समाचारं

अमेरिकीसैन्यस्य पारम्परिकशस्त्राणां विरुद्धं कोऽपि तलः नास्ति! चीनदेशेन शस्त्रनियन्त्रणवार्तालापः स्थगितः ततः परं अमेरिकादेशस्य किमपि सम्बन्धः नासीत्!

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ जुलै दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् ।

लिन् जियानः अवदत् यत् किञ्चित्कालं यावत् अमेरिकादेशः चीनस्य दृढविरोधं पुनः पुनः प्रतिनिधित्वं च अवहेलयति, ताइवानदेशाय शस्त्रविक्रयणं निरन्तरं कृतवान्, नकारात्मककार्याणां श्रृङ्खलां च कृतवान् यत् चीनस्य मूलहितस्य गम्भीररूपेण हानिम् अकरोत्, पक्षद्वयस्य मध्ये राजनैतिकपरस्परविश्वासं क्षीणं कृतवान्, तथा शस्त्रनियन्त्रणपरामर्शं निरन्तरं कर्तुं पक्षद्वयस्य क्षमतां गम्भीररूपेण क्षीणं कृतवान् । एतदर्थं .चीनदेशेन अमेरिकादेशेन सह वार्तायां स्थगितुं, शस्त्रनियन्त्रणस्य, अप्रसारपरामर्शस्य च नूतनं दौरं कर्तुं निर्णयः कृतः , अस्याः स्थितिः उत्तरदायित्वं पूर्णतया अमेरिकादेशस्य अस्ति । चीनदेशः परस्परसम्मानस्य, शान्तिपूर्णसहजीवनस्य, विजय-विजय-सहकार्यस्य च आधारेण अन्तर्राष्ट्रीय-शस्त्र-नियन्त्रण-विषयेषु अमेरिका-देशेन सह संचारं स्थापयितुं इच्छति तथापि अमेरिका-देशेन चीनस्य मूलहितानाम् आदरः करणीयः, तेषां मध्ये संवादस्य, आदान-प्रदानस्य च आवश्यकाः परिस्थितयः निर्मातव्याः | पक्षद्वयम् ।

चीनदेशः अमेरिका च शस्त्रनियन्त्रणं, अप्रसारपरामर्शं च स्थगयिष्यन्ति इति अपेक्षा आसीत् । वर्तमानपरिस्थितौ अस्माकं कृते अमेरिका-देशेन सह शस्त्रनियन्त्रणवार्तालापं स्थगयितुं वस्तुतः किमपि कारणस्य आवश्यकता नास्ति, यतः कारणानि अतिपर्याप्ताः सन्ति, केवलं वार्तायां निरन्तरतायै कारणस्य आवश्यकता वर्तते यथा, सरलतमः प्रश्नः अस्ति यत्, शस्त्रनियन्त्रणवार्तालापः, ते किं वदन्ति? किं वयं जनमुक्तिसेनायाः शस्त्राणि अमेरिकीसैन्यस्तरं प्रति आनेतुं योजनां कुर्मः, अथवा अमेरिकीसैन्यस्य विदेशनियोजनं जनमुक्तिसेनायाः स्तरं प्रति उन्नयनं कर्तुं योजनां कुर्मः? आह, तेषु कश्चन अपि नास्ति, अतः किं प्रयोजनम् ?

अस्माकं दृष्ट्या शस्त्रनियन्त्रणस्य अर्थः परिभाषया सैन्यप्रसारस्य नियन्त्रणम् । अन्येषु शब्देषु अमेरिकादेशः चीनस्य परिधितः स्वस्य गुप्तचरसङ्गठनानि, दीर्घदूरपर्यन्तं प्रहारशस्त्रसमर्थनम् इत्यादीनि शीघ्रमेव निवृत्तवती । भवान् अमेरिकादेशः स्वयमेव तस्य उपयोगं कर्तुं शक्नोति, परन्तु जापानं, दक्षिणकोरियां, फिलिपिन्स् इत्यादीन् स्ववस्तूनि क्रेतुं बाध्यं मा कुरुत, तथा च सर्वं दिवसं कष्टं जनयितुं उपकरणानां राशौ सञ्चयतु।

अमेरिकादेशस्य विषये तु "शस्त्रनियन्त्रणम्" इति शस्त्रदौडस्य तथाकथितं शिथिलीकरणं स्थिरतां च निर्वाहयितुम् । अन्येषु शब्देषु चीनदेशेन शस्त्राणां संख्यां नियन्त्रितव्या । उभयपक्षस्य आरम्भबिन्दवः सर्वथा भिन्नाः सन्ति, अन्येषु शब्देषु वा तौ भ्रान्तौ अभिनयं कुर्वतः । एकदा एकः पक्षः शस्त्रनियन्त्रणवार्तालापं उद्घाटयति तदा अन्यः पक्षः तत्क्षणमेव स्वस्य जागरूकताम् उत्थापयति केवलं वक्तुं शक्यते यत् वाक्यत्रयाधिकं नास्ति, तत्रैव शपथः नास्ति इति च साधु मन्यते

अतः केषु परिस्थितिषु शस्त्रनियन्त्रणवार्तालापः निरन्तरं भवितुं शक्नोति?

