् ? अस्मिन् पठारगलियारे दीर्घकालं यावत् अलिखितकाले मनुष्याः कथं वर्धन्ते स्म?

२०२४ तमस्य वर्षस्य जुलै-मासस्य ३ दिनाङ्के नेचर-पत्रिकायाः ​​कृते लान्झौ-विश्वविद्यालयः, चीनी-विज्ञान-अकादमीयाः तिब्बती-पठार-संस्थायाः, डेन्मार्क-देशस्य कोपेनहेगेन्-विश्वविद्यालयेन च निर्मितेन अन्तर्राष्ट्रीय-संशोधनदलेन डेनिसोवान्-जनानाम् विषये नवीनतमाः शोधपरिणामाः प्रकाशिताः अयं अध्ययनं जीवाश्मश्रृङ्खलायाम् आधारितम् अस्ति यत्र नवीनतया चिह्नितानि डेनिसोवान् नमूनानि (अतः परं डेनिसोवान् इति उच्यन्ते) तथा दक्षिणगंसुस्य तिब्बती स्वायत्तक्षेत्रे बैशिया कार्स्ट् गुहायां (अतः बैशिया स्थलम् इति उच्यते) आविष्कृतानि सहस्राणि पशुजीवाश्मानि सन्ति . एषा नूतना आविष्कारः अस्मान् प्रारम्भिकानां मनुष्याणां जीवनस्थितिं पुनः स्थापयितुं, प्रारम्भिकाः मानवाः पठारे कथं जीविताः इति अवगन्तुं च महतीं साहाय्यं करिष्यति ।

कुहरे पूर्वजाः—चीनीप्राचीनमानवसंशोधनस्य अवलोकनम्

२०२४ तमे वर्षे पूर्वं चीन-विज्ञान-प्रौद्योगिक्याः संघेन अस्मिन् वर्षे त्रिंशत् प्रमुखाः वैज्ञानिकाः विषयाः प्रकाशिताः, यत्र "चीनदेशे आविष्कृताः प्राचीनाः मानवाः आधुनिकचीनीदेशस्य पूर्वजाः सन्ति वा" इति दशसु अत्याधुनिकवैज्ञानिकविषयेषु अन्यतमः इति अस्य प्रश्नस्य पृष्ठतः शैक्षणिकविषयाणां श्रृङ्खला अस्ति, या गतशताब्द्याः आरम्भात् स्पष्टतया न व्याख्याता ।

चीनदेशे प्राचीनमानवसंशोधनस्य आरम्भबिन्दुः, चीनदेशे आधुनिकपुरातत्वसंशोधनस्य उत्पत्तिस्थानेषु अपि अन्यतमः, १९२० तमे दशके आरब्धा झोउकौडियनपुरातत्वपरियोजना आसीत् झोउकौडियन एप मेन् गुहायां पेई वेन्झोङ्ग्, जिया लान्पो इत्येतयोः नेतृत्वे चीनीयपुराणमानवशास्त्रज्ञानाम् प्रथमपीढी एण्डर्सन्, टेइल्हार्ड डी चार्डिन्, बार्बर् इत्यादीनां विदेशीयविद्वांसः सह मिलित्वा पेकिङ्ग् मेन् (Homo erectus pekingensis Black & Zdansky, 1927 ) तथा शैण्डिंग्केव् इत्यस्य आविष्कारं कृतवती मनुष्यजीवाश्माः क्रमशः तस्मिन् समये पूर्व एशियायां आविष्कृतानां होमो इरेक्टस् तथा होमो सेपियन्स् इत्येतयोः प्राचीनतमानां जीवाश्म अभिलेखानां प्रतिनिधित्वं कुर्वन्ति स्म । दुर्भाग्येन एते जीवाश्मनमूनानि जापानविरोधियुद्धकाले नष्टानि अभवन् ।



२०२३ तमस्य वर्षस्य जुलै-मासस्य १७ दिनाङ्के नूतनानां प्रौद्योगिकीनां पद्धतीनां च आधारेण पेकिङ्ग्-मैन्-नगरस्य कपालस्य एकः जीवाश्मखण्डः झोउकौडियन-नगरस्य १५ स्थले पशुजीवाश्मेषु चिह्नितः [१] ९.

