समाचारं

चीनस्य चन्द्रानुसन्धानपरियोजनायाः मुख्यनिर्माता वू वेरेन् : मंगलग्रहस्य नमूनानि प्रत्यागन्तुं प्रथमः देशः भवितुम् प्रयतध्वम्

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २० जुलै दिनाङ्के ज्ञापितं यत् "तिआन्वेन्-१" "झुरोङ्ग" इत्येतयोः प्रथमवारं मंगलग्रहे चीनीयचिह्नानि त्यक्त्वा चीनस्य एयरोस्पेस् उद्योगः पृथिवी-चन्द्र-व्यवस्थातः अन्तरग्रह-अन्वेषणं प्रति सफलतया कूर्दनं प्राप्तवान् अस्माकं देशस्य अनुवर्तनगहन-अन्तरिक्ष-अन्वेषणं दीर्घकालीनं निरन्तरं च भविष्यति |

चीनस्य चन्द्रानुसन्धानपरियोजनायाः मुख्यनिर्माता वु वेरेन् इत्यनेन सीजीटीएन-सञ्चारमाध्यमेन साक्षात्कारे उक्तं यत् भविष्ये अन्तरिक्षपर्यटनं विशेषपर्यटनवाहनानि च सम्भवन्ति। अधुना ग्रहानुसन्धानं मुख्यतया मंगलग्रहे एव केन्द्रितम् अस्ति ।

अस्माकं योजनायां मंगलग्रहात् नमूनानि प्रत्यागन्तुं प्रथमः देशः भवितुम् अर्हति । आगामिषु २० वर्षेषु मुख्यतया चन्द्रानुसन्धानं, ग्रहानुसन्धानं, भारीप्रक्षेपणवाहनानि च विकसितुं योजना अस्ति ।

सः प्रकटितवान् यत् मम देशः पृथिव्याः ४ कोटिकिलोमीटर् दूरे स्थितस्य क्षुद्रग्रहस्य तत्सहितं अन्वेषणं नमूनाप्रत्यागमनं च कर्तुं २०२५ तमस्य वर्षस्य समीपे तियानवेन्-२-प्रक्षेपणं कर्तुं योजनां करोति। मंगलग्रहस्य नमूनाप्रत्यागमनमिशनं, बृहस्पति-आकाशगङ्गा-अन्वेषण-मिशनं च क्रमशः २०३० तमे वर्षे तियानवेन्-३, तियानवेन्-४ च प्रक्षेपणं भविष्यति ।

कथ्यते यत् मम देशः विश्वस्य प्रथमस्य मंगलग्रहस्य नमूनाप्रयोगशालायाः निर्माणस्य योजनां आरब्धवान्, तत्सहकालं च तियानवेन्-४ अन्वेषणमिशनस्य प्रदर्शनं गभीरं करोति, बृहस्पतिस्य तस्य उपग्रहाणां च कक्षायाः अन्वेषणं साक्षात्करोति, ततः यूरेनस्-नगरं प्राप्नोति


आईटी हाउसस्य पूर्वसूचनानुसारं मम देशस्य तियानवेन्-१ अन्वेषणं २०२० तमस्य वर्षस्य जुलै-मासस्य २३ दिनाङ्के सफलतया प्रक्षेपितम् ।२०२ दिवसानां अग्निनिवारण-उड्डयनानन्तरं अग्नि-परिसरस्य कक्षायां सफलतया प्रवेशः अभवत् २०२१ तमस्य वर्षस्य मे-मासस्य १५ दिनाङ्के अवरोहणगस्त्यवाहनं लक्ष्य-अवरोहणस्थले अवतरत्, झुरोङ्ग-मङ्गल-रोवर-यानेन च गस्ती-परिचयः कृतः ।

मम देशस्य चन्द्रानुसन्धानपरियोजनाय, "समग्रनियोजनं, पदे पदे कार्यान्वयनम्, निर्माणकाले च उपयोगः" इति सिद्धान्ते आधारितः, अन्तर्राष्ट्रीयचन्द्रवैज्ञानिकसंशोधनस्थानकस्य निर्माणं पदे पदे चरणद्वये कार्यान्वितं भविष्यति It is 2035 तः पूर्वं मूलभूतप्रतिरूपं पूर्णं कर्तुं योजनाकृतम्, चन्द्रदक्षिणध्रुवेण सह मूलतः, मूलतः पूर्णकार्यं मूलभूतसहायकतत्त्वानि च युक्तानि व्यापकवैज्ञानिकसुविधानि निर्मिताः भविष्यन्ति, येन पूर्वं नियमितवैज्ञानिकप्रयोगक्रियाकलापाः सम्भवन्ति तथा च संसाधनविकासः, एकस्य निश्चितपरिमाणस्य उपयोगः च भवति २०४५, एकः विस्तारितः प्रकारः निर्मितः भविष्यति, चन्द्रकक्षास्थानकं केन्द्ररूपेण, पूर्णकार्यैः, पर्याप्तपरिमाणेन, तथा च स्थिररूपेण संचालनसाधनैः सुविधाभिः सह व्यापकवैज्ञानिकसुविधायाः निर्माणार्थं, व्यापकचन्द्राधारितवैज्ञानिकसंशोधनं गहनतया च कर्तुं संसाधनविकासः उपयोगश्च, तथा च मंगलग्रहे मानवयुक्तस्य अवरोहणार्थं प्रासंगिकं तकनीकीसत्यापनं वैज्ञानिकप्रयोगात्मकसंशोधनं च कुर्वन्ति ।

वू वेरेन् इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयचन्द्रवैज्ञानिकसंशोधनस्थानकस्य मूलभूतनिर्माणचरणस्य महत्त्वपूर्णकार्यरूपेण चन्द्रपृष्ठस्य नमूनाकरणस्य पुनरागमनमिशनं कर्तुं निकटभविष्यत्काले चाङ्ग'ए-६ प्रक्षेपणं भविष्यति चन्द्रस्य दक्षिणध्रुवस्य पर्यावरणीयसंसाधनसर्वक्षणं कर्तुं २०२६ तमे वर्षे प्रारब्धं चन्द्रसंसाधनानाम् स्थानिकरूपेण उपयोगप्रयोगं कर्तुं २०२८ तमे वर्षे प्रक्षेपितं भविष्यति;

भविष्ये अस्माकं देशः "पञ्च-पञ्च-पञ्चपरियोजनायाः" निर्माणं करिष्यति तथा च अन्तर्राष्ट्रीयचन्द्रसंशोधनस्थानपरियोजनायां सम्मिलितुं ५० देशानाम्, ५०० अन्तर्राष्ट्रीयवैज्ञानिकसंशोधनसंस्थानां ५,००० विदेशेषु वैज्ञानिकसंशोधकानां च स्वागतं करिष्यति तथा च अन्तर्राष्ट्रीयचन्द्रस्य निर्माणार्थं कार्यान्वयनार्थं च मिलित्वा कार्यं करिष्यति Research Station, a major scientific project , संयुक्तरूपेण वैज्ञानिकसंशोधनस्थानकसुविधानां प्रबन्धनं कुर्वन्ति तथा च वैज्ञानिकसंशोधनपरिणामान् साझां कुर्वन्ति।