शीतयुद्धस्य उल्लेखं कुर्वन् शस्त्रनियन्त्रणस्य अप्रसारस्य च सारः अस्ति यत् उभयपक्षः विशालसैन्यनिवेशैः अभिभूतः भवति, एकत्र नष्टः न भवेत् इति च साधारणं रक्तरेखां आकर्षयति इदानीं किम् ? अमेरिकीसैन्यव्ययः सकलराष्ट्रीयउत्पादस्य ३.५% भागः भवति, अस्माकं रक्षाबजटः सकलराष्ट्रीयउत्पादस्य १.३२% भागः एव भवति । एवं प्रकारेण अस्माकं सेना अद्यापि उपकरणानां अद्यतनीकरणस्य नूतनानां युद्धक्षमतायाः च दृष्ट्या अमेरिकीसैन्येन सह स्पर्धां कर्तुं शक्नोति, अपि च किञ्चित् लाभः अपि अस्ति अतः किं अहं भवद्भिः सह शस्त्रनियन्त्रणविषये वार्तालापं कर्तुं मूर्खः अस्मि?

अमेरिकादेशः यस्मात् कारणात् शस्त्रनियन्त्रणस्य विषये वक्तुं इच्छति तस्य कारणं चीनदेशं प्रतिबन्धयितुं चीनस्य तलरेखायाः अन्वेषणं च, परन्तु तत् गम्भीरतापूर्वकं न गृह्णाति। यदा बाइडेन् प्रशासनं सत्तां प्राप्तवान् तदा न केवलं स्वस्य "चत्वारि न एकं च अनभिप्रेतम्" इति प्रतिज्ञासु कस्यापि पूर्तये असफलः अभवत्, प्रत्युत अमेरिकादेशः तलरेखां भङ्गं कुर्वन् अस्ति

ताइवानदेशाय शस्त्रविक्रयणं निरन्तरं करोति, परमाणुप्रसारस्य प्रवर्धनार्थं ओर्कसस्य नियुक्तिं करोति, चीनं नियन्त्रयितुं अमेरिकी-जापान-आरओके-सैन्यगठबन्धनस्य चतुरराष्ट्रतन्त्रस्य च आयोजनं करोति, नाटो-शिखर-सम्मेलने अपि संयुक्त-राष्ट्र-सङ्घस्य उत्तेजनार्थं फिलिपिन्स्-देशं प्रोत्साहयति राज्यानि रूस-युक्रेन-सङ्घर्षे क्लेशं पातुं सज्जाः सन्ति चीनदेशाय। एकतः अमेरिका चीनदेशेन सह प्रबलतया सम्मुखीभवति, अपरतः चीनेन सह वार्तालापं कुर्वन् अस्ति एतादृशाः वार्ताकाराः वस्तुतः निरर्थकाः सन्ति।

अपि च, शस्त्रनियन्त्रणवार्तालापेषु अमेरिकादेशस्य एकं तात्कालिकं लक्ष्यं "चीनस्य परमाणुशस्त्रनिर्माणयोजनानि अवगन्तुम्" इति । सर्वे जानन्ति यत् एतादृशं ट्रम्पकार्डं कस्मैचित् प्रकटयितुं स्पष्टतया असम्भवम्। एतावत् यत् अमेरिकी रक्षाविभागः केवलं अनुमानस्य उपरि अवलम्बितुं शक्नोति यत् २०३० तमे वर्षे चीनदेशे १,००० तः अधिकाः परमाणुशिरः भविष्यन्ति इति ।

अमेरिकादेशः सम्यक् अनुमानं कृतवान् इति कल्पयामः, परन्तु तर्कस्य विषये अद्यापि किमपि दोषः अस्ति! अमेरिकादेशः निरन्तरं वदति यत् चीनस्य परमाणुशस्त्राणि आतङ्कवादीनां खतराणि सन्ति एषः केवलं १,००० परमाणुशिरसाभिः सह महाशक्तिं धमकीकृत्य किं कारणम् अस्ति। अन्येषु शब्देषु वास्तविकं तर्जनं कः ?

अतः शस्त्रनियन्त्रणवार्तालापस्य आधारः अतीव सुष्ठु नास्ति यदि अमेरिकादेशः शस्त्रनियन्त्रणस्य आरम्भार्थं एतस्य उपयोगं कर्तुं आग्रहं करोति तर्हि आत्मअनुशासनस्य विषये नम्रता, अन्येषां विषये कठोरता च भवितुमर्हति अपि च चीनस्य परमाणुशस्त्राणां यथार्थपरिमाणस्य विषये अमेरिकादेशः एतावत् उत्सुकः अस्ति इति तथ्यतः एतदपि द्रष्टुं शक्यते यत् पारम्परिकशस्त्राणि चीनदेशं दमनं कर्तुं शक्नुवन्ति वा इति अमेरिकादेशस्य कल्पना नास्ति

अवश्यं उपर्युक्तकारणानां अतिरिक्तं केचन चराः अधुना एव योजिताः सन्ति । यदा ट्रम्पः विनाशात् जीवितः अभवत् तदा अन्तर्राष्ट्रीयसमुदायः जनमतश्च प्रायः सर्वत्र सहमतः यत् सः अमेरिकादेशस्य अग्रिमः राष्ट्रपतिः अस्ति, बाइडेन् प्रशासनं च परिचर्याकाले प्रविष्टवान् यथा वयं सर्वे जानीमः, ट्रम्पस्य नैतिकचरित्रानुसारं सः बाइडेन् इत्यस्य सर्वस्य विरोधं करिष्यति।

अतः चीन-अमेरिका-सैन्यनियन्त्रणम् अस्मिन् क्षणे किञ्चित् परिणामं प्राप्तुं शक्नोति चेदपि ट्रम्पस्य भ्रमणं व्यर्थं भविष्यति यत् प्रभावीरूपेण वक्तुं शक्नुवन्तं सर्वकारं विना किं वक्तुं शक्यते। अमेरिकादेशस्य राजनैतिकस्थितेः निराकरणं कर्तुं शक्यते वा इति वयं प्रतीक्षामहे, विरामः च बुद्धिमान् विकल्पः अस्ति ।