चीनदेशे प्राचीनमानवानां अध्ययने अग्रिमा उन्नतिः न्यूचीनस्य स्थापनायाः अनन्तरं अभवत् । चीनी विज्ञान-अकादमीयाः नेतृत्वे देशे सर्वत्र बृहत्-प्रमाणेन क्षेत्र-पुरातत्व-संशोधनं प्रारब्धम्, ततः शीघ्रमेव परिणामाः परिणामं दातुं आरब्धवन्तः । १९५८ तमे वर्षे वैज्ञानिकाः गुआङ्गडोङ्ग-प्रान्तस्य शाओगुआन्-नगरस्य कुजियाङ्ग-मण्डलस्य माबा-नगरस्य समीपे प्रारम्भिकानां होमो-सेपिएन्स-जीवाश्मानाम् आविष्कारं कृत्वा तेषां नाम माबा-होमो इति कृतवन्तः । १९६४ तमे वर्षे पुरातत्त्वविदः पूर्ववर्षे शान्क्सी-प्रान्तस्य लान्टियन्-मण्डले आविष्कृतानां जीवाश्म-नमूनानां आधारेण होमो इरेक्टस् लैन्टिअनेन्सिस् इति नामकरणं कृतवन्तः । १९६५ तमे वर्षे मेमासे पुरातत्त्वविदः युन्नान्-नगरस्य युआन्मो-नगरात् मानवदन्तजीवाश्मद्वयं संगृह्य संशोधनस्य अनन्तरं युआन्मो-मन् (Homo erectus yuanmouensis) इति नामकरणं कृतवन्तः ।

एतावता चीनदेशे प्रारम्भिकहोमो इरेक्टस् इत्यस्मात् आरभ्य होमो सेपियन्स् इत्यस्य उत्तरार्धपर्यन्तं कालान्तरे निरन्तरतायुक्ताः जीवाश्म-अभिलेखाः आविष्कृताः, यस्य अर्थः अस्ति यत् चीनदेशे मानवविकासः न बाधितः परन्तु तुलने वर्तमान पुरापाषाणकालीन होमो सेपियन्स जीवाश्म अभिलेखाः मूलतः मध्यपूर्वी चीनदेशे केन्द्रीकृताः सन्ति, भौगोलिकरूपेण पारम्परिकरूपेण पश्चिमप्रदेशस्य अन्तर्गतम् अस्ति पश्चिमे चीनदेशे होमो सेपियन्स् महत्त्वपूर्णजीवाश्मसाक्ष्यं प्रदत्तवान् । तस्मिन् एव काले अत्र प्राप्यमाणः होमो सेपियन्स् इति अद्वितीयं अस्तित्वम् अस्ति ।

डेनिसोवान् के आसन् ?

डेनिश इति किम् ? २०१० तमे वर्षे रूसीवैज्ञानिकाः रूसीपक्षे अल्टायपर्वतस्य डेनिसोवागुहायां मानवजीवाश्मस्य आविष्कारं कृतवन्तः जीवाश्मस्य नमूनानां माइटोकॉन्ड्रिया-डीएनए-अनुक्रमणस्य विश्लेषणस्य च आधारेण बैशिया-स्थले प्राप्तानां मानव-नमूनानां डीएनए-सङ्गतम् आसीत् लाओसदेशस्य कोबरागुहा विश्लेषणानाम् संयोजनेन निएण्डर्थाल्, होमो हाइडेल्बर्गेन्सिस् इत्येतयोः अतिरिक्तं तृतीयप्रकारस्य होमिनिड् इति डेनिसोवान् इति पहिचानः कृतः । [2] ज्ञातव्यं यत् डेनिसोवान् केवलं आनुवंशिकसंशोधननिष्कर्षेषु आधारितं भवति, जीवाश्मविज्ञाने गम्भीरं नाम न भवति ।

