समाचारं

अलीबाबा मेघ आधिकारिकघोषणायाः उपयोगं कुर्वन्तु पोषयन्तु च! अक्टोबर् तः आरभ्य सार्वजनिक DNS कृते निःशुल्क रिजोल्यूशन गतिसीमा

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २१ जुलै दिनाङ्के ज्ञापितं यत् अलीबाबा क्लाउड् इत्यनेन अद्यैव घोषणा कृता यत् २०२४ तमस्य वर्षस्य सितम्बर् ३० दिनाङ्के २४:०० वादनात् आरभ्य सार्वजनिक DNS इत्यस्य निःशुल्कसंस्करणस्य समाधानानुरोधानाम् कृते बुद्धिमान् यातायातनियन्त्रणपरिपाटान् कार्यान्वितं करिष्यति इति

घोषणायाः अनुसारं अलीबाबा क्लाउड् पब्लिक डीएनएस फ्री एडिशन स्रोत IP इत्यस्मात् समवर्ती अनुरोधानाम् संख्यां सीमितं करिष्यति विशेषतया, यदा एकस्य IP इत्यस्य अनुरोधानाम् संख्या 20QPS इत्यस्मात् अधिका भवति, अथवा UDP/TCP यातायातस्य संख्या 2000bps इत्यस्मात् अधिका भवति, तदा दरसीमितनीतिः भविष्यति प्रेरितम् ।

अलीबाबा क्लाउड् इत्यनेन एतत् बोधितं यत् सेवायाः निःशुल्कसंस्करणं मुख्यतया व्यक्तिगतटर्मिनलस्य न्यून-समवर्ती-उपयोगाय उपयुक्तम् अस्ति यत्र यातायातस्य अत्यधिकं भवति, तत्र उपयोक्तारः दरसीमितनीतिं प्रवर्तयितुं शक्नुवन्ति

अपि च, निःशुल्कसंस्करणं सेवायाः उपलब्धतायाः गारण्टीं न ददाति अतः अलीबाबा मेघः अनुशंसति यत् उद्यमाः व्यावसायिकपरिदृश्याः च यातायातनियन्त्रणस्य कारणेन विश्लेषणस्य अनुपलब्धतां परिहरितुं सशुल्कसंस्करणसेवायाः उपयोगं कुर्वन्तु।

येषां उपयोक्तृणां कृते रिजोल्यूशनसेवानां अधिकानि आवश्यकतानि सन्ति, तेषां कृते अलीबाबा क्लाउड् सार्वजनिक DNS सेवायाः सशुल्कं संस्करणं प्रदाति सशुल्कसंस्करणं न केवलं ९९.९९% रिजोल्यूशनसेवा उपलब्धतायाः प्रतिज्ञां करोति, अपितु उपयोक्तारः गतिसीमाभिः अपि प्रभाविताः न भविष्यन्ति

सशुल्कसंस्करणं प्रतिमासं 10 मिलियनं निःशुल्कं HTTP पार्सिंग् यातायातसंसाधनसंकुलं प्रदाति निःशुल्ककोटा अतिक्रान्तस्य अनन्तरं, तस्य बिलम् 0.04 युआन्/10,000 HTTP पार्सिंग्, अथवा 0.04 युआन्/2000 HTTPS पार्सिंग् इति भविष्यति ।

अवश्यं, उपयोक्तारः आवश्यकतायां अन्यसार्वजनिक DNS सेवासु अपि स्विच् कर्तुं शक्नुवन्ति, यथा Tencent Public DNS अथवा ByteDance Volcano Engine Public DNS, Baidu Public DNS इत्यादयः ।

अस्य समायोजनस्य प्रभावः व्यक्तिगतप्रयोक्तृषु तुल्यकालिकरूपेण अल्पः भवति, परन्तु उद्यमप्रयोक्तृणां कृते ये उच्च-समवर्ती-संकल्प-सेवासु अवलम्बन्ते, तेषां कृते स्वस्य DNS-सेवा-योजनानां पुनर्विचारस्य आवश्यकता भवितुम् अर्हति