समाचारं

एप्पल् इत्यस्य तन्तुयुक्तं फ़ोन-पेटन्टं उजागरितम्, किं तत् पतने अधिकं प्रतिरोधकं भवितुम् अर्हति?

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे तत् वर्षं यदा फोल्डेबलमोबाइलफोनाः परिपक्वाः भवन्ति - सैमसंग, विवो, ऑनर्, शाओमी च क्रमशः फोल्डेबलमोबाइलफोन्स् प्रक्षेपितवन्तः, येन पुनः फोल्डिंग् मोबाईलफोनविपण्यं तापितं, प्रतिस्पर्धा च तीव्रताम् अवाप्तवती

परन्तु न निर्मातारः उपभोक्तारः वा स्पष्टतया iPhone इत्यस्य प्रवेशस्य समयं उपेक्षितुं शक्नुवन्ति - एप्पल् खलु अस्य सज्जतां कुर्वन् आसीत् ।

बहुकालपूर्वं एप्पल्-कम्पनी पुनः एकवारं "स्थायित्वयुक्तं तन्तुयुक्तं प्रदर्शनंयुक्तं इलेक्ट्रॉनिकयन्त्रं" इति पेटन्टं प्राप्तवान्, यस्य उद्देश्यं तन्तुयुक्तपर्दानां स्थायित्वं सुधारयितुम् अस्ति

अस्मिन् पेटन्टे एप्पल् वर्णयति यत् मोचनस्य अक्षस्य सह विस्तारिते काचस्तरस्य खांचे निर्माणं कर्तुं शक्यते

एप्पल् इत्यनेन पेटन्ट्-पत्रे उक्तं यत् -

बून्दस्य समये प्रदर्शनकवरः सन्तोषजनकं आघातप्रतिरोधं प्रदर्शयति इति सुनिश्चित्य पूर्वोक्तपतले भागेभ्यः अतिरिक्तं अन्येषु भागेषु विशेषतः कोणभागेषु अन्येषु धारभागेषु च अधिका मोटाई प्रदातुं शक्यते

अन्येषु शब्देषु एप्पल् इत्यनेन एकस्मिन् समये द्वौ सम्भाव्यौ समाधानौ वर्णितौ - एकं काचस्य कृशतरं करणं येषु भागेषु मोचनीयं वा पारं कर्तुं वा आवश्यकं भवति अपरः अन्येषु भागेषु काचस्य स्थूलीकरणम् एतौ द्वौ परस्परविरोधौ समाधानौ न, अपितु एप्पल्-सङ्घस्य दृष्टौ समन्वयः एव ।

यदा कश्चन यन्त्रः भूमौ पतति तदा प्रायः धारायां कोणे वा अवतरति एप्पल् इत्यनेन प्रस्तावितं समाधानं एतस्याः परिस्थितेः निवारणम् ।

अस्मिन् वर्षे एप्पल्-संस्थायाः प्रथमः तन्तु-पर्दे पेटन्ट-प्रतिवेदनः नास्ति

परन्तु एप्पल् प्रतिवर्षं सहस्राणि पेटन्ट्-पत्राणि आवेदनं करोति यदि एतत् पेटन्ट् अनुमोदितं भवति चेदपि तस्य अर्थः न भवति यत् शीघ्रमेव कश्चन उत्पादः प्रक्षेपणं भविष्यति ।

२०१६ तमे वर्षे एप्पल् इत्यनेन प्रथमवारं तन्तुपट्टिकाभिः सह सम्बद्धं प्रौद्योगिकी-पेटन्टं प्रकाशितम् अस्मिन् पेटन्ट-संस्थायाः वर्णनं भवति यत् लचीलस्य OLED-प्रदर्शनस्य, टिकायुक्तस्य धातु-समर्थन-संरचनायाः च उपयोगेन मोबाईल-फोनस्य वर्णनं कृतम् अस्ति । एषा वार्ता विश्वस्य डिजिटल-उत्साहिनां मध्ये चर्चां जनयति स्म ।

ततः परं प्रायः दशवर्षं गतं, सैमसंग इत्यनेन गैलेक्सी जेड् फोल्ड् इत्येतत् ६ पीढीं यावत् धकेलितम् अस्ति, घरेलुनिर्मातारः अपि क्षैतिजरूपेण तन्तुं, लम्बवत् तन्तुं च उपकरणानां अन्वेषणे निकटतया अनुसरणं कृतवन्तः, प्रत्येकं च अनेकवारं पुनरावृत्तिम् अकरोत् अस्मिन् काले एप्पल् इत्यनेन प्रतिवर्षं व्यापकविमर्शाः प्रेरिताः यतः तस्य निरन्तरं तन्तुपर्दे पेटन्टस्य विमोचनं भवति तथा च, विभिन्नानि तृतीयपक्षीयप्रकाशनानि, पेटन्टस्य निरन्तरसञ्चयः च विहाय एप्पल् इत्यनेन दत्ताः किमपि निश्चितं तन्तुपट्टिकाविमोचनसंकेताः न दृष्टाः .

एतत् निरन्तरं पेटन्ट-अनुप्रयोगं विपण्य-अनुमानं च एकं अद्वितीयं साइबर-वृक-घटना निर्मितवती अस्ति: अहं आशासे यत् एप्पल्-इत्येतत् अधिकाधिकं नीरसं iPhone-इत्येतत् जीवनशक्तिं नूतनं मात्रां दातुं किमपि नूतनं आनयति इति द्रक्ष्यामि, परन्तु प्रत्येकं वारं यदा अहं वार्ताम् अभङ्गयामि, तदा तत् गतं अस्ति Next, जनाः सन्ति अपेक्षानिराशायोः मध्ये नित्यं भ्रमन् क्रमेण रुचिं नष्टं करोति।

परन्तु एतत् अनिर्वचनीयं यत् एप्पल् इत्यनेन अस्मिन् क्षेत्रे पर्याप्तं पेटन्टं समाधानं च सञ्चितम् अस्ति तथा च तन्तुयुक्तानां पटलानां उद्भवस्य सज्जतां निरन्तरं कुर्वती अस्ति iPhone भागानां शॉपिङ्गं कुर्वन्तु तथा च विभिन्नानि तन्तुयुक्तानि मॉडल् अन्वेषयन्तु।

किं भवन्तः फोल्डेबल स्क्रीनयुक्तं iPhone क्रेतुं इच्छन्ति?