अन्तिमः प्राचीनः मानवः आविष्कृतः इति नाम्ना वैज्ञानिकाः अद्यापि दान-जनानाम् विषये बहु न जानन्ति । यतो हि न केवलं डेनिसोवान्-जनाः अपितु निएण्डर्थाल्-जनाः अपि डेनिसोवान्-गुहायां निवसन्ति स्म, तथैव परिव्राजक-क्रियाकलापानाम् अवशेषाः अपि निवसन्ति स्म, अतः प्रारम्भिक-डेनिसोवान्-जनानाम् विषये संशोधनं कठिनम् अस्ति विद्यमानसाक्ष्यानुसारं व्यत्यस्तजीवाश्म-अभिलेखे डेनिसोवान्-जनानाम् क्रियाकलापैः दक्षिणदिशि बृहत्-प्रमाणेन गमनम् अनुभवितम्, अल्ताई-पर्वतात् तिब्बती-पठारं यावत्, ततः इन्डोचाइना-द्वीपसमूहं यावत् अन्तिमाः डेनिसोवान्-जनाः सम्भवतः एकस्मिन् लघुद्वीपे निवसन्ति स्म दक्षिणप्रशान्तसागरे - आधुनिकदक्षिणप्रशान्तसागरीयजनानाम् डीएनए-इत्यस्य ४% भागः डेन्मार्कदेशेभ्यः प्राप्तुं शक्यते, यदा तु तिब्बतीपठारे केवलं २%, यूरोपे च कोऽपि नास्ति [३] ९.

केचन अध्ययनाः मन्यन्ते यत् दानजनाः वस्तुतः होमो लोङ्गी इत्यस्य शाखा अस्ति । २०२१ तमे वर्षे हेबेई भूविज्ञानविश्वविद्यालयस्य विशिष्टप्रोफेसरस्य जी किआङ्गस्य दलेन हेलोङ्गजियाङ्गक्षेत्रे आविष्कृतस्य सम्पूर्णप्राचीनमानवकपालजीवाश्मस्य विषये अध्ययनं प्रकाशितम्, अध्ययने तस्य नामकरणं ड्रैगनमैन् इति कृतम् अध्ययनस्य डीएनए विश्लेषणभागस्य मतं यत् ड्रैगन-पुरुषस्य निकटतमः सम्बन्धः बैशिया-स्थले आविष्कृतः दान-पुरुषः अस्ति, पूर्वः च दान-पुरुषात् पूर्वः अस्ति अतः वर्गीकरण-दृष्ट्या दान-पुरुषः इति गणनीयः the Dragon Man. A वंशजः । [4] अस्मिन् संशोधने अद्यापि परिस्थितिजन्यसाक्ष्यस्य अभावः अस्ति ।



ड्रैगनाइट जीवाश्म नमूना, नी एट अल 2021 तः उद्धृत

नीहारस्य मध्ये बैशिया-स्थलं दान-जनानाम् उत्तरतः दक्षिणं प्रति प्रवासार्थं महत्त्वपूर्णं स्थानम् अस्ति अस्मिन् स्थाने प्राप्तानां सामग्रीनां अध्ययनं अस्माकं कृते दान-जनानाम् इतिहासं ज्ञातुं अत्यन्तं महत्त्वपूर्णम् अस्ति

बैशिया दक्षिणे गंसु-देशे तिब्बती स्वायत्तक्षेत्रे स्थितम् अस्ति तिब्बती-पञ्चाङ्गे (ई. १६४४) मुर्गस्य ११ तमे वर्षे बैशिया-नगरे यत्र गुहा अस्ति, तत्र लामासेरी निर्मितवती, यस्य नाम बैशिया-मन्दिरम् इति कथ्यते । आधिकारिकतया उत्खननात् पूर्वं विश्वासिनः गुहायां गुहा-अवसामस्य उपरि जीवाश्मम् उद्धृतवन्तः, परन्तु ते गुहायां सर्वेषां अवसाद-क्षेत्राणां व्यापकं क्षतिं न कृतवन्तः लान्झौ विश्वविद्यालयस्य प्राध्यापकः, अध्ययनस्य तत्सम्बद्धः लेखकः च झाङ्ग डोङ्ग्जुः बुद्धिजीविनः स्मरणं कृतवान् यत् विश्वासिनः वस्तुतः गुहायां जीवाश्मस्तरानाम् अत्यल्पं क्षतिं कृतवन्तः “स्थानीयजनाः गुहायां पशुजीवाश्मान् पूर्वमेव उद्धृतवन्तः, ते च कृतवन्तः न तु तान् प्रयोजनार्थं खनन्तु।

१९८० तमे दशके गुहायां अभ्यासं कुर्वन् एकः स्थानीयः लामा मानवस्य मेन्डिबुलर-जीवाश्मस्य आविष्कारं कृतवान्, यः षष्ठस्य गोङ्गटाङ्गकाङ्ग-जीवितबुद्धस्य माध्यमेन राज्याय समर्पितः

