समाचारं

बाइडेन् इत्यनेन "निर्वाचनं क्रेतुं प्रयत्नः" इति आरोपितः मस्कः प्रतिवदति स्म

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस टुडे इत्यस्य समाचारानुसारं तदनन्तरं मस्कः अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन पूर्वं १७ दिनाङ्के सामाजिकमाध्यमेषु एलोन् मस्कः तस्य "धनीमित्राणि" च "निर्वाचनं क्रेतुं प्रयतन्ते" इति आरोपं कृत्वा कृतस्य पोस्ट् इत्यस्य प्रतिक्रियारूपेण एकं वक्तव्यं दत्तवान्

पश्चात् १७ दिनाङ्के मस्कः एकस्य नेटिजनस्य टिप्पण्याः उत्तरं दत्तवान् यत् बाइडेन् “एलोन् मस्कस्य नाम प्रचारार्थं प्रयुक्तवान्”, “अहं तस्य मनःतः बहिः आनेतुं न शक्नोमि (अक्षरशः, अहं तस्य शिरसि निःशुल्कं निवसति)" इति "हसन् रोदन" इति भावचिह्नद्वयेन सह।

१७ जुलै दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन् सामाजिकमञ्चे X (पूर्वं ट्विट्टर्) इत्यत्र "मस्कः तस्य धनीमित्राः च एतत् निर्वाचनं क्रेतुं प्रयतन्ते" इति पोस्ट् कृतवान् ।

वालस्ट्रीट् जर्नल् इत्यनेन पूर्वं विषये परिचितानाम् उद्धृत्य ज्ञापितं यत् मस्कः जुलैमासे आरभ्य नवगठितस्य सुपर पोलिटिकल् एक्शन् कमेटी (सुपर पीएसी) इत्यस्मै प्रतिमासं प्रायः ४५ मिलियन डॉलरं प्रदातुं योजनां कृतवान् यत् डोनाल्ड ट्रम्पस्य व्हाइट हाउस् जितुम् प्रयत्नस्य समर्थनं कर्तुं शक्नोति।

१६ दिनाङ्के मस्कः वालस्ट्रीट् जर्नल् इत्यस्मात् अस्य प्रतिवेदनस्य लिङ्कं अग्रे प्रेषितवान्, "fake gnus" इति शब्दं युक्तं चित्रं च संलग्नवान् । ब्रिटिश-देशस्य "स्काई न्यूज्" इति पत्रिकायाः ​​समाचारः अस्ति यत् मस्कः अस्याः वार्तायाः प्रामाणिकताम् अङ्गीकुर्वन् इव आसीत् ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।