गुहासु निगूढाः डेनिसोवान्

अस्य नूतनस्य अध्ययनस्य प्रमुखः भागः ZooMS पद्धत्या आविष्कृतः नवनिवेदितः डेनिसोवान् जीवाश्म अस्ति ।

ZooMS, पूर्णं नाम Zooarcheaology by Mass Spectrumetry इति अस्ति, यत् चीनीभाषायां mass spectrometry विश्लेषणस्य आधारेण zooarchaeological पद्धतिः अस्ति । एषा पद्धतिः प्रथमं नमूने अवशिष्टानि प्रोटीनानि निष्कास्य पेप्टाइड् रूपेण पचति, ततः द्रव्यमानवर्णक्रममापकद्वारा दत्तांशस्य विश्लेषणं करोति, अन्ते च नमूनायाः स्वामित्वं ज्ञातुं विशालेन दत्तांशकोशेन सह तुलनां करोति [५] बैशियास्थले प्राप्तानां विखण्डितपशुजीवाश्मविश्लेषणाय एषा प्राचीना प्रोटीनविश्लेषणपद्धतिः अतीव उपयुक्ता अस्ति ।

प्रयोगस्य कालखण्डे शोधदलेन भग्नपसली-दूरस्थजीवाश्मस्य उपरि १४ प्रकारस्य होमिनिन्-प्रकारस्य प्रथम-कोलेजेन् (COL1) पेप्टाइड्-मापनं कृतम्, यत्र सुपरफैमिली होमिनिडे-इत्यस्य एकः अद्वितीयः पेप्टाइड् अपि अस्ति, होमिनिन्-आधारितः जीवाश्मस्य वर्तमान-भौगोलिक-वितरणस्य आधारेण, एतत् नमूना प्राचीनमानवरूपेण वर्गीकृतः, ततः अधिका क्लाडिस्टिकतुलना कृता, यत् नूतनं डेनिसोवान् जीवाश्म इति सिद्धम् अभवत् ।



Xia et al 2024 (अस्मिन् अध्ययने) प्रकाशिताः डेनस्य नवीनजीवाश्मनमूनानि तथा च क्लाडिस्टिकसंशोधनस्य आधारेण तेषां वर्गीकरणं।

परन्तु व्हाइट् रॉक् क्लिफ् स्थले आविष्कृतः प्रथमः डेनिसोवान् जीवाश्मनमूना न अस्ति । २०१९ तमे वर्षे चीनी विज्ञान-अकादमीयाः तिब्बती-पठार-संस्थायाः शोधकर्तुः चेन् फाहु-दलेन षष्ठेन गोङ्गताङ्गकाङ्ग-जीवितबुद्धेन दानं प्राप्तस्य बैशिया-स्थलस्य प्राचीन-मानव-जङ्घा-जीवाश्मस्य आधारेण प्रकृति-पत्रिकायां अध्ययनं प्रकाशितम् अध्ययनेन जबड़ाजीवाश्मस्य कालक्रमस्य भौतिकनृविज्ञानस्य च परीक्षणं कृत्वा नमूनायाः प्राचीनप्रोटीनसंरचनायाः विश्लेषणं कृतम् । कालक्रमविश्लेषणेन सूचितं यत् अयं नमूना न्यूनातिन्यूनं १६०,००० वर्षपूर्वं निर्मितः आसीत् भौतिकनृविज्ञानेन प्राचीनप्रोटीनसंरचनाविश्लेषणेन च प्रारम्भिकमनुष्येषु अस्य नमूनायाः वर्गीकरणं डेनिसोवान् इति कृतम् अस्य नमूनायाः नाम शोधदलेन "Xiahe Man" इति कृतम् । अस्मिन् समये आविष्कृतस्य नूतनस्य नमूनायाः वर्गीकरणं "Xiahe Man" इति अपि कृतम् अस्ति । [६] २.



२०१९ तमे वर्षे प्रकाशितस्य ज़ियाहे म्यान् इत्यस्य निम्नजङ्घायाः जीवाश्मस्य नमूनाः चेन् इत्याख्यस्य २०१९ तमे वर्षे उद्धृतः अस्ति ।

नवीनतया आविष्कृतः जीवाश्मः बैशियास्थले अवसादस्य तृतीयस्तरस्य मध्ये प्राप्तः यस्य पूर्वं कालः प्रायः ४८,००० तः ३२,००० वर्षपूर्वस्य आसीत् अतः पूर्वं २०२० तमे वर्षे एतदेव शोधदलेन एकं अध्ययनं प्रकाशितम् यस्मिन् अस्मिन् स्तरे डेनिश-माइटोकॉन्ड्रिया-डीएनए-अवशेषस्य अन्वेषणस्य पुष्टिः अभवत्, अतः अध्ययनद्वयं परस्परं पुष्टयितुं समर्थौ अभवताम् [७ बैशिया-नगरस्य विभिन्नेषु अवसादीस्तरयोः मध्ये यस्मिन् प्राचीनतमः स्तरः दान-मानवस्य डीएनए-परिचयः अभवत्, सः १०८,००० वर्षाणि पुरातनः अस्ति । एतेषां शोधपरिणामानां प्रमाणं भवति यत् दानजनाः न्यूनातिन्यूनं ६०,००० वर्षाणि यावत् गन्ननक्षेत्रे सक्रियः सन्ति ।

दान जनानां स्वकीयाः चतुराः विचाराः सन्ति

——दशसहस्रवर्षपूर्वं पठारस्य उपरि कथं जीवितुं शक्यते

बैशियास्थले दानमनजीवाश्मस्य अतिरिक्तं शोधदलेन सहस्राणि पशुजीवाश्माः अपि आविष्कृताः, नूतनः अध्ययनः एतेषु जीवाश्मनमूनेषु अपि केन्द्रितः आसीत्

शोधदलेन ज्ञातं यत् पर्याप्तसंख्यायां जीवाश्मेषु पाषाणसाधनप्रक्रियायाः लेशाः संरक्षिताः सन्ति । ZooMS पद्धत्या विश्लेषणं कृत्वा शोधदलेन एतेषां नमूनानां वर्गीकरणं द्विदर्जनाधिकपशुषु कृतम्, एते सर्वे पशवः क्षियाहेक्षेत्रे सामान्यस्तनधारिणः आसन् यत्र तस्मिन् समये बैशिया आसीत् पारम्परिकपद्धतिभिः सह मिलित्वा व्यापकविश्लेषणानन्तरं दलेन ज्ञातं यत् बैशियास्थले प्राप्तानां जीवाश्मानां मुख्यः स्रोतः दानजनानाम् मृगयाक्रियाः एव सन्ति दशसहस्राणि वर्षाणि यावत् स्थापितेषु डेनमार्कदेशस्य कर्मसु डेनमार्कदेशिनः सर्वाधिकं मृगयाम् अकुर्वन् पशुः पर्वतमृगः आसीत्, मृगयातः प्राप्ताः पर्वतमृगाः च सम्पूर्णतया संसाधिताः उपयोगिताः च आसन् पर्वतमृगस्य अतिरिक्तं डेनमार्कदेशिनः बृहत् शाकाहारी स्तनधारी, मांसाहारी स्तनधारी, पक्षिणः च सन्ति, यत्किमपि उपलब्धं संसाधनं संसाधयन्ति । अस्य अर्थः अस्ति यत् दीर्घकालं यावत् दानजनाः गन्ननस्य जलवायुस्य अनुकूलतां स्वीकृत्य अत्र समृद्धाः अभवन् ।



प्रतिनिधिपशुअस्थिजीवाश्माः ये दानियनप्रसंस्करणस्य लेशाः धारयन्ति, ते Xia et al 2024 इत्यत्र दर्शिताः आसन् । तदानीन्तनः डेनमार्कदेशिनः प्राप्तस्य पशुवशेषस्य सर्वान् भागान् संसाधितवन्तः, उपयुज्यन्ते च इति द्रष्टुं शक्यते ।

“जीवन-रणनीति-दृष्ट्या जलवायुपरिवर्तनस्य (डेनिसोवान्-जनानाम् समानसमये) डेनिसोवान्-जनानाम् उपलभ्यमानेषु पशुसम्पदां उपरि निश्चितः प्रभावः भवितुम् अर्हति स्म, परन्तु तस्य जीवनयापनार्थं खतरा न जनयति स्म, तस्य स्थाने तेषां विकासः अभवत् स्यात् advanced पर्यावरणस्य अनुकूलतायाः क्षमता लोचना सर्वेषां उपलब्धानां पशुसम्पदां पूर्णतया उपयोगं करोति ।

एकस्मात् स्थलात् मानवक्रियाकलापस्य पशुजीवाश्मस्य च सम्बन्धस्य सटीकं मापनं सरलं कार्यं नास्ति, विशेषतः एतत् विचार्य यत् पशवः मनुष्याणां पार्श्वे निवासार्थं गुहाः स्वीकृतवन्तः स्यात् यूरोपीयसंशोधनेषु वैज्ञानिकाः गुहासु गुहाऋक्षजीवाश्मानां मानवक्रियाकलापानाञ्च सम्बन्धं स्पष्टीकर्तुं बहुकालं व्यतीतवन्तः, तथा च निर्धारितवन्तः यत् कतिचन प्रकरणेषु गुहाऋक्षस्य होमो सेपियन्सस्य च मध्ये अत्यन्तं तीव्राः विग्रहाः सन्ति इति [८] २.

यत्र पूर्वपश्चिमोत्तरदक्षिणयोः सङ्गमे |

२०१९ तः २०२४ पर्यन्तं पञ्चवर्षेषु प्रकाशितं शोधं बैशियास्थले जीवाश्मस्य नमूनानां समाप्तिः नास्ति अद्यापि बहवः वैज्ञानिकसमस्याः सन्ति येषां समाधानं कर्तव्यम् अस्ति "अत्यन्तं महत्त्वपूर्णं डेनिसोवान्-शिला-उपकरण-निर्माणस्य तान्त्रिक-लक्षणानाम् प्रकाशनं, पहिचानं च भविष्यति, एतत् कार्यं च अद्यापि प्रचलति, भविष्ये च एतत् साकारं कर्तुं शक्यते इति आशास्महे।

२०२० तमे वर्षे झाङ्ग डोङ्गजु इत्यनेन नेचर इत्यस्मिन् प्रकाशितेषु बैशिया-कालक्रमेषु तथा च पुरापर्यावरण-डीएनए-विश्लेषणपरिणामेषु उल्लेखः कृतः यत् बैशिया-नगरे विभिन्नेषु जीवाश्म-स्तरयोः पशुजीवाश्म-खण्डैः सह प्राचीन-मानव-पत्थर-उपकरणाः प्राप्ताः बैशियायां सक्रियस्य दानजनस्य अनुरूपः मानवसभ्यताकालः मध्यतः अन्ते यावत् पुरापाषाणकालः अस्ति एतेषां पाषाणसाधनानाम् व्याख्यानस्य अपि असाधारणं महत्त्वम् अस्ति

सर्वप्रथमं एतेषां पाषाणसाधनानाम् महत्त्वं डेनिसोवान् सभ्यतायाः विकासस्य अध्ययनार्थं वर्तते । पूर्वं आविष्कृते डेनिसोवा-गुहायां डेनमार्क-देशस्य क्रियाकलाप-समयः निएण्डर्थाल्-जनानाम् क्रियाकलाप-समयेन सह आच्छादितः आसीत्, ततः परं डेनिसोव-गुहायां शिलासाधनानाम् अध्ययनं केभ्यः अपि कठिनं भवति पाषाणसाधनसंसाधनलक्षणं सन्दर्भं प्रददाति। [9] बैशिया-स्थले संरक्षितानां पाषाण-उपकरणानाम् अध्ययनेन अस्मान् दान-जनानाम् पाषाण-उपकरणस्य सांस्कृतिक-लक्षणं शिल्प-लक्षणं च स्पष्टीकर्तुं साहाय्यं कर्तुं शक्यते, येन भविष्ये सम्भाव्य-नवीन-आविष्काराणां कृते महत्त्वपूर्णाः तुलनात्मक-दत्तांशाः प्राप्यन्ते



डेनिसोवान् गुहायाः निम्नतमस्तरात् पाषाणसाधनस्य नमूनानि, येषां उद्धरणं ब्राउन इत्याख्ये २०२२ तमे वर्षे अस्ति । डेनिसोवा गुहा न केवलं डेन्मार्कदेशस्य पाषाणसाधनानाम् अभिलेखान् रक्षति, अपितु तत्र निएण्डर्थाल्-जनाः अपि सन्ति ये मिश्रणं कृतवन्तः अतः डेनमार्क-देशस्य पाषाण-उपकरण-प्रतिमानानाम् अध्ययनं एव सन्दर्भरूपेण कार्यं कर्तुं शक्नोति वा इति विषये विवादः अस्ति

द्वितीयं, उत्तरतः दक्षिणं प्रति दानजनानाम् निरन्तरप्रवासस्य प्रक्रियायां बैशियास्थानस्य अपि अन्यत् विशेषं महत्त्वं वर्तते - अर्थात् पूर्वपश्चिमयोः मध्ये प्रारम्भिकसांस्कृतिकविनिमयस्य मुख्यमार्गे अपि स्थितम् अस्ति

पूर्व चीनस्य पुरापाषाणकालस्य पुरातत्वविज्ञाने पुरातत्वविदः तीक्ष्णतया अवलोकितवन्तः यत् चीनस्य पुरापाषाणकालस्य उपकरणेषु पुरातनविश्वस्य पश्चिमेन सह संचारः आसीत्, तथापि पूर्व एशियायाः केचन लक्षणानि अपि धारयन्ति स्म यथा - पश्चिमे स्थितानां सदृशकार्ययुक्ताः हस्तकुठारः प्रायः ८,००,००० वर्षपूर्वं युन्क्सियन-स्थले प्राप्ताः । [१०][११] परन्तु तदनन्तरं पाषाणसाधनानाम् अभिलेखेषु पूर्वीयपाश्चात्यशिलासाधनानाम् विकासे भेदाः भवितुं आरब्धाः पूर्वीयपुरापाषाणकालीनसाधनाः केचन अद्वितीयस्थानीयकरणप्रतिमानाः दर्शयितुं आरब्धवन्तः, यथा सामग्रीनां स्थानीयप्रयोगः तथा च processing इति मोडः सरलः इत्यादि। पुरापाषाणयुगस्य अन्ते चीनदेशे पाषाणसाधनानाम् विकासः अधिकं जटिलः अभवत् - पश्चिमे उत्तरे च चीनदेशे प्रतिनिधिशिलासाधनाः मुख्यतया पाषाणपत्राणि आसन्, उत्तरे पूर्वीचीने च ते मुख्यतया पाषाणस्य खण्डाः आसन्, पाषाणः च The geographical distribution divide between पत्राणि, शिलाखण्डानि च तत्कालीनस्य इतिहासे ४०० मि.मी.वृष्टिरेखायाः सम्बन्धी अस्ति । [12] अतः बैशियायां आविष्कृताः शिलासाधनाः अस्मान् के नूतनानि प्रकाशनानि आनयिष्यन्ति?

लिखित-अभिलेख-रहित-युगे मानवाः पृथिव्यां बहुगुणाः बहुगुणाः च अभवन्, पृथिव्याः प्रत्येकस्मिन् कोणे स्वस्य अद्वितीयं सांस्कृतिकं छापं च आनयत् बैशिया पूर्वपश्चिमोत्तरदक्षिणयोः चौराहरूपेण कार्यं करोति अत्र प्राचीनाः मानवाः स्वजीवनस्य लेशान् त्यक्तवन्तः, पश्चात् अस्माकं कृते स्वजगति निरीक्षितुं प्रचुराः प्रमाणानि त्यक्तवन्तः

(लेखकः झाङ्ग जेचुआन् चीनभूविज्ञानविश्वविद्यालये (बीजिंग) डॉक्टरेट्पदस्य उम्मीदवारः अस्ति। तस्य वर्तमानसंशोधनदिशा प्रारम्भिकथेरोपोड् डायनासोरस्य विकासः अस्ति।)



[1] "झोउकौडियन पेकिंगमैन साइटतः नवीनतया आविष्कृताः प्राचीनाः मानवपार्श्विका अस्थिजीवाश्माः", https://www.cas.cn/syky/202307/t20230717_4929426.shtml

[2] Krause, जे फू, क्यू, गुड, जे, वियोला, बी, Shunkov, एम, Derevianko, ए एम, & Pääbo, एस (2010). दक्षिणसाइबेरियादेशस्य एकस्य अज्ञातस्य होमिनिनस्य सम्पूर्णः माइटोकॉन्ड्रिया-डीएनए जीनोमः । प्रकृति। 464. 894-7. 10.1038/प्रकृति08976.

[3] रीच, डी, ग्रीन, आर, किर्चर, एम, क्राउस, जे, पैटरसन, एन, डुरांड, ई, वियोला, बी, ब्रिग्स, ए, स्टेन्जेल, यू, जॉनसन, पी., Maricic, टी., गुड, जे., मार्केस-बोनेट, टी., Alkan, सी., फू, क्यू., Mallick, एस., ली, एच., मेयर, एम. Eichler, ई., Pääbo , एस (2010). साइबेरियादेशस्य डेनिसोवा-गुहातः पुरातन-होमिनिन्-समूहस्य आनुवंशिक-इतिहासः । प्रकृति। 468. 1053-60. १०.१०३८/प्रकृति०९७१०.

[4]जी क्यू, वू डब्ल्यू, जी वाई, ली क्यू, नी एक्स (2021). मध्यप्लेस्टोसीनस्य उत्तरार्धे हार्बिन् कपालः एकस्याः नूतनस्य होमो-जातेः प्रतिनिधित्वं करोति । नवीनता (Camb)। 2021 अगस्त 28;2 (3):100132. doi: 10.1016/j.xinn.2021.100132. पीएमआईडी: 34557772; पीएमसीआईडी: पीएमसी8454552।

[5]मैकग्राथ, के, रोसेल, के, गेट्स सेंट-पिएरे, सी एट अल। गैर-विनाशकारी ZooMS मार्गेण पुरातत्त्वीय-अस्थि-परिचयः तथा प्रतीकात्मक-अभिव्यक्तेः भौतिकता: इरोक्वियन्-अस्थि-बिन्दुभ्यः उदाहरणानि। विज्ञान प्रतिनिधि 9, 11027 (2019). https://doi.org/10.1038/s41598-019-47299-x

[6]चेन्, एफ, वेल्कर, एफ, शेन, सी. सी. इत्यादि, (2019). तिब्बतीपठारात् मध्यप्लेस्टोसीनकालस्य उत्तरार्धे डेनिसोवान् मेन्डिबलः । प्रकृति 569, 409-412. https://doi.org/10.1038/s41586-019-1139-x

[7]झांग, डी एट अल., (2020). तिब्बती पठारस्य बैशिया कार्स्ट गुफातः देर प्लेस्टोसीन अवसादेषु डेनिसोवन डीएनए।विज्ञान 370,584-587.DOI:10.1126/science.abb6320

[8]टोरेस, टी, ओर्टिज, जे, कोबो, आर, होज, पी, गार्सिया-रेडोन्डो, ए, ग्रुन, आर (2007) पर्यावरणस्य होमिनिड शोषणं तथा गुफा भालूजनसंख्या। अमुत्क्सेट गुहायां (अरलार, नावारा-स्पेन) उर्सस स्पेलेयस रोसेनमुलर-हेनरोथस्य प्रकरणम्, जर्नल् आफ् ह्यूमन इवोल्यूशन, खण्डः ५२, अंकः १.१-१५.https://doi.org/10.1016/j.jhevol.2006.07.013.

[9] ब्राउन, एस, मस्सिलानी, डी, कोज़लिकिन, एम, शुंकोव, एम, डेरेविआन्को, ए, स्टोसेल्स, ए, जोपे-स्ट्रीट, बी, मेयर, एम, केल्सो, जे, Pääbo, एस, Higham, सी, Douka, के (2022). प्रारम्भिकाः डेनिसोवान् तेषां सांस्कृतिकरूपान्तरणं च। प्रकृति पारिस्थितिकी एवं विकास। 6. 1-8. 10.1038/s41559-021-01581-2.

[10]तियान्युआन्, एल., एटलर, डी. चीनदेशे युन्क्सियनतः नवीनं मध्यप्लेस्टोसीनकालस्य होमिनिड् कपालम्। प्रकृति 357, 404-407 (1992). https://doi.org/10.1038/357404a0

[11] गाओ ज़िंग, 2012. "चीनी पुरापाषाणयुगे हस्तकुठारस्य विशेषताः महत्त्वं च", जर्नल् आफ् वर्टेब्रेट पैलियोन्टोलॉजी, खण्डः ३१, अंकः २ । डोई: :1000-3193 (2012) 02-0097-16

[12]ली, एफ (2014). उत्तर चीने विषम पाषाणयुगस्य प्रौद्योगिकीविकासः: MIS 3. मानवशास्त्रीयसंशोधनस्य जर्नल् इत्यस्य दौरानं लिथिकप्रौद्योगिकीविविधता तथा जनसंख्यानां मध्ये सम्बन्धाः। 70. 10.3998/जार.0521004.0070.103.